________________
भौमिश० ॥ २१॥
एवं पागमार्थ वचनम् । चकारः संनियागावता शामीलं भस्य । शामीली शाखाणो विकारो द्रव्यम् ॥ ३५ ॥ उष्टादशा
प०अ०ल वयनम् ॥ ३० ॥ मापयोपधिवृक्षेभ्योऽवयवे च॥६।२।२१ ॥ मानिन्औपधिक्षवाचिभ्यः षष्ठ्यन्तेभ्योऽवयवे विकारे च यथाविहितं प्रत्यया भवन्ति । माणिभ्यः कापोतं सक्थि । कापोतं मांसम् । मायर सस्थि । मायूर मांसम् । आविकं सक्थि । आविकं मांसम् । अविशब्दादनभिधा-१ नाम भवति । औषधिभ्यः, दौर्व काण्ड दो भस्म । मौर्य काण्डं मौर्व भस्म । क्षेभ्यः, कारीरं काण्डं कारीरं भस्म । वैल्वं काण्डं वैल्वं भस्म । पाण्योपधिवक्षेभ्य इति किम् । पाटलपुत्रस्यावयवः पाटलिपुत्रका माकारः । तस्येदम् ' (६-३-१५९) इति विषक्षायामकम् । एवं पाटलिपुत्रकः प्रासादः । इतः परं विफारे प्राण्यौपधिवक्षेभ्योऽवयवे चेति द्वयमप्यधिक्रियते । सेनोत्तरे प्रत्ययाः प्राण्यौपधिवृक्षेभ्योऽवयवविकारयोरन्येभ्यस्तु विकारमात्रे भवन्तीति वेदितव्यम् । पाणिनशेतनावन्तः । औषधयः फलपाकान्ताः । क्षाः पुष्पवन्तः फलवन्तय । क्षविशेपत्वात् वनस्पतिवीरुधामपि वृक्षग्रहणेन ग्रहणम् । पाणिग्रहणे व चेतनावस्वेन रक्षौपधिग्रहणे सिद्ध तदुपादानमिह शाने पाणिग्रहणेन जसा एव गृयन्ते न स्थावरा इति ज्ञापनार्थम् ॥ ३१ ॥ तालानुषि ॥ ६॥ २ ॥ ३२॥ तालाब्दावनुपि विकारे यथाविहितमण् प्रत्ययो भवति । दुलक्षणस्य मयटोऽपवादः। तालस्य विकारस्तालं धनुः । धनुपीति किम् । तालमयं काण्डम् ॥ ३२ ॥ अपुजतोः षोऽन्तश्च ॥ ६ । २ । ३३ ॥ प्रपुजतु इत्येताभ्यां विकारे यथाविहितमण प्रत्ययो भवति तयोश्च पोऽन्तो भवति । त्रपुणो विकारः त्रापुषम् । जतुनो विकार जानुपम् । अण् सिद्ध एव पागमार्थ वचनम् । चकारः संनियोगार्थः ॥ ३३ ॥ शल्याश्च लः॥६।२ । ३४ ॥ शमीशब्दाद्विकारेऽवयवे च यथाविहितमज् प्रत्ययो भवति तत्संनियोगे चास्य लोऽन्तः । शाम्या विकारोऽवयवो वा शामीलं भस्म । शामीली शाखा ॥ ३४ ॥ पयोद्रोर्यः ॥ ६।२। ३५ ॥ पयस् द्रु इत्येताभ्यां विकारे यः प्रत्ययो भवति । पयसोऽणोऽपवादः । द्रोरेकस्बरमयटः । पयसो विकास पयस्यम् । द्रो रुणो विकारो द्रव्यम् ॥ ३५॥ उष्टादकन् ॥६ ।। २ । ३६ ॥ उष्ट्राब्दाद्विकारेऽवयवे चाकन् प्रत्ययो भवति । उष्ट्रस्य उष्ट्रण वा विकारोऽवयवो वा औष्टकं मासम् । औष्ट्रिका जङ्घा ॥ ३६ ॥ उमाणावा ॥६११ ||२। ३७ ॥ उमा ऊर्णा इत्येताभ्यां यथासंभवं विकारेऽवयवे च या अकन प्रत्ययो भवति । उमा अतसी तस्या विकारोऽवयवो वा औमकम् । औमम् । ऊर्णाया विकारः और्णकम् । औणः कम्बलः ॥ ३७॥ एण्या एयन् ॥६।२।३८॥ एणीशब्दाद्विकारेऽवयवे च एयञ् प्रत्ययो भवति । अणोऽपवादः । एण्या विकारोऽवयवो वा ऐणेयं मासम् । ऐणेयी जया । स्त्रीलिङ्गानिर्देशापलिजादणेव । ऐणं मांसम् । ऐणी जङ्घा ॥ ३८ ॥ कौशेयम् ॥ ६॥२॥ ३९ ॥ कोशशब्दाद्विकारे एयञ् प्रत्ययो निपात्यते । कोशस्य विकारः कौशेयम् वस सूत्रं वा । निपातनं रूट्यर्थम् । तेन वस्त्रसूत्राभ्यामन्यत्र भस्मादौ न भवति ॥३९॥ परशव्याद्यलुक् च ॥ ६॥२॥४०॥ परशव इदं परशव्यम् । तस्मादिकारे यथाविहितमण् प्रत्ययो भवति यकारस्य च लुक् । परशव्यस्यायसो विकारः पारशवम् । -प्राण्यी-॥-वृक्षविशेषत्वादिति । एकदेशेन फलवत्तया ऐक्य न तु पुष्पवत्तया ॥-ताला-॥-तालस्ट विकार इति । तालस्य तालवृक्षकाष्ठस्य विकार यतो धर्मारो सभवति न वृक्षात् । यदा तु तालशब्दो वृक्ष इति व्याख्यायते तदावयवार्थोऽपि घटते पारपर्येण धनुरवयवो भवति वृक्षस्यापि ॥-उमो-|-ऊणाया विकार इति । ऊर्यतीति णे । राल्लुरू । शति वसोपे ज्यादेः- । इति बाहुलकादीर्घः भन्यथा मोमैतिवत् गुणः स्यात् ॥--परशव्यात्--॥
१॥२१॥