________________
श्रीदेप० । नस्य यजेस्य गत्वं न भवति । *पश्च प्रयाजाः । त्रयोऽनुयाजाः। एकादशोपयाजाः । *उपांशुयानाः । पत्नीसंयाजाः। ऋतुयाजा । घन् याज इत्यप्यन्ये। यज्ञाङ्ग इति । ॥१०॥
किम् । प्रयागः । अनुयागः । यागः ॥ ११४ ॥ 'ध्यण्यावश्यके ॥ ४॥ १।११५ ॥ आवश्यकोपाधिके व्यणि मत्यये परतो धातोश्चजोः कगी न भवतः । अ
वशपाच्यम् । अवश्यरेच्यम् । अवश्यरज्यम् । अवश्यभञ्ज्यम् । आवश्यके इति किम् । पाक्यम् । रेश्यम् । रङ्ग्यम् । भङ्ग्यम् ॥ ११५ ॥ निप्रायुजः शक्ये ॥ १४।१।११६॥ निपाभ्या परस्य युजः शत्येऽथे गम्यमाने घ्यणि परे गो न भवति । नियाक्तुं शक्यः नियोज्यः । प्रयोज्यः । शल्य इति किम् । नियोग्यः । प्रयो
ज्य ॥ ११६ ॥ "भुजो भक्ष्ये ॥ ४॥ १ । ११७ ।। भुजो भक्ष्येऽर्थे व्यणि परे गो न भवति । भोज्यमन्त्रम् । भोज्या यवागू । भोज्यं पयः । भक्ष्य इति फिम् । भोग्य. कम्पलः प्रावरणीय इत्यर्थः । भोग्या अपूपाः पालनीया इत्यर्थः । भक्ष्यमभ्यवहार्यमात्रम् 'न खरविशदमेव । यथा ' अब्भक्ष्यो वायुभक्ष्य इति ॥ ११७ ॥ त्वजयजप्रवचः॥४।१।१२८॥ एपाध्यणि कगौ न भवतः । त्याज्यम् । याज्यम् । अत एव पतिपघायजेर्पणपि । प्राचिग्रहणं शब्दसंज्ञार्थम् प्रमाच्यो । नाम पाठविशेषः । तदपलक्षितो ग्रन्थोऽप्युच्यते । उपसर्गनियमार्थ वा । प्रपूर्वस्यैव बचेरशब्दसंज्ञायां प्रतिषेधो भवति नान्योपमर्गपूर्वस्य । · अधिनायं नाम 'दशरावस्य यज्ञस्य यदशममहः । यस्मिन्याज्ञिका अधेिनुवते 'तस्मिन्नेवाभिधानम् । अधिवाच्यमन्यत्र ॥ ११८॥ बचोऽशब्दनानि ।। ४ । १ । ११० ।। अशब्दसंज्ञायां गम्यमानायां वचेयणि को न भवति । वाच्यमाह । अवाच्यमाह । अशब्दनान्नीति किम् । वाय, विशिष्ट पदसमुदायः ।। ११९ ॥ पुजन्युज पाणिरोगे ॥ ४ । १ । १२० ॥ भुजेनिपूर्वस्योब्जेश्च धजन्तस्य पाणौ रोगे चार्थे यथासंख्यं भुजन्युज निपात्यते । भुज्यतेऽनेनेति भुजः पाणिः । न्युजिताः शेरतेऽस्मिन् इति न्युनो नाम रोगविशेषः । व्यजनाद् घजिति गत्वाभावो भुजेर्गुणाभावश्च निपात्यने । पाणिरोग इति किम् । भोगः । न्यद्गः ॥ १२० ॥ वीरुन्न्यग्रोधौ ॥४।१।१२१ ॥ विपर्यस्प रहेः फिपि न्यपूर्वस्य चाचि वीरुध्न्यग्रोधशब्दौ धकारान्तौ निपात्येते । विरोहतीति वीरत । न्यग्रोहती ते न्यग्रोधः । अवरोध इत्यप्यन्ये ॥ १२१ ॥ इत्याचार्यश्रीहेमचन्द्रविराचेतायां सिद्धहेमचन्द्राभिधानस्वोपज्ञशब्दानुशासनवृत्ती चतुर्थस्याध्यायस्य प्रथमः पादः ॥ ॥ कुर्वन् कुन्तलशैथिल्यं मध्यदेशं निपीडयन् ॥ अङ्गेपु विलसन भूमेभाभूदीमपार्थिवः ॥१॥ ॥ ॥ ॥ ॥-पञ्च प्रयाजा इति ॥ ज्यन्ते एभि. 'ग्यानाद् धग्' । प्रयजनानि भावे घणि या । एव सर्वत्र भावेन बहुवचनेन च वाक्यानि ॥-उपांशुयाजा इति । उपाशु एकान्ते । यजनानि 'सप्तमी शोपडाणे 'नाग्नि' या समास' ॥-ध्यण्यावश्य-||-अवश्यपाच्यमित्यादिषु 'मयूरव्यसक'-इति स । 'णिन्चावश्यक '-इति व्यण ॥-मुजो भ--न सर विशदमेवेति । कठोरप्रश्यक्षमित्यर्थ । असरविशदमपि भक्ष्य इष्टमिति दृष्टान्तमाह-अयभक्ष्येति ॥ आपो द्व रूप न कठिन प्रत्यक्ष त्यऽसि वायुसु कटिनो में प्रत्यक्षस्तरयानुमानेन गम्परयात् तेन भोज्य पय इत्यादि सिद्धम् ॥ त्यज्यजप्र-॥-अधिवाक्यं नामेति । नानिष्टाति न्यायादधियाफ्यप्रयोगाय नियमो नाऽन्या तेनाधिवाच्यमित्यगोचरेण प्रतिषेध ॥-दशरावस्येति । दशाना राबीणा समाहारो दशराज दशराबनिष्पायो यशोऽपि दशरान उपचारात् । दशरागमऽस्यास्तीति अनादित्वाद्वा अ॥-तस्मिन्नेवाऽभिधानमिति । तमेव प्रपूर्वस्ववेत्युपसर्गनियमस्येष्टिरित्यर्थं ॥-भुजन्यु-॥-न्युद्ग इत्पन्न न्यद्कादित्वागत्य दत्व च ॥-चौरुन्यग्रो-!-चीरुदित्या निपातादीर्घ ॥ ॥ इत्याचार्य श्री० चतुर्थस्याध्यायस्य प्रथम पाद सपूर्ण ॥