________________
गच्छति । पदान्त इत्येव । भव्यम् । जय्यम् । *कश्चिनु स्वरजयोग्नादिस्थयोयकारवकारयोघोपवत्यषणोंदन्यतोऽपि लोपमिच्छति । अध्यारूढ उम-ईशम . अध्युः। स चासाविन्दुश्च, अध्विन्दुः। साधोरी:-श्री , साध्वी । तस्या उदयः, साध्युदय इत्यादि ॥२३॥ *स्वरे वा।।३।२४ ।। अवर्णभोयगोऽयोभ्य परयोः पदान्ते वर्तमानयोर्वकारयकारयोः स्वरे परे लुग्वा भवति स चासंधिः। पट इह । पटविह । अवर्णादीपस्पृष्टतरस्य विकल्पेन विवास्यमानत्वात्रैरूप्यम् । पटविह। वृक्ष अत्र । वृक्षवत्र । वृक्षवत्र । वृक्षा इह । वृक्षाविह । वृक्षाविह । त आहुः । तयाहुः । तयाँहुः । तस्मा इदम् । तस्मायिदम् । तस्मायिदम् । क आस्ते । कयास्ते । कयॉस्ते। देवा आहुः । देवायाहुः । देवायाँहुः । भो अत्र । भोप्रभृतिभ्य उत्तरेणेपत्स्पृष्टतरस्य नित्यं विधानावरूप्यम् । भोपॅत्र । भगो अत्र । भगोयेंत्र । अघो अत्र। अघोयत्र । उज्यपि दैरूप्यमेव । पट उ । पटवें । इत्यादि । पदान्त इत्येव । लवनम् । नयनम् । अवोदिभ्य इत्येव । मध्वत्र । दध्यत्र । स्वर इति किम् । वृक्षव् करोति ॥ २४ ॥ *अस्पष्टाववर्णात्त्वनजि वा । १ । ३ ॥ २५ ॥ अवर्णभोभगोऽधोभ्यः परयोः पदान्ते वर्तमानयोर्वकारयकारयोः स्थानेऽस्पष्टावीपत्स्पृमृतरी प्रत्यासत्तेर्वकारयकारावेवादेशौ स्वरे परे भवतः, अवर्णात्तु परयोयोरुज्वजिते स्वरे परेऽस्पष्टौ वा भवतः । पटवू । वृक्ष । असावें । कयें । देवायें । भोयत्र । भोयु । भगोयत्र । भगोयें । अघोयँत्र । अघोचें । अपर्णात्त्वनुनि वा । पटविह । पदविह । असाविन्दुः । असाविन्दुः । तयिह । तयिह । तस्मायिदम् । तस्मायिदम् । कयिह । कयिह । देवायाहुः । देवायाहुः । अनुजीति किम् । उनि अस्पष्टावेव यथा स्याताम् । तथा चोदाहृतम् । केचित्तु रुस्थानस्य यकारस्थोत्रि परे लोपमेवेच्छन्ति । क उ आगतः। भो उ एहि । भगो उ एहि । अघो उ याहि ॥ *अपरे तु भोभगोऽयोभ्यः स्वरे नित्यं लोपमेवेच्छन्ति । भो अत्र । भगो अत्र ॥२५॥ *रोर्यः। १।३।२६ ॥ * अवर्णभोभगोऽयोभ्यः परस्य पदान्ते वर्तमानस्य रोः स्थाने स्वरे परे यकार आदेशो भवति । कयास्ते । देवायासते। भोयत्र । भगोयत्र । अघोयत्र । रोरिति किम् । पुनरिह । अवर्णादिभ्य इत्येव । मुनिरत्र । स्वर इत्येव । कः करोति । भोः करोपि ॥२६॥ *स्वान्डनोहे ।।३।२७ ॥ ह्रस्वात्परेषा पदान्त वर्तमानानां इत्येषां वर्णानां स्थाने स्वरे परे द्वे रूपे भवतः । क्रुडास्ते । सुगाण्णह । पचन्नास्ते । *कर्वन्नास्ते, कृपन्नास्ते इत्यत्र तु *वहिरजस्य द्वित्वस्यासिद्धत्वाण्णत्वं न भवति । इस्वादिति किम् । प्राङगस्ते । वाणास्ते । भवानास्ते । *राज निह । विपि कचित् व्यञ्जनकार्यमनित्यमिति ज्ञापनार्थम् । तता यलुग न भवतीति । यद्वा लुगिति सज्ञा सज्ञापर्वको विधिरनित्य इति । ननु वृक्ष कगेतीत्या पदान्तत्व नास्ति णिलोपस्य स्थानित्त्वात्
ततो यहविकलत्व घ्यायुत्तरिति । नवम् । 'न सधि'-इत्यनेन सधिविधी स्थानित्वाभाव इति ॥-कश्चित्यिति । विश्रान्तविद्याधर ॥-स्वरे-॥ कयास्ते तयाग्त्यिादिषु स्यादिविधी गेरसत्त्वात * असिद्ध पहिरमिति न्यायाच 'अत आ त्यादी'-इति न दीर्घ ॥-अस्पष्टा-॥ स्पशेणिजन्तात् ते णो दान्त'-इति निपातनात् स्पष्ट ॥- अपरे विति | काशिकाकागदय ॥* रोर्यः । अत्रानन्तराप्यवर्णादित्येव नानुनर्तते । भोप्रभृतिभ्यो यकारस्यास्पष्टयकारविधानात् इति व्यवहितोऽपि अवर्णादिसमुदायोऽनुवर्तते इत्याह-अवर्णभो इत्यादि । ननु तरोग्यन तर्वयन चाव
नमित्यत्रैव 'रोय' इति प्राप्नोति उकारतद्भावात् । नवम । एवं कृते भो प्रभृतिभ्यो यकारासभवात् 'स्वरे वा' इत्यादीनि सूत्राणि निरर्थकानि स्यु, ॥-हस्वा-॥-कुर्वन्नास्ते इत्यादि । नन्यत्र द्विवे कृते पूर्वस्य नख्यानन्त्यत्वात् णत्व प्राप्नोति इत्याह-वहिरङ्गरसेति । उभयपदापेक्षतेनेति । वणतीति कि 'अहन् पश्चमस्य' इति दीर्घसे-वाण ॥-राजनिहेति । परत्वात्