________________
भीमशः ॥२२॥
अभक्ष्याच्छादने वा मयट् ॥६॥२॥४६॥ पष्ठयन्ताद्भक्ष्याच्छादनवर्जिते यथायोगं विकारेऽवयवे च मयद् प्रत्ययो वा भवति । भस्मनो विकारः भस्ममयं भास्मनम् । प०अ०ल. अश्मनो विकारः अश्ममयम् आश्मम् । कपोतस्य विकारोऽवयवो वा कपोतमयम् कापोतम् । दूाया विकारोऽवयवो वा दूर्वामयम् दौर्वम् । मूर्वामयम् मौर्वम्। करीरमयं । कारीरम् । शिरीषमयम् शैरीषम् । अभक्ष्याच्छादन इति किम् । मौद्गः सूपः। कापोसः पटः। भक्ष्याच्छादनयोमयडभावपक्षे च 'तालाद्धनपि ।--३२] इत्यादिको { विधिः सावकाशः । अयं च भस्ममयमित्यादौ । तत्रोभयप्राप्तौ परत्वादनेन मयद् भवति । तालमयं धनुः । त्रपुमयम् । जतुमयम् । शमीमयम् । पयोमयम् । दुमयम् । उष्टमयम् । उमामयम् । ऊर्णामयम् । एणीमयम् । कोशमयम् । परशव्यमयम् । कंसीयमयम् । शतमयम् । एके तु तालानुषि द्रोः पाणिवाचिभ्यश्च मयट नेच्छन्ति ॥ ४६॥ शरदर्भकूदीतृणसोमबल्वजात् ॥६।२।४७ ॥ शरादिभ्यो यथायोगं भक्ष्याच्छादनवजिते विकारेऽवयवे च नित्यं मयद् प्रत्ययो भवति । अणोऽपवादः । शरमयम् । दर्भमयम् । कूदीमयम् । तृणमयम् । सोममयम् । वल्वजमयम् ॥ ४७ ॥ एकस्वरात् ॥ ६॥२॥४८॥ एकस्वरान्नाम्रो यथासंभवं भक्ष्याच्छादनवर्जिते विकारेऽवयवे च नित्यं मयट् प्रत्ययो भवति । वाङ्मयम् । त्वङ्मयम् । मृन्मयम् । खुङ्मयम् । गीर्मयम् । धूर्मयम् ॥ ४८ ॥ दोरमाणिनः ॥६॥२॥४९॥ दुसंज्ञकादमाणिवाचिनो यथायोगं भक्ष्याच्छादनवर्जिते विकारेऽवयवे च मयद् प्रत्ययो भवति । अणोऽपवादः । आम्रमयम् । शालमयम् । शाकमयम् ।काशमयम् तन्मयम् । यन्मयम् । अमाणिन इति किम्।श्वाविधो विकारोऽवयवो वा शौवाविधम् श्वाविन्मयम् । चापं चापमयम् ।वा(भा)सं वा(मा)समयम् ॥४९॥ १४
गोः पुरीषे ॥६॥२॥ ५० ॥ गोशब्दात्पुरीपेऽर्थे मयद् प्रत्ययो भवति । गोः पुरीष गोमयम् । पुरीष इति किम् । गव्यं पयः । गज्यं सक्थि । 'गोः स्वरे या.' [६-१-२७] इति यायधपि पुरीषं विकारत्वेन न प्रसिद्ध तथापि दोषधातुमलमूलं शरीरमिति विवक्षायां तात्स्थ्यात्तद्वदुपचार इति गोः पुरीष पयश्च विकारी भवति । 'एकस्वरात ६-२-४८] इत्येव सिद्धे पुरीपे नियमार्थ वचनम् ॥५०॥ ब्रीहेः पुरोडाशे ॥६॥२॥५१॥ ब्रीहिशब्दात्पुरोडाशे विकारे नित्यं मयद मत्ययो भवति । अणोऽपवादात्रीहिमयः पुरोडाशः। पुरोडाश इति किम्।वह ओदनःबह भस्म ॥५१॥तिलयवादनान्नि॥६॥२॥५२॥ तिलयव इत्येताभ्यां विकारेऽवयवे च मयट प्रययो भवति अनानि । अणोऽपवादः। तिलमयम्। यवमयम् । अनानीति किम् । तैलम् । यवानां विकारो यावः स एव यावकः ॥५२॥ पिष्टात् ॥६।२।५३॥ पिष्टशब्दाद्विकारे मयद प्रययो भवति अनाम्निाअणोऽपवादः पिष्टमयम्।।५३शानानि क ॥६२॥५४॥ पिष्टशब्दान्नान्नि विकारेका प्रत्ययो भवति।पिष्टस्य विकारः पिष्टिका॥५४॥ योगोहादीनन हियङ्गुश्चास्य ॥६२॥५६॥ योगोदोहशब्दाद्विकारे नान्नि ईनन् प्रत्ययो भवति तत्संनियोगेच प्रकृतर्हियड्गु इत्यादेशाद्योगोदोहस्य विकार हैयावीनं नवनीतं ति । भाचिकवार्तिकेन हेमादौ काञ्चनमिति निरकि तेन काचनी वासयटिरिति सिद्धम् । अन्यथाऽणपवादो — दोरमाणिन ' इति मयट् स्यात् ॥-शर-॥ ननुत्तरेण सह एकयोग कथ न क्रियते ॥ उच्यते । एकयोगे शारदर्भादीनामदुसशकानां साहचर्यादेकस्वराणामपि भदुसमकाना स्यासतो वाड्मयमित्यादि न स्यात् ॥-गो पु-॥-विकारत्वेनेति । गोर्विकारत्वेन न प्रसिद्ध किंतु माहारादिविकार इति ॥-योगो-||-हैयड्गधीनमिति । नमोगोनोविकारमान कितु किंचिदेधेत्याह-नवनीतेति । सेनाम्यामपत्र म भवतीति प्रदाहरति
।