________________
rced
अनायामिति किम् । अञ्चिता गुरवः । पूर्वेण सिद्ध नियमार्थो योगः ॥ ४६ ॥ *लङ्गिकम्प्योरुपतापाङ्गविकृत्योः ॥ ४ ॥२४७ ॥ लङ्गिकम्प्योरुपान्त्यनकारस्य यथासंख्यमुपतापेऽङ्गविकारे चार्थे क्ङिति प्रत्यये लुग्भवति । विलगितः । विकपितः । उपतापाङ्गविकृत्योरिति किम् । विलजितः । 'विकारिपतः । लझिकम्प्योरुदित्वात् पूर्वणाप्राप्त वचनम् । द्विवचनं ङितीत्यनेन यथासंख्यनिवृत्यर्थम् ।। ४७ ॥ भञ्जना वा ॥ ४ । २। ४८ ॥ भञ्जरुपान्त्यनकारस्य जो परै लुग्वा। भवति । अभाजि । अभजि ॥ ४८ ॥ दंशसञ्जः शवि ॥ ४।२। ४९ ॥ अनयोरुपान्त्यनकारस्य शवि परे लग्भवति । दशति । सनति । तुदादावपठित्वानयो
भादौ पाठः शयर्थः । तेन 'इयशवः' (२-१-११५) इति नित्यमन्तादेश सिद्धो भवति । दशन्ती । सजन्ती ॥ ४९ ॥ अकपिनोश्व रक्षेः ॥ ४ । २ । ५० ॥ रमेरकटि घिनणि शवि च प्रत्यये उपान्त्यनकारस्य लुम् भवति । रजकः । रागी । रजति । रजः रजनिः रजनम् रजतमित्यौणादिककित्प्रत्ययान्ताः ॥ ५० ॥
णी मृगरसणे ॥ ४।२।५१ ।। ररुपान्सनकारस्य णी परे मृगाणा रमणे क्रीडायामर्थ लुग्भवति । रजयति मृगान्व्याधः । मृगरमण इति किम् । रज्जयति रजको वसम् । रञ्जयति सभां नट ॥ ५१ ॥ घजि भावकरणे ॥ ४।२। ५२ ॥ रजेरुपान्त्यनकारस्य भावकरणायें घजि परे लुग् भवति । रजुनं रजत्यनेनेति वा राग । पनि इति किम् । रञ्जनम् । भावकरणे इति किम् । रजन्त्यस्मिन्निति रङ्गः ।। ५२ ॥ स्यदो जवे ॥ ४ । २ । ५३ ॥ स्यद इति स्यन्देपंजि नलोपो । वृद्ध्यभावश्च निपासते जवे वेगेऽभिधये । गोस्यद । अश्वस्यद' । जव इति किम् । घृतस्यन्दः । तैलस्पन्दः ॥५३॥ दशनावोदधौद्मप्रश्नथहिमश्रथम् ॥ १ ४।२।५४ ॥ एते शब्दाः कृतनलोपादयो निपात्यन्ते । दन्शेरनटि अवपूर्वस्य उन्दः इन्ध घजि उन्देर्मनि नलोपः महिमपूर्वरय श्रन्थेघजि वृद्ध्यभावश्च निपासते । दशनम् । “अबोदः । एध । ओद्म । प्रश्रयः । हिमश्रथः ॥ ५४॥ यमिरमिनगिगामिहनिमनिवनतितनादेघुटि क्ङिति ॥ ४॥२॥ ५५ ॥ यमिरमिनमिगभिहनिमनीनां बनतेस्तनादीनां च धुडादो डिति प्रत्यये परऽन्तस्य लुग्भवति । यतः । यतवान । यत्वा । यति । रतः । रतवान् । रत्वा । रतिः।। नतः । नतवान् । नत्वा । नतिः । गतः । गतवान् । गत्वा । गति । इतः । हतवान् । दया । रतिः । आहत । आयाः । मनीति मन्यतेग्रहणम् मनोते-है स्तनादित्वेन सिद्धत्वात् । मत । मतवान् । मत्वा । मतिः। यतिः । क्तिः । तिकि तु प्रतिपय वक्ष्पति । तनादि, तनृपी, ततः । ततवान् । तत्वा । ततिः। सनातेरात्वं वक्ष्यति । क्षणूग , क्षतः । क्षतवान् । क्षत्वा । क्षतिः । ऋणयी , ऋत । गतवान् । तणूयी , तृत । तृतवान् । घृणूयी , घृतः । घृतवान् । बयि , बता
merocreeracroceeee
पठन्ति तस्याऽय प्रयोग प्यते ॥-लगिफम्प्यो-॥-विलगित इति । पिलग्यते स्म । रोगादिगोपतापित ॥-बिलहित इति । पिलवाति स्म केनचिदशेन रीग (त्यर्थः ॥-विकम्पित इति । विकम्पते स्म मनसि कम्पित । चिते भीत इत्यर्थ इति नानापिकृति ॥-णो मृगर-॥ मृगरमणादन्यगापि पश्चिदिति । यथा राजर्पिकप्पो रजयति मनुग्यात् ॥ -रायति रजको वस्खमिति । रजति पग्न रजक स एष विवक्षते नाइए रजामि रापते पर रवयमेव तद्ज्यमान प्रयुके । यहा रगति पणान्तरमापपते परा कर तहजत् राया प्रयुणिम् ॥ दशनावो-॥-अवोद इति । अत्र गुणे कृते 'उपसर्यस्यानिणे -त्यऽकारलोप ॥-यमिरमि-॥-हतिरिति । 'सासिऐति' इति यापनार्थ ध्यादिभ्य कि. ॥-वतिरिति । साधायन ग