________________
श्री हेमश० ॥ ३५ ॥
न इति किम् । त्वमत्र । स्वर इत्येव । मत्यङ् शेते । गच्छन् भुङ्क्ते । पदान्त इत्येव । वृत्रहणौ । दण्डिनौ ॥ उणादयः (५ । २ । ९३ ) इत्यादौ स्वरूपमि - देशात्, १४५९) इत्यादीति ॥ २०॥ अनामा दीपा छः १३ नो दीर्घात्पदान्ते वर्तमानात्परस्य छकारस्य द्वे रूपे वा भवतः । कन्याच्छत्रम् । कन्याछत्रम् । कुटीच्छाया । कुटीछाया । जम्बूच्छाया । जम्बूछाया । मुनेच्छाया । *मुने छाया । रैच्छाया । रैछाया। गोच्छाया । गोछाया। नौच्छाया। नौछाया । अनाङ्माङ इति किम्। आच्छाया । *आच्छिनत्ति । *आ च्छायायाः । माच्छिदत् । 'स्वरेभ्यः' (१| ३ | ३० ) इति नित्यमेव । ङित्करणादेषु विकल्प एव आ च्छायां मन्यमे आ छायां मन्यमे। आच्छाया मा भूत् । आ छाया मा भूत् । *वाक्यस्मरणयोरयमाकारः । मा च्छिन्धि मा छिन्धि । माच्छन्दः । *प्रमाछन्दः । पुत्रो मान्छिनत्ति । पत्रो मा छिनत्ति । आङ्साहचर्येणान्ययस्य माझे ग्रहणादिहापि विकल्प एव । प्रमिमीत इति प्रमाः, विच् । प्रमान् छात्रः । प्रमाछात्रः । दीर्घादिति किम् । श्वेतच्छत्रम् । वाक्छत्रम् । पदान्त इत्येव । द्वीच्छति ॥ २८ ॥ * प्लुताद्वा । १ । ३ । २९ ॥ पदान्ते वर्तमानादीर्घस्थानात्प्लुतात्परस्य उकारस्य द्वे रूपे वा भवतः । आगच्छ भो इन्द्रभूते ३च्छमानय । आगच्छ भो इन्द्रभूते ३ छत्रमानय। दीर्घादित्येव । *आगच्छ भो देवदत्त ३ छत्रमान ॥ २९ ॥ *स्वरेभ्यः | १| ३ | ३० ॥ बहुवचनं व्याप्यर्थम् । तेन *पदान्त इति निवृत्तम् । स्वरात्परस्य छकारस्य पदान्तेऽपदान्ते च द्वे रूपे भवतः । इच्छति । गच्छति । होच्छति । म्लेच्छति । चच्छायते । चोच्छुप्यते । वृक्षच्छाया । प्रथम पद्भुत'। 'नामन्त्र्ये' इति लोपाभान ॥ प्रत्यङ्शेते इति । अप माभूदने द्विरा अदीर्घाद्विराम - इत्यनेन भविष्यति तत् किमर्थमेतावृत्तये स्वर इत्युच्यते । यद्यनेन स्यात् नित्य स्यात् तेन तु विकल्पेनेति तदर्थ स्वर इत्युच्यते ॥ वृत्रहणाचिति । अन सज्ञाया पूर्वपदस्थादिति असझाया तु 'काक' इति णत्वम् ॥ अनाड ॥ पदान्ते इति दीर्घस्य विशेषणम्न छ स्वासम्भवात् । पदान्ते हि तस्य रिहारेण भाव्यम् शब्दप्राट् इति । आमार्जनादेव दीर्घादिति पदे लये किमर्थ दीर्घादित्यूचे सत्यम् आमाडारव्ययो तत्पर्युदासादन्यस्मादप्यव्ययादीर्घादित्यपि प्रथम स्यादिति ॥ मुने छायेति मुनि छायेति स्थिते 'स्वरेभ्य इति द्विन प्राप्नोति 'आमन्त्र्ये ' इति सि । तत्रान्तरत्वात् नित्यस्याचामन्त्रये इति पूर्व सि ततो 'हस्वस्य गुण' इति सिमा सह गुणे अने विकल्पे छस्य द्वित्यमिति । 'सरेभ्य इति नित्य द्विये प्राप्ते विकल्पार्थोऽयमारम्भ इति ॥ आगे प्रित ईषदर्थादिषु चतुर्थेषु वर्तमानस्य प्रतिषेध मास्तु प्रतिषेधवचनस्य इति क्रमेणोदाहरति- आछायेति ईषदर्थे ॥-आच्छिनत्तीति क्रियायोगे । छदिरण हठात् अहने वियते स चाड़ा विशिष्यते ॥ भा छायाया इति । अत्रामर्यादाया छाया परिहृत्वेत्यर्थ । अभिनिधी तु छायामभिव्याप्येत्यर्थं ॥ वाक्यस्मरणयोरिति वाक्य पूर्ववाक्यार्थविपरीतकरणरूप, स्मरण विस्तृतार्थपरिज्ञानम् ॥ प्रमाछन्द इति । प्रमीयत इति 'उपसर्गादात.' इत्य प्रमा चासी हृदय प्रमाछन्द ॥ प्लुता ॥ दीर्घादिवृत्तावपि द्विमानत्रिमानयोविरोधात् सामानाधिकरण्यासभोsपि मया लोशन्तीत्यादिवत् स्थानोपचारात् तद्व्यपदेशाद्विशेषणविशेष्यभाव । दीर्घोऽस्यास्ति स्थानिनेाश्रादित्यादति वा दीर्घशब्देन प्लुतोऽभिधीयते इत्याह- दीर्घस्थानादिति । नतु किमर्थमिदम् यतो दीर्घत्वमाश्रित्य 'अनाद्माड' - इत्यनेनेव द्विस्य वा भविष्यति । सत्यम् । इदमेव ज्ञापक दीर्घापदिष्ट न प्लुतस्येति कार्य व न यथा ॥ आगच्छ भो देवदत्त ३ । प्लुतात् प्रथम लुक् 'अदेत इत्यनेन । अन्यथा प्रथम कुर्यात् यदि पधादपि स्यात् ॥ - स्वरेभ्यः ॥ पदान्त इति निवृत्तामति 'गच्छति पथिदूते इत्यन गच्छतीति निर्देशाच ॥ हृदि ॥ अच्यते इति भीणुशलीति के चज गमिति फलम् । अर्च्यत इति घञि न्यङ्कादिशत्
1
J
1
T
लघुन्यास
97993980
॥ ३५ ॥