________________
पं० अ०
जि, शत्रुजय. पर्वतः । धनंजयः पार्थः । तृ, रथंतरं साम । तप शत्रुतपो राजा । दमिरन्तर्भूतण्यों ण्यन्तश्च गृह्यते । बलि दाम्पति दमयति वा बलिदमः कृष्णः। 12 अरिदमः । सह, शत्रुसहः। एतौ राजाना । नाम्नीति किम् । कुटुम्बं विभर्ति कुटुम्बभारः । केचित्तु रथेन तरति स्यंतरं सामेत्यकर्मणोऽपीच्छन्ति ॥ ११२ ॥
धारेधैर् च ॥५॥१॥ ११३ ॥ कर्मणः पराद्धारयतेः संज्ञायां खः प्रत्ययो भवति धर इत्ययमादेशश्च । वसु धारयति वसुंधरा पृथ्वी । युगंधरः । सीमंधरः। तीर्थकरावेतौ । संज्ञायामित्येव । छत्रधारः ॥ ११३ ॥ पुरंदरभगंदरौ ॥५।२१ २२४ ॥ एतो संज्ञाया खात्यपान्तौ निपात्यते । पुरो दारयति पुरंदरः शक्रः।
भगं दारयति भगंदरो व्याधिः। दारयतेईस्वः पुरोऽमन्तता च निपात्यते । पुरशब्दपूर्वस्य तु पुरदार इति भवति ॥ ११४ ॥ वाचंयमो व्रते ॥५।१।११५ ॥ १३६ व्रतं *शास्त्रितो नियमः । तस्मिनाम्यमाने वाचः कर्मण. पराद्यमेर्धातोः खो वाचश्चामन्तता निपात्यते । वाचं यच्छति नियमयति वा वाचंयमो व्रती । व्रत इति किम् । ।
वाग्यामोऽन्यः ॥ ११५ ॥ ' मन्यापिणन् ॥५॥ १॥ ११६ ॥ कर्मणः परान्मन्यतेणिन् प्रत्ययो भवति । पण्डितं मन्यते वन्धु पडितमानी बन्योः । दर्शनीयां मन्यते भार्या दर्शनीयमानी भार्यायाः । श्यनिर्देश उत्तरार्थः ॥११६॥ कर्तुः खश् ॥५।१।११७॥ प्रत्ययार्थात्कर्तुः कर्मणः परान्मन्यतेः खश् मत्ययो भवति । यदा प्रत्ययार्थः कर्ता आत्मानमेव दर्शनीयत्वादिना धर्मेण विशिष्टं मन्यते तदायं कर्म तत्रायं विधिः । पण्डितमात्मानं मन्यते पण्डितंपन्यः। पट्वीमात्मानं मन्यते पट्टुिमन्या । विद्वन्मन्यः । विदुपिमन्या । असरूपत्वाणिन्नपि । पण्डितमात्मानं मन्यते पण्डितमानी । पटुमानिनी । विद्वन्मानी । विद्वन्मानिनी । कर्तुरिति किम् । दर्शनीयमानी चैत्रस्य । पूर्वेणात्र गिन्नेव । शकार शिकायर्थिः ॥ ११७ ॥ एजेः॥५।१।११८ ॥ कर्मणः परादेजयतेः खश् भवति । अङ्गान्येजयवि अङ्गमेजयः ।। जनमेजयः । रिमेजयः ॥ ११८॥ *भुनीस्तनमुचकूलास्य पुष्पात् धेः ॥५॥ १ ॥ ११९॥ एभ्यः कर्मभ्यः परात् धे। खश् भवति । शुनीं धयति शुनिधयः । स्तनंधयः । मुझं पयः । कूलथयः । आत्यंधयः । पुष्षधयः । मुजादिभ्यः केचिदेवेच्छन्ति । ट्वेष्टकारो ङ पर्थः । शुनिपयो । स्तनंधयी सर्पजातिः ॥११९॥ नाडीघटीखरीमुष्टिनासिकावाताद् ध्मश्च ॥५॥११ १२० ॥ एभ्यः कर्मभ्यः पराद्धमतेष्ट्धेश्व खश् भवति । नाडी धमति धयति वा नाडियमः । नायियः ।। घटिधमः । घटिधयः । खरिधमः । खरिंधयः । मुष्टिधमः । मुष्टिधयः । नासिकंधमः । नासिकंधयः । वातंधमः । वातंधयः । उयन्तनिर्देशस्तदभावे खश्मत्ययनित्यथः । ना िशमति धयति वा नाडिमः । नाडियः। घटःमः । घट्धः । खरमः । खरधः ॥ १२० ॥ पाणिकरात् ॥५।।१२१॥ आभ्यां कर्मभ्यां पराद्धमतेः खश् प्रययो भवति । पाणि धमति पाणिधमः । करंधमाः । पाणिकरात् धेरपीति कश्चित् । पाणिधयः । करंधयः । पाणिधमाः करंधमाः नाडिधमाः
इति ॥-पुरंदरभ-॥-पुरशब्दपूर्वस्येति । निपातनस्पेष्टविषयत्वात् ॥-वाचंयमो-॥-शास्त्रितो नियम इति । पान सजातमस्य उपदेशशतमा । शास्तु सकाशात इत प्राप्ती वा । यहा शास्तार कर्मतापनमित प्राप्त ॥-मन्या-|-उत्तरार्थ इति । मनुतनि मृत्यथंध ॥-शुनीस्तन-॥-निधाति । क्रियावाचकस्यात् जातिद्वारा डीन प्राप्त इति टकरणम् ॥-पाणिकरात्-1-पाणिधमा इति । पाणिधमपुरुपयोगात् पया ताच्छन्यम् ॥ अधिकरणे वा 'बहुलम्' इति खश् इति पारायगम्