________________
॥
चुरत् गां चैत्रः । अचूचुरत गौः स्वयमेव । पुच्छमुत्क्षिपति उत्पुच्छयते गौः । अन्तर्भूतव्यर्थत्वात् कर्मको उदयुपुच्छत गां देवदत्तः । उदयुपुच्छत गौः स्वयमेव । यद्वा उत्पुच्छाकार्षीदिति णिचि उदपुपुच्छहां देवदत्तः । उदपुपुच्छत गौः स्वयमेव । स्तु, मास्नात् गां देवदत्तः । *प्रास्नोष्ट गौः स्वयमेव । श्रि, उदशिश्रियत् दण्डं दण्डी । उदशिश्रियत दण्डः स्वयमेव । आत्मनेपदाकर्मक, व्यापत् सैन्धवं चैत्रः । वल्गयति स्मेत्यर्थः । व्यक्त मैन्यः स्वयमेव । विकरोतिर्वल्गनेऽन्तभूतण्यर्थः कर्मस्थक्रियः । व्यापत् कटं चैत्रः । व्यक्कृत कटः स्वयमेव । अवधीत् गां गोपः । आहत गौः स्वयमेव । व्यता-सीत् पृथिवी रविः । व्यतप्त पृथवी स्वयमेव । ञिनिषेधात् ञित् भवत्येव । पाचिता, पाचिषीष्ट ओदनः स्वयमेव । प्रास्नाविष्ट प्रस्ताविषीष्ट गौः स्वयमेव । उच्छ्रायिता उच्छ्रायिषीष्ट दण्डः स्वयमेव । आद्यानिष्ट आघानिषीष्ट गौः स्वयमेव । पृथग्योगात् उत्तरेण ञिः प्रतिपेो न भवति ॥ ९२ ॥ * भूपार्थसन किरादिभ्यश्च ञिक्यौ || ३ | ४ | ९३ ॥ भूपार्थेभ्यः सन्नन्तेभ्यः किरादिभ्यश्चकाराण्णिस्तुश्यात्मनेपदाकर्मकेभ्यथ धातुभ्यः कर्मकर्तरि चिक्यौ न भवत । निरुत्सृष्टानुबन्धो टोर्ग्रहणार्थः । भूपार्थ, अलमकार्षीत् कन्यां चैत्रः । अलमकृत कन्या स्वयमेव । एवमलंकरिष्यते अलंकुरुते कन्या स्वयमेव । पर्यापत्कन्यां चैत्रः पर्यस्कृत परिष्करिष्यते परिष्कुरुते कन्या स्वयमेव । अनूभूषत् कन्या छात्रः । अवभुपत भूपयिष्यते भूयते कन्या स्वयमेव । अपमण्डत् कन्या छात्रः अममण्डन्त मण्डयिष्यते मण्डयते कन्या स्वयं|| भूपिण्ड चोर्ण्यन्तत्वेनैव निषेध सिद्धे तिपेधार्थ भूपार्थेपुदाहरणम् । सन्नन्त, अचिकीर्षीत् कटं चैत्रः । अचिकीर्षिष्ट चिकीर्षिष्यते चिकीर्षते कटः स्व| यमेत्र | अविभित्सीत् कुशुलं चैत्रः । अविभित्तिष्ट विभित्तिष्यते विभित्सते कुशुलः स्वयमेव । किरादि, अकारीत्पांं करी । अकी कीपष्ट किरते पांसुः स्वय| मे | एवमवाकी अवको अवकिरते पांसुः स्वयमेव । अगारीत् ग्रासं चैत्रः । अगोष्ट गीपष्ट गिरते ग्रासः स्वयमेव । एवं न्यगीष्ट निगीपष्ट निगिरते ग्रासः स्वयमेव । दोरिगां पयो गोपः । दुग्ने गौः स्वयमेव । दुग्वे गौः पयः स्वयमेव । कथमदोहि गौः स्वयमेव । दुहेनिविकल्प उक्तः । भवोचत्कथां चैत्रः । अवोचत ब्रूते कथा स्वयमेव । अन्योत् मालां मालिकः । अथन्थिष्ट श्रोते श्रन्वते माला स्वयमेव । अग्रन्थीत् ग्रन्थं विद्वान् । अग्रन्थिष्ट ग्रथ्नीते ग्रन्थते ग्रन्थः स्वयमे । श्रन्यग्रन्थ किरादी युनादी वा । असीत् दण्ड दण्डो । अनंस्त नमते दण्डः स्वयमेव । परिणमति मृदं कुलालः । परिणमते मृत् स्वयमेव । कृगृ दुहब्रू अन्य् ग्रन्थ नम् इति किरादयः । बहुवचनं शिष्टप्रयोगानुसरणार्थम् । णिस्नुयात्मनेपदाकर्मकाणां विप्रतिषेधः पूर्वसूत्रे उदाहृतः निवेषां पृथग्योगवत्येवेति चोक्तम् । क्यनिपेन उदाहियते । यन्त्र, कारयते कटः स्वयमेव । चोरयते गौः स्वयमेव । उत्पुच्छयते गौः स्वयमेव । स्नु । प्रस्तुते गौः स्वयमेव । श्रि, -अपोपचतोदनः स्वयमेवेति । अत्र प्रयोजकव्यापाराविवक्षायाणि ग् न निवर्त्तते । ण्यन्ताना त्रिच्प्रतिषेयात् । स्वयं पच्यमान ओदन स्व प्रायुक्तति ततोऽवीपचदोदन स्वमात्मानमित्यर्थ । स औदन विवाहमा त्मानमचन्नामात्मानतियन्तमरीन कि त स्वयमोदनोऽपचत असीसत इत्यर्थं ॥ प्रास्नोष्ट गौरिति । अत्र पूर्वमेव नित्यत्वादन्तरयाच गुण ॥ आत्मनेपदाकर्मकेति । येषामकर्मकाणामात्मनेपव्यधाय तेषामित्यर्थ ॥ भूपार्थसन्- ॥ विद्मतिषेधार्थमिति । अन्यथा पृथग्योगात व्यन्तद्वारा त्रिद्मतियो न स्यात् किंतु पूर्वेण त्रिच एव ॥ क्रियादौ युजादौ चेति । धातु पारायणे तु भ्वादि सरकावपि॥
*********
*********