________________
SA
अनुनासिकादाविसेव। मा। तर्विता ॥ ११० ॥ तेनिटश्चजोः कगौ घिति॥४।१।१११॥क्तनिटो धातोशकारजकारयोः स्थाने घिति प्रसये यंथासख्य कगों भवत । पाकः। सेकः।पाक्यम् । सेक्यम् । त्यागः। रागः भोग्यम् । योग्यम्। संपर्की। संसर्गी।क्तेऽनिट इति किम् । संकोचः । कूजः। खर्व्यः । गर्व्यः । परिव्राज्यम्।उदाजः। समाजः । नन्वजेः क्तेऽनिटत्वात गवं मामोति । नैवम् । तऽनिट इति विद्यमानस्य विशेषणम् ।अजेस्तु वींभावेन असत्त्वाइत्वं न भवति । क्त इति किम् । अर्चः । अर्घ्यम् । याच्यम् । रोच्यम् । अर्चादयो हि अर्कः याचा रुक्ममिति प्रयोगेष्यनिटोऽपिक्ते सेट इति कत्वं न भवति । घितीति किम् । पचनम् । त्यजनम् ॥ १११ ॥ न्यतद्गमेघायः ॥ ४ । ११११२ ॥ न्यङ्ययादयः कृतकत्ता उद्गादयः कृतगत्वा मेघादयः कृतघत्वा निपात्यन्ते । न्यञ्चरुमत्यये न्यगुः । तश्चिवश्चिशुचीनां रकि तक्रम् । चक्रम् । शुक्रः । शुचिरुच्योपनि शोकः रोकः। ते सेट्त्वान्न मामोति । घजोऽन्यत्र शोच्यम् । रोच्यम् । श्वपाकः । मांसपाकः । पिण्डपाक. । कपोतपाकः। उलूकपाकः । पचेः 'कर्मणोऽण् ' (५-१-७२) इत्याण सति अणभावे श्वपच इत्यादि । नीचेपाकः । दुरेपाकः । फलेपाकः । क्षणेपाकः । पर्नीचे पच्यते नीचे पच्यते स्वयमेवेति कर्मकर्तर्यचि दीर्घत्वं च निपातनात् । तत्पुरुषे कृति ' (३-२-२०) इति बहुलाधिकारात सप्तम्या अलुप् । उकारान्ता अपि गणे पच्यन्ते । नीचेपाकुः । फलेपाकुः । दूरेपाकुः । क्षणेपाकुः । अत एव निपातनादुकारः । नीचेपाका । दूरेपाका । फलेपाका ।क्षणेपाका इत्यावन्ता अपि । अनुब्रवीतीत्यच् । अनुवाकः । सोमं प्रवक्तीखण् । सोमप्रवाकः । उचे न्युच्यति समवैतीति लिहायचि न्योको वृक्षः शकुन्तो वा । उन्जेजि, उद्गः । समुद्रः । न्युद्गः । अभ्युद्गः । ते सेट्त्वाद्त्वमुपान्त्यस्य च दत्वं निपात्यते । सृजेः कर्तयचि । सर्गः। अवसर्गः । उपसर्गः । पञ्जरचि 'व्यतिपङ्गः । अनुपङ्गः । मस्जेरुः । मद्गुः । भ्रस्जेः कुः सलोपश्च । भृगुः । युजे 'कर्मणोऽण् । (५-१-७२) इयणि गोयोगः । मिहेरचि संज्ञायां हस्य घत्वम् । मेघः । अन्यत्र मेहः । बहेरनुपर्सगस्य वस्यौकारश्च । वहतीसोघःप्रवाहः। अनुपसर्गस्येसेव । प्रवहः । विवहः । परिवहः । संवहः। उद्वहः। अभिवहः । निवहः। संज्ञायामित्येव । वहः । दहेन्यवाभ्यां घनिनिदाय नतुविशेपः। अवदायः केवलपानीयपकोऽपूपः। संज्ञायामित्येव । निदाहः। अवदाहः । अर्हतेपनि अर्को मूल्यम् पूजाद्रव्यं च। संज्ञायामित्येव । अर्हः । एवमविहितलक्षणानि कत्वगत्वचत्वानि द्रष्टव्यानि ॥११२॥ *न वश्चेर्गतौ॥४।१।११३ ॥ वञ्चेर्गतौ वर्तमानस्य कत्वं न भवति । वञ्चेनि । वञ्च वञ्चति गन्तव्यं गच्छतीत्यर्थः। 'पश्यैते 'व्याधवार्केण्यसंकुल वित्तवत्तमाः॥ रात्रावपि महारण्ये वचं वश्चन्ति वाणिजा ॥१॥ गताविति किम् । वकं काष्ठं कुटिलमित्यर्थः ॥११३ ॥ यजेयज्ञाङ्गे ॥४।१।११४॥ यज्ञाओं वर्तमा
रासस
॥ तेऽनिटः-॥-असत्त्वादिति । अविद्यमानत्वात् । यदि क्तकालेऽविकृतत्वात् धातोर्विद्यमानस्याऽनिट्व भवति तदेत्यर्थ ॥-न्यड्कूद-॥-अनुवाक इति । पाठविशेप । गणपाठाहीर्घत्वम् ॥व्यतिषड्ग इति । व्यतिपजतीति क्रियाव्यतिहारे व्यतिपजते इति वाऽच् । 'स्थासेनि'- इति पत्यम् ॥-मदरिति । अन जस्य गत्वे कृते निमित्ताऽभाव इति दन्त्यसकारभावे दन्त्यसकारस्थाने 'तृतीयस्तृतीय'इति दन्त्यसस्य तृतीयो दकार ॥-न वञ्चेर्ग-॥-व्याधवाण्यसंकुले इति । वृक एव 'वृकाटटेण्यण'। व्याधय वाण्यश्च समासे कृते 'वान्येन'-इति विभाषया न लुप् वार्डेण्यबहुत्वात् ॥-यजेयज्ञां