________________
४।२।४०॥ दुपेरुपान्त्यस्य णो परे ऊकारादेशो भवति । दुष्यन्तं प्रयुक्ते दृपयति । प्रदूष्य गतः । णाविति किम् । दोषो वर्तते । धातोः स्वरूपाहणे तत्मत्ययविज्ञानादिह न भवति । दोपणं दुट् कि । दुषमाचष्टे दुपयति । पुनर्णिग्रहणं - निवृत्त्यर्थम् । डे इस्वो न भवतीसन्ये । 'अदुदूपत् ॥ ४० ॥ 'चित्ते वा ॥ ४।२। ४१ ॥ चित्तविषयस्य चित्तकर्तृकस्य दुपेरुपान्त्यस्य णौ परे ऊद्वा भवति । चित्तं दुष्पति तदन्यः प्रयुक्त चित्तं दृपयति । चित्तं दोपयति । मनो दृषयति । मनो दोपयति । चित्तग्रहणेन प्रज्ञाया अपि ग्रहणात् प्रज्ञा दूपयति । प्रज्ञां दोपयति ॥ ४१ ॥ गोहः स्वरे ॥ ४॥२॥ ४२ ॥ कृतगुणस्य गुहेः स्वरादौ प्रत्यये परे उपान्त्यस्योद्भवति । निगृहति । निगृहयति । निगूहकः । साधुनिगृही । निगृहनिगृहम् । निजुगृह । गोह इति किम् । निजुगुहतुः । निजुगुहुः । स्वर इति किम् । निगोढा । निगोडम् ॥ ४२ ॥ "भुवो वः परोक्षाद्यतन्योः ॥४।२।४३ ॥ भुवो वकारान्तस्य परोक्षायतन्योः परतः उपान्त्यस्योद्भवति । वभूव । बभूवतुः । बभूवुः । वभूविथ । बभूवुपः । वभूवुपा । अभूवन् । अभूवम् । वृद्धिगुणोबादेशेषु कृतेषु भुवो वकारान्तत्वम् । व इति किम् । बभूवान् । अभूत् । अत्र भस्य माभूत् । परोक्षाद्यतन्योरिति किम् । भविष्यति ॥ ४३ ॥ गमहनजनखनघसः स्वरेऽनङि क्डिति लुक ॥४॥२॥ ४४ ॥ एपामुपान्त्यस्यावर्जित स्परादौ विडति प्रत्यये परे लुग् भवति । किति, गम, जग्मतुः। जग्मुः । हन् , जघ्नतुः जघ्नुः। जन् , जज्ञे । जज्ञाते । जज्ञिरे । खन् , चख्नतुः । चख्नुः। घम् . जक्षतुः । जक्षुः । जक्षिवान् । डिति, नन्नि । कतीह निम्नानाः। कथं जज्ञतुः जलुः इनि छान्दसादेती । स्वर इति किम् । गग्यते। हन्यते । अनीति किम् । अगमत् । अघसत् । क्डिन्तीति किम् । गमनम् । हननम् ॥ ४४ ॥ नो व्यञ्जनस्यानुदितः ॥ ४ ॥२ ॥ ४५ ॥ व्यञ्जनान्तस्यानुदितो धातोरुपान्त्यस्य नकारस्य क्ङिति प्रत्यये परे लुग्भवति । स्रस्तः । सस्तवान् । खस्यते । सनीखस्यते । ध्वस्तः । ध्वस्तवान् । ध्वम्यते । दनीध्वस्यते । अस्तभत् ।
अग्लुचत् । परिप्वजते । परिष्वजेते । व्यञ्जनस्यीत किम् । नीयते । नेनीयते । अनुदित इति किम् । टु नदु नन्द्यते । नानन्यते । विङतीत्येव । संसिता । ध्वसिता । ४उपान्त्यस्यसेव । नह्यते । नानह्यते ॥ ४५ ॥ अञ्चेरनोंयाम् ॥ ४ । २।४६॥ अञ्चेरन यामेव वतमानस्योपान्त्यनकारस्य लुग् भवति । उदक्तमुदकं कूपात् । त्यय । दुपयतीत्यत्र तु न दुपिधातो. सबन्धी प्रत्यय कि तर्हि 'णिज् बहुल नाम कृयादिषु' णिज् नान्न परतो विहितत्वान्नामसवन्धी । यद्वा तत्प्रत्ययस्येत्थव्याख्यानात्तसादातोरनन्तर प्रत्यय ॥-निवृत्त्यर्थमिति । तेन सामान्येन णी भवतीति न तु उपर एवेत्यर्थ ॥-न भवतीत्यन्ये इति । तन्मतसंग्रहार्थमूकारप्रक्षेपी विधेय ॥-अदुदूपदिति । दुप्यन्त मायुक्त णिम् । गुण जोपो जो ऊकारः ॥-चित्ते वा ॥-प्रज्ञाया अपीति । चित्तसहचरितत्वात् प्रज्ञाऽपि चित्तमित्यर्थ ॥-भुवो वः-॥-भुवो वकारान्तस्येति । अन्न पूर्वसूत्रारस्वरमऽनुवर्त्य ततश्च परोक्षाद्यतन्यो स्वरे परे इति व्याख्याने स्वयमेव चकारान्तत्व लप्स्यते कि चग्रहणेन । उच्यते । यदि स्वरोऽनुवर्यते तदा उत्तरसूत्रेऽनुवर्तमानो दुनिवार स्यात्तथा च खस्त इत्यादी 'नो व्यञ्जनस्य '-इति नलोपो न स्यात् । अत एव 'गमहन'-इति सूत्रे स्वरग्रहणम् । फित्र वग्रहणाऽभावे बभूवेत्यादी नित्यत्वादऽपवादल्याच वृत्यादिवाधया ऊकारोपान्त्यस्य भस्प जत्वप्रसवा स्यादिति वग्रहणम् ॥अत्र भस्येति । उपान्त्यस्येत्यधिकारादित्यर्थ ॥-गमहन-॥-कथं जशतुरिति । धातोरात्मनेपदित्वात् कथ परस्मैपदमित्याशय. ॥-छान्दसाविति । जुहोत्यादी जन जनने परस्मैपदिन छान्दस