________________
च० अ.
*अनित्यत्वरूपापनार्थं वचनम् । तेन वास्या परिच्छिन्नवान् पर्यवीवसत, स्वादु कृतवान् असिस्वददित्यादि सिद्धम् । अत्रेकारोकारयोः 'नामिनोऽकलिहले.' (४-३-५१) इति वृद्धौ कृतायामन्त्यस्वरादिलोपादसमानलोपित्वम् । ननु च परत्वात् 'प्रथमं लोपेनैव भवितव्यम् । नैवम् । कलिइलिवर्जनात् परमपि लोपं वृद्धिर्वाधते । अत | एव तत्र कलिहलिवजनमर्थवत् । शामू, अशशासत् । आशासोऽपीच्छत्यन्यः। आशशासत् । ऋदिति, ओण, मा भवानोणिणत् । ओख, मा भवानोखिखत् । एजू, मा भवानेगिजत् । याच, अययाचत् । सेक, असिसेकन् । लोक, अलुलोकत् । ढौक, अड्डौकत् । शासेरूदिकरणं यलुप्निवृत्त्यर्थम् । अशाशसत् । अन्ये वशाशासत् इसपीच्छन्ति । वदति स्म वीणा ता प्रायुक्त परिवादकः तमप्यन्यः प्रायुक्त अवीवदद्रीणां परिवादकनेति तु णिजात्याश्रयणात् सिद्धम् ॥ ३५ ॥ भ्राजभासभाषदीपपीडजीवमीलकणरणवणभणश्रणहेठलुटलुपलपां नवा ॥४॥२॥३६॥ एषां उपरे णो उपान्त्यस्य इस्वो वा भवति । भ्राज् , अविभ्रजत् । अवभ्राजत् । भास् , अवीभसत् । अवभासत् । भाप्, अवीभपत् । अवभापत् । दीप, अदीदिपत् । अदिदीपत् । पोड्, अपीपिडत् । आपिपीडन् । जीव् , अजीजियत् । अजिजीवत् । मील, अमीमिलत् । अपिमौलत् । कण, अचीकणत् । अचकाणत् । रण , अरोरणत् । अरराणत् । वण, अवीवणत् । अवधाणत् । भण् , अवीभणत् । अवभाणत् । श्रण, अशिश्रणत् । अशाणत् । हेग, अजूावत् । अजुहारत् । हेठ, अजीहिछन् । अजिहेठत् । लुट् , अलूलुटत् । अलुलोटन् । लप्पु, अलूलुपत् । अलुलोपत् । लप् , अलीलपत् । अललापत् । वढ्वचन शिष्टप्रयोगानुसारेण + अन्येपामपि परिग्रहार्थम् ॥३६॥ ऋवर्णस्य ॥४॥२॥३७॥ धातोरुपान्त्यस्य ऋनर्णस्य उपरे णौ वा ऋकारो भवति । अवीवृतत् । अववर्तत् । अवीवृधत् । अववर्धत् । अमीमृजत् । अममार्जत् । अदीदृशत् । अददर्शत् । अचीकृतत् । अचिकीर्तत् । वचनसामोदरकोत्पादेशी वाध्येन । उपान्त्यस्येत्येव । अचीकरत् ॥ ३७॥ जिननेरि ॥४।२। ३८ ॥ जिघ्रतेम्पान्यस्य उपरे णाविकारो वा भवति । अनिधिपत् । अजिघ्रपत् । तिनिर्देशो यन्लुप्निवत्यर्थः। अजाघ्रपत् ॥ ३८ ॥ तिठनेः ॥ ४।२।३९ ॥ तिष्ठतेरुपान्यस्य उपरे णाविकारो भवति । अतिष्ठिपत् । आतेष्ठिपताम् । अतिष्ठिपन् । तिवनिर्देशो यड्लुनिवृत्त्यर्थः । अताम्बपत् । योगविभागो नित्यार्थः ॥ ३९ ॥ ऊटुपो णौ ॥ बहुलम् '-णिच् ततोऽयतनी । अन्यथा आत्मनेपादेयाश्च विना परस्मैपद न स्यात् ॥-अनित्यत्ययापनार्थ वचनामाते । कालिदहियांनादेर सत्यदादिकायेऽस्याऽनित्या सिर ताहि अपरराजदित्यादो भेदपक्षे फलम् ॥-प्रथम लोपेनैवेति । ततश्च समानलोपियात् इस्पस्य न प्रामोतीति भार ॥-असिसेकदिति । येगा मते पोपदेशन्तम्मते असिपेकादेाते ॥-भ्राजभाल-॥ -अशिश्रणदिति । शण श्रण दाने इत्यस्य दानेऽथें इस्यत्व घटादित्वात्सिद्ध पाकरूपेऽर्थान्तरे त्यऽनेन विकल्प । अंगण दाने इत्यस्य तु 'यमोऽपरियेपो णिचि च' इत्यनेन गिाचे यम एवाते | नियमादध्याप्त विकल्प्यते ॥-अन्येपामपीति । तेन आपिनसत् अपनासदित्यादि सिरम् ॥-वर्णस्य ॥ ननु किमर्थ वर्गग्रहणम् । रत इत्येतावदास्ताम् । न । यद्येव क्रियते तदाऽची- 16 कृतदित्यय प्रयोगो न निप्पद्यते । अथ पाठकालेऽपि कृतण् इति पाठग्यते । न । तदा मरत इत्येतस्याऽन्या कारे चरितार्थत्वात् अत्र कार्यादेश एर स्यात् । अथ कोत्तंग इत्यऽपठनादेवाऽस्यापि ऋणविष्यति । तदा यदाऽनित्यो हि णिगुरादीनामिति न्यायेन णिजऽभावस्तदा कृतण् इति पाले कततीति न स्यात् किन्तु कतीत्यनिष्ट स्वादिति वर्गग्रहणम् । इस्पाधिकारेणैव सिद्ध ऋत्करगमवीकृतदित्यत्र गुणनिषेधार्थ, इस्वकरणसामोद्गुणो न भविष्यतीति न वाच्य गुणकरणे इस्वस्थ चरितार्थयात् ॥-ऊदयो णी ॥–तत्प्रत्ययविज्ञानादिति । तस्य दुषेधीतो सबन्धी प्रत्ययस्तरम
॥२४॥