________________
श्रीहेमश० ॥ ६५ ॥
वयस्यनन्त्ये ॥ २ । ४ । २१ ॥ प्राणिनां कालकृता शरीरावस्था वाल्ययौवनादि वय | artन्ननन्त्येऽचरमे वर्तमानादकारान्तान्नान्नः खियां ङीर्भवति । 'कुगारी । किशोरी | बर्करी | कलभी । तरुणी । तलुनी । वधूटी । चिरण्टी । धवयोगाभावाशिष्टं वयः कुमारोशन्दस्य प्रवृत्तिनिमित्तम् न तु धवयोगाभावमात्रम् । वृद्धकुमारीति तु उपमानात् । अनन्त्य इति किम् । वृद्धा । स्थविरा । आदित्येव । शिशुः । कथं द्वि उतानशय्या लोहितपादिकति । नैवा वयःश्रुतयोऽर्थात्तु वयो गम्यते । वालावत्सेत्यादयस्त्वजादी ॥ २१ ॥ दिगो समाहारात् ॥ २ । ४ । २२ ॥ समाहारद्विगुसंज्ञकान्नानोऽकारान्तात् तियां कीर्भवति । पञ्चपूली । पञ्चाजी । दशराजी । द्विवडवी । कथं त्रिफला । अजादिपाठात् ॥ २२ ॥ परिमाणात्तद्धितलुक्यविस्तानित करबल्यात् ॥ २ । ४ । २३ ॥ परितः सर्वतो मानं परिमाणम् । तच रुढिवशात्मस्थादि । यदाहुः उर्ध्वमानं किलोन्मानं परिमाण तु सर्वतः । आयामस्तु प्रमाण स्यात् संख्पा बाबा तु सर्वतः । विस्तादिभ्यो यदन्यत्परिमाणं तदन्ताद्विगोरकारान्ताचद्धितलुकि तिया कीर्भवति । द्वाभ्यां कुडाभ्या कीता द्विकुडवी । त्रिकुडवी गाढकी । ज्याढकी। परिमाणादिति किम् । पञ्चभिर. कीता पञ्चाचा । दशाश्वा । "द्विशता । त्रिशता । तद्धितलुकीति किम् । द्विपण्या | अविस्वाचितकारपादिति किम् । द्राभ्या विस्ताभ्या कीता द्विविस्ता । निविस्ता । द्विपरमावस्ता । व्याचिता । व्याचिता । द्विकम्बल्या | त्रिकम्वल्या | २३ || काण्डत्यमाणादक्षेत्रे ॥ २ ॥ ४ ॥ २४ ॥ वाचकाण्डशब्दान्ताद क्षेत्र विषयाद्विगोस्तद्धितलुकि सति तियां ङीवति। आयामः प्रमाणम्। द्वे काण्डे प्रमाणमस्याः द्विकाण्डी । त्रिकाण्डी रज्जुः प्रमाणादिति
।
1
यदा तु वाक्य कुम्भकार्यो यस्यामिति किगते । तदा ' मनिल्यदित इति कचि कुम्भारोकेति भवति ॥ - वयस्य ॥ कुमारीति । एतेश कुमारादगथरवार प्रथमवयोवचना | किस वादपि विधिरिष्ट । परमभासी कुमार सी चेत्परमकुमारी ॥-तरुणीति । तस्मादयस्तु तावन्त एा कौमारादुरुस्य नवयौवनाचा इति ॥ द्विवर्ण इति । हे वर्षे भूता 'प्राणिनि भूते ॥ उत्तानशयेति । उताना शेते 'ऊर्णादिभ्य' अ. द्विगोः समा ॥ राम्यगाहरणमेकीकरण समाहार ॥ समाहारद्विगुसंज्ञेति । समाहारनिशेषितेन द्विगुना नाम विशिष्यते । अयसमा विना पत्र राज्य पिया अपपरायि इत्यादावपि दी स्यात् । ननु समाहारस्य कस्येति नपुसकत्वविधानेन सोयाभावात् समाहारादित्युक्तेऽपि द्विगो समाहारादिति राहते कि द्विगुग्रहणेन । अथोत्तरार्थमित्यपि न वाच्यम् । तदिदुति करणात् । नेम् । रामाद्वारादिस्यको समाहारान्ताचान इत्यादयेत । ततथ वाकूत्यचगतिक्रान्ता अतियाकूरवचीति दष्टच अविवाचेति ॥ परिमाणा ॥ सर्वत आरोहपरिणाहाभ्या गीयते परिच्यितेऽनेनेति परिमाणम् । परिच्छित्तिक्रियाकरणमान परिमाण नेह ग्रास मानादिव्यकरणादित्याएतचेति । तदन्तादिति ॥ अर्थ कायीसभवादिति । परिमाणवाची य. दस्तदन्तादित्यर्थं । आक मानाग अचि मृतोदरेत्यादिना साधु | अथवा 'कीचरु इति साधु ॥ द्विशतेशादि । 'शताय' या विधानसाम्पद्य लुप् तस्य च विकल्पेन प्रयुचे पक्षे 'सस्याउते ' इति क । 'अनाम्यधि हुप्' ॥ द्विपण्येति । 'पणवाद' इति ये तस्य च विधानामपि । ननु विस्ताद उन्मानवचनास्तथाहि विस्तरादेन पछि पलशतान्युच्यन्ते । आचितशब्देन तोलकर करना पूगपलशतम् । तपपरिमाणाभावात् कि निषेधेन । नेवम् । अनेकार्थानि हि मानानि भवन्ति । वा देशविशेषे परिमाणार्थान्यपि तानि सन्ति । तदर्श युज्यते एव निषेध | द्वित्रियहोर्नि फरिस्तादिति लोपो द्विनिस्ताशब्दे ॥ काण्डात् ॥ क्षियन्ति
द्विती