________________
सीडेग ॥१२
- घुन्धार
वेला गेला गोला दोला शाला माला ॥ २१ ॥ मेखला सिमला लीला रसाला सर्वला बला ॥ कुहाला शकुला हेला शिला सुवर्चला कला ॥ २२ ॥ उपला १६. शारिया मूर्या लता खट्टा शिवा दशा ॥ कशा कुशेशा मञ्जूपा शेपा पेपया ससा ॥ २३ ॥ वलसा विस्रसा भिस्सा नासा वाहा गुहा स्वाहा ॥ कक्षाऽऽमिक्षा रिक्षा राक्षा भयावल्यायतिखोटिः ॥ २४ ॥ पेशिर्वासिर्वसतिविपणी नाभिनाल्यालिपालि,-भल्लिः पलिर्भकुटिशकटी चर्चरिः शाटिभाटी ॥ खाटिवर्तित्रततिनगिशुण्ठीतिरीतिर्वितदि,-दक्निीविच्छबिलिपिढिदिजात्याजिराजि ॥ २५ ॥ रुचिः सचिसाची खनिः खानिखारी खलिः कीलितूली कमिळपिघूली ॥ कृषिः स्थालिहिण्डी
रुपया महागायुः । अराधराऽजिनम् । होरा लाम् । चागुरा गुगन्धिनी । पार्फरा उपला । शिरा धमनी ॥२०॥ गुन्या मुस्ताविशेष । अर्थप्राधान्यान्महिलापि । गुमा प्राण्यालिसनिवेशः। | पुमा बेश्या गटी कण्टकारिका प । भदा विष्टि । भगा लोदधमनी । उपा मधुरिका कुस्तुगरशिलन्धयोध । गागा प्रयाणी देवोत्सवो वृत्तिा । मात्रा परिछप मानमरप च । वंहा दावा । | गर्थमाधान्यापक्षणपि । फेला भोजनोजितम् । अर्थप्राधान्यापिण्डोलि फेलिया । चेला काले बुधमहसियाँ सीमि पानि च । अफारमरलेपादयेला पुगपूर्ण । मेला मसि । गोला पालशीयनकाष्टम् । योला प्रेट्रय । शाला गृहम् । अर्थप्राधान्यात् किमीत्यपि । माला पति । स्वार्षिक के मालिका पुष्पमात्यम् सरिखेद पक्षी अधेयक च ॥ २१ ॥ मेखला काशीशैलनिकम्मराजयधे । सिमला मत्स्यचूर्णम् । लीला केलि । रसाला मार्जिता जिला प । सर्वला याणभेर । बला औषधिविशेष । अर्थप्राधान्याद्विनयापि । थलान्तरपाटतिबलामहाबले अपि । कुदाला कारला । अर्थप्राधान्याचण्डकोलाहला पिछला पनकारा च । शब्दूला 'कोनिशा । हेलावहेला । शिला पत् स्तम्भाधारभूत दारु च । गण्डूपया तु टयां शिली । सुपर्चला शाहविशेष । कला शिपादि ॥ २२ ॥ उपलाऽश्मरूपा मृत् शर्करा प । अंग पोपलक्षणत्वात् माधवी मधुन सर्करा ॥ अथ यान्ता पत्र ॥ शारिया औषधविशेष शालिविशेष । मूर्वी ज्यादतस्तृणविशेष । अर्थप्राधान्यान्मोरटासये अपि । कटभरापि च ॥ लटा कुसुम्भ अमरध ॥ सटा शयनम् ॥ शिवा कोट्री ॥ दशावस्था चतिश्च ।। कशाऽवताउनं धर्मदप । अर्थप्राधान्याससलापि ॥ कुशा यला १॥ ऊशी आयसी चेत् ।। ईशा हलदण्डः ॥ मनुषा पेटा । अर्थप्राधान्यात् पेटीपेटे अपि ॥ोपा देवनिर्मास्यम् ॥ गूपा स्वर्णविलयनभाण्डम् ॥ ईपा इलायययय ॥ ससा मागु' ॥२३॥ गटासा यायु । विरासा जरा ॥ भिस्सा ओदनः ॥ नासा स्तम्भादीनागुपरि दार ॥ वारा पाहु ॥ गुहा गिरिविवरम् ॥ पाहाभिार्या ॥ कक्षा उमाहणिका स्पर्धा पद कटाटिका च ॥ आशिक्षा
तक्षीरक्षिप्तवधि ॥ रिक्षा यूफाउम् । लाये लिक्षा ॥ राक्षा जा । लाये लाक्षा ॥ अर्थप्राधान्यात् बरपणिनी रजनी पलकपा च ॥ अथ दन्ता ॥ भनिविच्छिति ॥ आगलि पदति ॥1 भायतिस्तरकाल प्रभाव दैर्ण च ॥ गोटिगत्स्यभेदे पन्या च ॥ २५ ॥ पेपिर्मासपिपदी सनपिधान च॥ वासिस्तक्षोपकरणम् । अर्थप्राधान्यातक्षण्यपि ॥ वसतिरम ॥ विपणि पण्यमापण। पण्यपीधी च ॥ अस्या च पुस्पीति कक्षित् ॥ नाभिकादिनाभि ॥ नालि कालमान कन्दल च ॥ लवाभावे गारिनालम् शिरा च ॥ शिरायां चायप्राधान्याललनापि ॥ मालिरनर्थ सेतुध ॥ OR पालि कर्णलतागम् भसिरसामान्ता ॥ पाल्यन्तस्यादपास्यपि ॥ भलिणभेद ॥ पशि कुटी स्वगामश्च ॥ अकुटिर्धभत । उपलक्षणत्वात् भृकुटि भुकटी अपि ॥ पाकदि शकटम् ॥ चरि हर्षफ्रीज ॥ शादि प्रावरणविशेष ॥ भाटि' सुरतमूल्यम् ॥ खाटि किण । परिदीपस्तदया च ॥ व्रतविधिस्तार ॥ चमिान्ति ॥ शुण्ठिनागरम् । ईतिरुपद्रव ॥ अर्थप्राधान्यात् गान पि ॥ ' अतिवृष्टिरनाष्टिपका शलभा शुका ॥ भत्यासनाच राजानो पदेता ईतय स्मृता 'रीतिरारकूटम् ॥ अर्थप्राधान्यादरीरी अपि । वितदिदिका ॥ दर्षिदरिहत ॥ नाविमल कपि कान्ति' शोभा । लिपिलिपि ॥ अर्थप्राधान्याहिपिरपि । शतिरोषधाविशेष ॥ निगणितन्यवहारविशेष । जातिर्मालती ॥ आजि समाम । पुंस्यपीति कश्चित् । राणि पदति ।' केदार ॥ २५ ॥ रुचि कान्तिः ॥ सूपि सेवनी ॥ साथि तिर्यग् ॥ बनिराकर ॥ खानि स एव ॥ सारिमांगवियोप ॥ यानि पिण्याकादिः ।। कीलि. कीलिका ॥ जूलि '