________________
चन्द्रभागा नाम नदी । नद्या अन्यत्र चन्द्रभागा नाम देवता । अन्यामिति केचित् । चन्द्रभागी चन्द्रभागा काचित् । अनधामित्येके । चन्द्रभागा नाम नदी । + अण्णन्तान्नद्यामित्येके । चान्द्रभागी चान्द्रभागा नाम नदी । अनन्तान्नित्यं प्राप्ते विकल्पः । अनद्यां तु नित्यं ङीः । चान्द्रभागी छाया । अन्ये तु अण्णन्तादेवार्थभेदेन विकल्पमिच्छन्ति । नद्यामाप् प्रसयोऽन्यत्र ङीप्रसयः । चान्द्रभागा नदी । चान्द्रभागी वनराजिः ॥ ३२ ॥ इतोऽक्त्यर्थात् ॥ २४ ॥ ३२ ॥ इकारान्तान्नाम्नः स्त्रियां ङीर्वा भवति न चेत् क्त्यर्थप्रत्ययान्तं स्यात् । भूमी भूमिः । अङ्गुलो । अङ्गुलिः । धूली । घुलिः | आली आलिः । धमनी धमनिः । दव दविः । श्रोणी श्रोणिः । राजी राजि: । आवली आवलिः । यष्टी यष्टिः । शारी शारिः । सरणी सरणिः । अशनी अशनिः । अरणी अरणिः । शकृत्करी शकुत्करिः । आत्मंभरी आत्मंभरिः । कपी कपिः । अही अहिः । तारी तारिः । मुनी मुनिः । *असती अञ्चतिः । अङ्कती अङ्कतिः । अंहती अंहतिः । शकटी शकटिः । शस्त्री शस्त्रिः । रजनी रजनिः । धरणी धरणिः । रात्री रात्रिः । अक्त्यर्थादिति किम् । कृतिः । हृतिः । अजननिः । अकरणिः । ज्यानिः । ग्लानिः । हानिः । *कथं साती "सातिः। तिगन्ताद्भविष्यति । अन्ये तु अञ्चतिअङ्कति अंहतिशक टिश खिशा रितारिअहिक पिमुनिरात्रियष्टिभ्यः कटिश्रोणिप्रभृतिमाण्यङ्गवाचिभ्यः क्तिवर्जितकृदन्तेभ्यश्चेकारान्तेभ्य इच्छन्ति नान्येभ्यः । तन्मते शोभनो गन्धो यस्याः सा सुगन्धिः सुरभिगन्धिः निर्गता कौशाम्ब्या निष्कौशाम्विः अणिः +शाणिः इत्यादिषु न भवति । *क्तिमात्रवर्जनाच्चाकरणिअजननिज्यानिग्लानिप्रभृतिषु न प्रतिषेधः ॥ ३२ ॥ * पद्धतेः || २ | ४ | ३३ || पद्धतिशब्दात् खियां ङीर्वा भवति । पद्धती । पद्धतिः । क्त्यर्थं आरम्भः ॥ ३३ ॥ * शक्तेः शस्त्रे ॥ २ । ४ । ३४ ॥ शक्तिशन्दाच्छस्त्रे स्त्रियां ङीर्वा भवति । शक्ती शक्ति । शस्त्र इति किम् | शक्तिः सामर्थ्यम् ॥३४॥ `स्वरादुतो गुणादखरोः ॥ २ । ४ । ३५ ॥ स्वरात्परो य उकारः सामर्थ्यादेकवर्णव्यवहितस्तदन्ताद्गुणवचनात् खरुवर्जितान्नाम्नः स्त्रियां ङीर्वा भवति । गुणदिति सामान्योक्तावपि केवलगुणवृत्तेः स्त्रीत्वायोगात् ततो द्रव्यवृत्तेः प्रत्ययः । पट्टी पटुः । मृद्री मृदुः । वही बहुः । साध्वी साधुः । तन्वी तनुः । लवी लघुः ।
भागी ॥ - अणन्तान्नाद्यामित्येके । चान्द्रभागीति । चन्द्रभागाभ्या गिरिभ्या प्रभवति अण् ॥ - इतोऽक्त्यर्थात् ॥ आवलीति । पूर्वाद्वले 'पदिपठि' इति इकारे ॥-सरणीति । सियते गम्यतेऽनया 'ऋ' इत्यादिनाऽणि ॥ - अरणीति । अग्निनिर्मथनकाष्ठम् । जनपदे भवा जाता वा उत्सादेरम् । अयतेर्भार्याऽभेदोपचारेण अञ्चतीति अभिभार्या अप्राप्तमपि धवयोगात् स्त्रीत्वम् ॥ अङ्कतिः वायु ब्रह्माभिस्तेषा भार्याऽभेदोपचारेण- अङ्कती ॥ अंहतीति । दानेपि ' तिश्योहतिशाणी' इति सत्विम् ॥ शस्त्रीति । शत्रु हिसाया 'राशदि ' इति बहुवचनानौ ॥सातिरिति । वन पण भक्तौ । सन्यादित्याशास्यमाना 'तिकृती - इति तिकि 'न तिकि दीर्घव' इति आवम् ॥ - शाणिरिति । श्यते 'कायावी ' - इति बहुवचनाण्णौ ॥क्तिमात्रेति न तु थर्थवर्जनादित्यर्थं ॥ कथमिति । अत्रापि किप्रत्ययोऽस्तीत्याशङ्कार्थ ॥ अन्ये त्विति । पाणिने पूर्वे । ननु कृच्छेपा उणादय इति न्यायात् कृदन्तेभ्यश्चेत्यनेनैवायति प्रभृतीनामुणादीनां डीविष्यति कि तेषां पृथगुपादानेन । सत्यम् । तन्मते उणादीनामतिप्रभृतिश्रोण्यन्तानामेव भवति । तेनाणीत्यादिषु डीर्न भवति ॥ पद्धतेः ॥ पादाभ्या हन्यते 'शादिभ्य' क्ति. । ' हिमहति'| पर्दादेशः । अथवा हनन हति. पादस्य हति ॥ - शक्तेः शस्त्रे || शक्तिशब्दस्य तन्तत्वादत्यर्थादिति प्रतिषेधे प्राप्ते शत्रवाचिनो विकटप भारभ्यत इति ॥ खरादुतो - ॥ अ कार्या