________________
भीमश०
विभी विभुः । परादिति किम् । पाण्डर्भूमिः । उत इति किम् । श्वेता पटी । गुणादिति किम् । आसुः सी। चिचीपु' स्त्री। अखरोरिति किम् । *खरियम् । ६. द्वितीयो०
सचे निविपातेऽपैति पृथग्जातिषु दृश्यते ॥ आधेयश्चाक्रियाजश्च सोऽसत्वप्रकृतिर्गुणः ॥ इति गुणमिह परिभापन्ते । सत्यं द्रव्यम् तत्रैव निनिशते तदेवाश्रयति यः स गुण इति संवन्धः । द्रव्यादपैत्यपगच्छति । यथाम्रान्नीलता पीततायामुपजातायाम् । पृथग्जातिपु भिन्नजातीयेषु दृश्यते । एतेन सर्वेण जातिप्णो न भातीत्युक्त भवति । आधेय उत्पायो यथा कुसुमयोगाद्गन्धो बखे । यथा वाग्निसंयोगाटे रक्तता । अक्रियाजो नित्यस्तद्यथाकाशादिपु महत्वादिः । तदेवं गुणस्योसाधतानुपाणत्वमकारद्वयमदर्शनेनोत्पामत्वैकमकारस्य कर्मणो व्यवच्छेदः। असत्यप्रकृतिः द्रव्यस्वभावरहितः । अनेन द्रव्यस्य व्यवच्छेदः।।३५॥ इथेतैतहारतभरतरोहि तादर्णात्तो नश्च ॥२॥४॥३६॥ एभ्यो वर्णवाचिभ्यः स्त्रियां कीर्वा भवति तत्संनियोगे तकारस्य नकारश्च भवति । *श्येनी श्येता । एनी एता । हरिणी हरिता। भरणी भरता। रोहिणी रोहिता। लत्वे लोहिनी लोहिता। वर्णादिति किम् । श्येता । एता। चकारो नकारस्य ङी संनियोगशिष्टतार्थः ॥३६॥ नः पलितासितात् ॥ २४॥३७॥ त इति चेति चानुवर्तते । पलितासिताभ्यां खियां 'कीर्वा भवति तत्संनियोगे तकारस्य नादेशश्च । पलिक्नी पलिता । आसनी असिता॥३७॥ असहनविद्यमानपूर्वपदात्स्वाझादकोडादिभ्यः॥२४॥३८॥ सहन विद्यमानवार्जितपूर्वपदं यत्स्वानं तदन्तात्कोडादिगणाजिनात नान्नोऽकारानात खियां जोगी भाति । पीनस्तनी पीनस्तना। अतिक्रान्ता केशानतिकेशी अतिकेशा माला । निष्क्रान्ता केशेभ्यो निष्फेशी निमेशा यूका । सडी सडा वृश्चिका अडोनाम वृथिलायवयः। असहनम्विधमानपूर्वपदादिति किम् । सहकेशा। अकेशा। विद्यमानकेशा स्वाङ्गादिति किम् । बहुयना। अक्रोडादिभ्य इति किम् । कल्याणी कोडा अस्याः कल्याणकोडा। कोडशब्दःसीकीवलिङ्गला कल्याणखुरा। पीनगुदा । एकशफा। दीर्घबाला। भव्यभाला। सुगला। सुभगा कल्याणी उखा स्फिक यस्याः सा कल्याणोखा। कल्याणगोखा।
सम्भवादुत इत्यादिविशेपणागोगापा उपचारात् गुणवचन- शब्बो गुण इत्युच्यते ॥-सीत्वायोगादिति । उकारान्तस्य पुरूषविधानादित्यर्थ ॥-खरुरियमिति । कुरा मूसा दर्षिष्टा भेता वा राी 'सरु स्यावशाहरगोप॑दन्तसितेषु च । यद्यपि महत्त्वरूपस्याफाशगुणस्यापेतीतिविशेषण न घटते । तथाप्याम्रादिखितनीलादिगुणस्य घटमान सर्वस्यापि विशेषण भवति यथा कस्य चित् गोशन्द्र क इति विशेपण चिट फूत चन्द्रकोऽग गोरिति पञ्चाङ्गोसमूहोऽपि चन्द्रकोऽयमित्युच्यते तथाऽपापि भविष्यति ॥-श्येतत-|| वाऽधिकार प्रधानत्वात्मत्ययविधिनेव सबध्यते ॥-श्येनीति । शुना ॥-एनी कधूरा शुभा वा ॥-हरिणी । नीला ॥-भरणी । पाटला भूसरा पृतवर्णा वा ॥-रोहिणी । रका इत्यर्थः ॥- पलिता-॥ दीप्रत्यगसंबन्धे पञ्चमी तस्यैव च विकल्प इत्याह-टीवति ॥-असिनीति । असितशब्देनाधर्मानूतन्यागेन सितप्रतिपक्षो वर्ण उच्यते तदैव दीप्रत्यय कादेशश्च । यदा तु सिता बबा न सिताऽसितेति तदा न स वर्ण इति तग द्वयमपि ग भवति । पलितशब्दोऽपि केशरोगपिपये वणें । पलितमस्या अस्ति अनाथः । या गोर्लज्यपि गर्भ दधाति सा असिती अन्त पुरदूती च ॥-असहन-॥ सहनविधमानशब्दानां पूर्वपदरूपाणा वर्जनार मध्यपदेन स्वाङ्गस्य व्यवधानेऽपि दीप्रतिषेधो यथा विद्यमान कल्याण मुख यस्या सा विधमानकल्याणमुखेति ॥-पीनगुदेति । 'नाम्युपान्य '-इति के गुदं खीणामपाश अपलष्टमाम् । कल्याणं गुदमस्या इति न्यासः ॥-भव्यभालेति । भलिभलिपरिभा० । घभि भाल' ललाट. ॥-कल्याणगोखेति । उखाशब्दसानिध्यास्त्रीत्व ज्ञायते । गोरिव सं इन्द्रिय यस्पा, सा गोखा ।