________________
श्रीमश
अपष्ठीतृतीयादिति किम् । अन्यस्यार्थः अन्यार्थः । अन्येनार्थः अन्यार्थः ॥ ११९ ॥ *आशीराशास्थितास्थोत्सुकोतिरागे॥३।२।१२०॥ वेति लत०अ० नित्तम् पृथग्योगात् । अपठोतृतीयान्तादन्यशब्दादाशिम आशा आस्थित आस्था उत्सुक अति राग इत्येतेपूत्तरपदेषु दोऽन्तो भवति । अन्या आशोः अन्यदाशी। 2 र अन्या आशा अन्यदाशा । अन्यमास्थितः अन्यदास्थितः । अन्या आस्था अन्यदास्था। अन्यस्मिन् उत्सुकः अन्यदुत्सुकः । अन्या ऊतिः अन्यतिः । अन्यत्र
रागः अन्यद्रागः । अपष्ठीतृतीयादित्येव । अन्यस्याशी अन्याशीः। अन्येनास्थितः अन्यास्थितः ॥ १२०॥ अईयकारके॥३॥२॥ १२१ ॥ पृथग्योगादपष्ठोतृतीयादिति निवृत्तम् । अन्यशब्दादीय प्रत्यये कारकशब्दे चोत्तरपदे दोऽन्तो भवति । अन्यस्यायमन्यदीयः। गहादिखादीयः । अन्यस्मै हितमन्यदीयम् । अन्पस्यान्येन वा कारकः अन्यत्कारकः । अन्य कारक: अन्यत्कारकः । अन्यत्कारिका ॥ १२ ॥ सर्वादिविष्वग्देवाडडद्रिः कव्यञ्चौ ॥३२१२२॥ सर्वादेविष्वग्देवशब्दाभ्यां च पर: किवन्तेऽश्चताबुत्तरपदे परे डदिरन्तो भवति । सर्वमश्चति सर्वद्यत् । सर्वयश्चौ । सर्वयश्चः । सर्वद्रीचः । सर्वदीचा । सर्वद्रीची। एवं तदा । तयौ । तपश्चः । तद्रीचः । तद्रीचा । तद्रीची । अदद्यः । अयश्चौ । अदयश्वः । अदद्रीचः। अदद्रीचा । अदद्रीची । कम्यः । कम्यञ्चौ । क यश्वः। कद्रीचः। कद्रीचा । यद्यड्य यश्चौ । बद्यश्चः। विपू अवतीति विपु: विष्वमञ्चति विष्वङ् । विष्वगित्यव्ययं वा । विष्वगञ्चति विष्वद्यत् । विष्वयञ्च । विप्वयश्चः। विष्वद्रीचः। विष्वद्रीचा । विष्वद्रीची। देवानश्चतीति देवयङ् । देवद्यश्चौ । देवद्यञ्चः। देवद्रीचः। देवद्रीचा। देवद्रीची । सर्वादिविष्वग्देवादिति किम् ।
अश्वमञ्चति अश्वाची । विष्वमञ्चति विपूची । अञ्चाविति किम् । विश्वयुक् । विष्वग्युक् । देवयुक् । कोति किम् । विष्वगञ्चनम् । 'धातुग्रहणे तदादेः समुदा52 यस्य ग्रहणं प्राप्नोति' इति कीत्युक्तम् । डकारोऽन्त्यस्वरादिलोपार्थः ॥ १२२ ॥ सहसमः सध्रिसमि॥३।२।१२३ ॥ सहसम् इखेतयोः स्थानेऽञ्च
तौ किवन्ते उत्तरपदे परे यथासंख्य सध्रि समि इत्येतावादशौ भवतः । सहाञ्चति सध्यङ । सध्यञ्चौ । सध्यञ्चः । सध्रीचः । सधीची । सधीचीनः । समञ्चति सम्यङ् । सम्यञ्चौ । सम्यञ्च । समीचः । समीची । समीचीनः । सहसम इति किम् । प्राङ् ।। पाञ्चौ। अञ्चावित्येव । सहयुक् । संयुक् । कोत्येव । सहाञ्चनम् । समञ्चनम् ॥ १२३ ॥ *तिरसस्तियति ॥ ३।२।१२४॥ तिरसशब्दस्याति अकारादावश्चती किवन्ते उत्तरपदे परे तिरि इसयमादेशो भवति । तिरस्तिरको वा अञ्चति तिर्यङ् । तिर्यचौ । तिर्यश्चः । तिर्यग्भ्याम् । तिर्यग्भिः । तिर्यग्भ्यः । तिर्यक्षु । अतीति किम् । तिरश्चः। तिरश्चा। तिरथी । यामिति भव्याशब्दस्य निमित्तरयेनोपादानात् धेनो पूर्वनिपात ॥-आशीरा- आश्यतीति । उपसर्गादातो'-आभ्यत्यऽनया वा ' उपसर्गादात -ईयका-|| अन्यस्य अन्येन वा फारकेति 'याजकादिभि ' 'कारक कृता' च समास ॥-सर्यादिविष्वग्-॥ सर्वेषु 'इस्युक्तम् '-इत्युपपदसमासस्य निलस्येन नित्यमेकपदते 'हस्वोऽदेवा' इति न हस्यों 52 बेरिकारस्येति । नामग्रहणे इति न्यायस्यानित्यत्वाद्विपूचीशन्दान टदि । तस्मिन् सति हि विषूचयडिति अनिष्ट रूप स्यात् । यदा सर्वामऽवतीति देवीमञ्चतीति क्रियते तदा अगिर्भवत्येव । यतोऽत्रामु न्याय मन्यन्ते ।-तिरसस्तियति ॥ शब्दरूपापेक्षया च नपुसकत्वे ' अनतो लुप्' से सूत्रत्वाद्वा ॥-तिरि इतीति । असदेहार्थमविभक्तिको निर्देश
THHEET
५३।