________________
अण् सिद्ध एवं यलुगथं वचनम् । अथेह यग्रहण किमर्थम् तदभावेऽप्यवणेवर्णस्य [७-४-६८] इत्यन्तलुसिद्धी लुग्ग्रहणात् अन्त्याभावेऽन्त्यसदेशस्यापि यकारस्य लुग् भविष्यति । सत्यम् । यग्रहणं यशब्दस्य समुदायस्यैव लोपार्थम् । तेनोत्तरसूत्रे ' स्वरस्य परे मागविधौ ' (७-४-२१०) इत्यस्यानुपस्थानाधकार
लोपे 'अवर्णेवर्णस्य ' (७-४-६८) इतीकारलोपो भवति ॥ ४० ॥ कंसीयाञ् ज्यः ॥ ६॥२॥४१॥ कंसाय इदं कंसीयं परिणामिनि तदर्थे । | (७-१-४४) इतीयः । कंसीयशब्दाद्विकारे ज्यः प्रत्ययो भवति तत्संनियोगे यशब्दस्य लुक् च। कंसीयस्य विकारः कांस्यम् ॥४१॥ हेमार्थान्माने ॥६॥ 2. २॥ ४२ ॥ हेमवाचिनः शब्दान्माने विकारे वाच्ये यथाविहितमण प्रत्ययो भवति । दुमयटोऽपवादः । हाटकस्य विकारः हाटको निष्कः । हाटकं कापणम् । | जातरूपो निष्कः । जातरूपं कापणम् । हैमो निष्कः है# कापणमित्यत्र परत्वाद्धमादिलक्षणोऽनेव । अर्थग्रहणं खरूपविधिव्युदासार्थम् । मान इति किम् । हाटकमयी यष्टिः॥ ४२ ॥ द्रोर्वयः॥ ६ । २। ४३ ॥ दृशब्दान्माने विकारे वयः प्रत्ययो भवति । “यस्यापवादः । द्रोविकारो द्रुवयं मानम् ॥ ४३ ॥ मानारक्रीतवत् ॥ ६।२।४४ ॥ मीयते परिच्छिद्यते येन तन्मानम् इयत्तापरिच्छित्तिहेतुः संख्यादिरुच्यते । मानवाचिनः शब्दाद्विकारे क्रीतवत्प्रत्यय
विधिर्भवति । यतेन क्रीतं शत्यं शतिकम् । शतस्य विकारः शत्यः शतिकः । एवं साहस्रः नष्किकः । वत्सर्वविविसादृश्यार्थः । तेन लुवादिक१६ स्याप्यतिदेशो भवति । द्विशतः। त्रिशतः। द्विसहस्रः। द्विसाहस्रः । द्विनिष्कः। द्विनैष्किकः ॥४४॥ हेमादिभ्योऽन् ॥६।२।४५ ॥ हेमन् इत्येवमादिभ्यो १६॥ यथायोग विकारेऽवयवे चार्थे नित्यमन् प्रत्ययो भवति । हेनो विकारो हैमं शरासनम् । हैमी यष्टिः । रजतस्य राजतः । हेमन् रजत उदुम्बर IS नीवुदार रोहीतक विभीतक कण्डकार गवीधुका पाटली श्यामाक वार्हिण । इति हेमादयः॥ बहुवचनम् आकृतिगणार्थम् । इन्नोऽण्वाधनार्थमञ्वचनम् । अणि
हि सति ' अणि ' (७-४-५२) इत्यन्त्यस्वरादेलुंग् न स्यात् । पाटलीश्यामाकचाहिणानां दुलक्षणस्य शेषाणां तु वैकल्पिकस्य मयटो बाधनार्थम् ॥ ४५ ॥
-सदेशस्यापीति । समीपस्यापीत्यर्थः । अन्त्याभावे इति । न वाच्य 'स्वरस्प- इस्यकारस्य स्थानित्वं यविधित्वान्न सधीत्यस्यावस्थानात् । यद्वास्य लुक्महणस्य नरर्थक्या।१ तेनोत्तरेति । अयमर्थोऽत्र परशव्याल्लुकुचेत्येवमपि कृते सिध्यति । उत्तरत्र तु कसीयशब्दात् म्ये सत्यस्य लोपे कृते स्वरस्य परे- इत्यादिवशान ईलोपो न स्यात् ॥-हेमो निष्क इति ।
हेनो विकारः । हेमादिभ्योऽञ् । ' नोपदस्य-' इत्यन्लुप् । यद्यनेनाण् स्यात्तदाणीत्यन्त्यस्वरादिलुगमावः स्यात् । अकारान्तातु अनेनैवाण हैम. ॥-द्रोर्वयः ॥ यस्यापवाद इति । 'पपो१३| दोर्य ' इति प्राप्तस्य । मानादन्यत्र सोऽपि चरितार्थ इति ।-माना--द्विशत इति । द्वाभ्यां शताभ्यां क्रीतः 'शतायः' इति विकल्पेन यः प्राप्त परं तस्य विधानसामोल्लुप् न स्यादिति ।
'सख्याडतेः-'कः । ' अनाम्न्यतिः प्लुप् ' एव त्रिशत. द्विसहस्र इति । क्रीते ' सहस्रशत-' इत्यण ' नवाणः' इति विकल्पेन लुप् । लुबभावे 'मानसंवत्सर- ' इत्युत्तरपदवृद्धिः ।
द्विनिष्क इति । ' द्वित्रिबहो:-' इति वा इकणो लुप् ॥-हेमा-॥ ननु रजतादीनामणि अणि वा नास्ति विशेषः ततस्तेषामौत्सर्गिकोऽणेव भविष्यति किमत्र पाठन । सत्यम् । अभक्ष्याच्छा. 21 वनपिवक्षाषाम् ' अभक्ष्याच्छादने-'-इति या मपट् स्माताहिकल्पेऽण स्यात् गणपाठे तु गणपाठसामयादव भवति न मयट् । अत एवाह-नित्यमञ्प्रत्ययो भवतीति ।-आकृतिगणार्थमि
aaaaaaaaaN20dBaal