SearchBrowseAboutContactDonate
Page Preview
Page 418
Loading...
Download File
Download File
Page Text
________________ श्रीदेमश ॥८२॥ अत्र तु यन्तादपस्य प्रकृत्यर्थस्य प्रास्यक्रियारूपम्। मावदृष्टया करणस्यय उच्छृपते दण्डः स्वयमेव । आत्मनेपदाकर्णकः, वियते सैन्धवाः स्वयमेव । आहते गौः स्वयमेव । अन्ये तु णिस्नु यात्मनेपदाकर्मकेभ्यो भिटोऽपि प्रतिषेधमिच्छ elलन्त अ० न्ति । तन्मते पाचयिता पाचयिष्यते ओदना, पस्नोता प्रस्नोप्यते गौ, उच्नयिता उच्छूयिष्यते दण्डः, आहन्ता आहनिष्यते गौः स्वयमेवं सेव भवति । *स्नुनमोः *अन्तर्भूतण्यर्थत्वेन सकर्मकत्याद्गादेः कर्मकर्तृत्वम् । यत्र तु ण्यों नास्ति तत्र कर्तृव । यथा प्रस्नौति गौदर्दोग्धः कौशलेन । नमति पल्लवो बातेन ॥ ननु कर्मस्थया क्रिपया एकाकर्मकिये कर्तरि शिम्पात्मनेपदानि भवन्ति *अत्र तु ण्यन्ताना प्रयोजकव्यापार: *सन्नन्ताना चेच्छाकर्तृस्यैव क्रियेति जिक्ययोः प्राप्तिरेव नास्ति कि प्रतिपेधेन । उच्चने-अयोजकव्यापारस्येच्छा पाश्च तदर्थत्वात् करणादिक्रियारूपस्य प्रकृत्यर्थस्य प्राधान्यम् तस्य च कर्मस्थत्वात् णिसन्नन्तानामपि कर्मस्थक्रियत्वम् । तथा * &ो कथेत्यत्र वचनं शब्दप्रकाशनफलत्वात् उपाध्यायेनोक्तः करोतीतिवत् *प्रेरणार्यत्वात् वा कर्मस्थक्रियारूपम् । भूपाक्रियाणां च भूषाफलं शोभाख्यं कर्मणि दृश्यत इति कर्मस्थक्रियत्वम् । एवमन्यत्रापि भावनोयम् ॥ ९३ ॥ करणक्रियया क्वचित् ॥ ३॥ ४ ॥ ९ ॥ एकघाती पूर्वदृष्टया करणस्थया क्रियया एकाकर्मक्रिये | * कर्तरि जिम्पात्मनेपदानि कचिद्भवन्ति । परिवारयन्ति कण्ट : पुरुषा क्षम् । परिवारयन्ते कण्टका वृक्षं स्वयमेव । कचिन्न भवति । साध्वसिरिछनति ॥ ९४ ॥ * इत्याचार्यश्रीहेमचन्द्रविरचितायां सिद्धहेमचन्द्राभिधानस्वोपज्ञशब्दानुशासनवृइट्ट तौ तृतीयोऽध्यायः ॥ ३॥ ॥ प्रतापतपनः कोपि मौलराजेनवोऽभ वत् ॥ रिपुस्त्रीमुखपद्मानां न सेहे यः किल श्रियम् ॥ १॥ *-स्नुनमोरिति । ननु स्तुनमारकर्मको तत्कयमऽनयो कर्मस्थाकपत्यमित्याह-अन्तर्भूनण्यर्थत्वेनेति ।-अन त ण्यन्तानामिति । यथा फुर्यन्त प्रयुक्ते इति अत्र हि प्रयो प्रक्रिया देवदत्तादी |2 गिता यतो देवात कटादि कुन चेत्रण प्रयुक्त सच कतै -सन्ताना चेति । इच्छाया प्राणि धर्मधात् । यध इच्छति स कर्ते ॥-चूने कथेत्य त्रति । ननु वचनक्रिया देवदत्ते || कत्तरि स्थिता न तु कथा फर्मगि तक्ता कर्मस्पक्रियतामित्याह-शब्दप्रकाशनफलत्वादिति । अस्या ये शब्दास्त प्रकाशमाना वचनेन प्रकाश्यन्ते इति वचन कम्मस्थक्रियारूपम् ॥ -प्रेरणा *त्वावति । अवमर्थ प्रेरणाथों षा अन ग । ततध चूत इति को । शियण बुध्यमाना बोधयतीत्यर्थ ॥ -करणक्रियया-1-एकाकर्मक्रियति । एतदधिकारायातत्वात् योजित कचिरहणात्तु सकर्मफोऽपि भवति ॥-परिवारयन्ति । कचि दित्युक्त्याऽपि न भवति ॥ इत्याचार्य तृतीयाध्यायः समाप्तः ॥ ३ ॥ ॥८२॥
SR No.010659
Book TitleHaimshabdanushasanam Laghunyas Sahitam
Original Sutra AuthorHemchandracharya
Author
PublisherZZZ Unknown
Publication Year
Total Pages1131
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size78 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy