________________
कतृ अ०
ESI निव्रतपणं चैतत्स्वक्रियावयवे स्थितम् ॥ निवर्तमाने कर्मत्वे से कर्तृत्वेऽवतिष्ठते ॥२॥ इति ॥८६॥ पचिहेः ॥३।। ८७॥ पचिहिभ्यापेकधातौ THANIक्रियया पाण्याऽमिकया सकर्मिकया वा एकक्रिये कर्तरि कर्मकर्तृरूपे क्यिात्मनेपदानि भवन्ति अपवादविषयं मुक्खा। अपाच्योदनः स्वयमेव ।
पच्यते ओदनः स्वयमेव । पक्ष्यते ओदनः स्वयमेव । अदोहि गौः स्वयमेव । दुग्ध गोः स्वयमेव । अदुग्ध गौः स्वयमेव । *उदुम्बरं फलं पचति वायुः। उदुम्बरसः
फलं पच्यते स्वयमेव । अपक्कादम्बरस फलं स्वयमेव । गा दोग्धि पयो गोपालकः । दुग्धे गोः पयः स्वपमेव । अदुग्ध गौः पयः स्वयमेव । अधक्षत गौः पियः स्वयमेव । दहिपच्योः कर्मणि शिचः प्रतिषेधं वक्ष्यति । तथा *अविशेषेण दुहेजिची विकल्प क्यस्य च प्रतिपेषं वक्ष्यति । अकर्मकस्येद पूर्वेणैव सिद्धेसकPSI मकाथ वचनम् ॥ ८७॥ न कर्मणा जिच ॥ ३॥४।८८ ॥ पचिदुद्देः कर्मणा योगेऽनन्तरोक्त कर्तरि जिच न भवति । अपक्तोदम्बरः फलं स्वयमेव । IN अबग्ध गौः पयः स्वयमेव । कर्मणेति किम् । अपाच्योदनः स्वयमेव । अदोहि गौः स्वयमेव । अनन्तरोक्ते कर्तरोत्येव । अपाचि उदम्बरः फलं वायना । अas दोटि गौः पयो गोपालकेन ॥ ८॥ रुधः॥ ३ । ४।८९ ॥ रुधो धातोरनन्तरोक्ते कर्तरि जिच् न भवति । अरुद्ध गौः स्वयमेव । अनन्तरोक्ते कर्तरीत्येव । R अरोधि गोर्गोपालकेन ॥ ८९॥ स्वरदहो वा ॥ ३॥ ४ । ९० ॥ स्वरान्ताद्धातोर्दुहेश्वानन्तरोक्ते कर्तरि जिच् वा न भवति । अकृत अकारि कटः स्वयमेव । as अलविष्ट अलावि केदारः स्वयमेव । अदुग्ध अदोहि गौः स्वयमेव । स्वरदुह इति किम् । अभेदि कुशूलः स्वयमेव । अनन्तरोक्ते कर्तरीत्येव । अकारि कटश्चैत्रेण। । IAS अदोहि गौर्बल्लवेन ॥ ९० ॥ तपः कर्बनताप च ॥३॥ ४ ॥९१॥ तपेर्धातोः कर्मकर्तरि कतरि अनुतापे चार्थे जिच् न भवति । अनुतापग्रहणाद्भावे |
कर्मणि च । अन्ववातप्त कितवः स्वयमेव । कर्तरि । अतप्त तपासि साधुः । *अन्वतप्त चैत्रेण । अन्ववातप्त पापः पापेन कर्मणा । कर्चनुतापे चेति किम् । अतापि पृथिवी राज्ञा ॥ ९१ ॥ * णिस्नुथ्यात्मनेपदाकर्मकात् ॥ ३॥ ४॥ ९२॥ ण्यन्ताद्धातोः स्नुश्रिभ्यां चात्मनेपदविधावकर्मकेभ्यश्च कर्मकर्तरि जिच् न भवति । येभ्यः कर्मण्यसति आत्मनेपदं विधीयते ते आत्मनेपदाकर्मकाः । णि, पचति ओदनं चैत्रः तं मैत्रः प्रायुक्त अपीपचत् ओदनं चैत्रेण मैत्रः । पुनरोदनस्य | सुकरत्वेन कर्तृत्वे अपोपचतौदनः स्वयमेव । यदि वा स्वयमेव पच्यमानः ओदनः वं मायुक्त *अपीपचतौदनः स्वयमेव । उभयत्र स्वयमेवापाचीत्येवार्थः । अचू
-निवृत्तप्रेषणमिति । निवृत्तकर्तव्यापारमित्यर्थ । पचिदुहे ।-अकम्भिकयेति । अकर्मऊत्वे पूर्वेण सिद्धमऽप्यनूयते सूत्रारम्भात् । अनेन तु कर्मणि विधीयते तत्र कर्मणीत्युच्यताम् । न । एव | कृते पचिदुरयोस्तककोण्डिन्यन्यायेन सत्येव कर्मणि स्यात्, कर्मण्यऽसति पूर्वेणाऽपि न स्यात् ॥-उदुम्बरं फलं पचति वायुरिति । अयमन्तभूतण्यों द्विकर्मक । उदुम्परात फल पाचयति वायुरित्यर्थ
॥-अविशेषेणेति । कर्मणि सत्यऽसति वैत्यर्थ । अविशेषेणेत्युक्तेऽपि कर्मणि 'न कर्मणा निच्' इति नित्य प्रतिषेध अकर्मणि तु विकल्प ॥-तपःकर्व-॥ नन्वऽनेन सामान्येन सानुतापेऽननुतापे च कर्त्तरि | कर्मकर्तरि च भविष्यति किमऽनुतापमहणेनेत्याशङ्कयाह-अनुतापग्रहणादिति ॥-अन्वतप्त चैत्रेणेति । पचात्तपन कृतमित्यर्थः । अग्रेतने तु पश्चात्ताप कारित इत्यर्थं ॥-णिस्नुयात्मने-॥