SearchBrowseAboutContactDonate
Page Preview
Page 707
Loading...
Download File
Download File
Page Text
________________ *वाच्यम्-आथर्वणम् तथा समूहेऽपि काठकमित्यादि ॥ २३ ॥ गोरथवातालव्यलम् || ६ । २ । २४ || गोरा इत्येतेभ्यः समूहे यथासंख्यं ल कव्य ऊल इत्येते प्रत्यया भवन्ति । गवा समूहो गोत्रा । रथानां रथकव्या । लकारौ खीलार्थी । वातानां वातूलः ॥२४॥ पाशादेव ल्यः ।। ६ । २ । २५ ॥ पाशादिभ्यो गोरथवातशब्देभ्यश्च समूहे ल्यः प्रत्ययो भवति । इकणादेरपवादः । पाशानां समूहः पाश्या । तृष्या । खल्या। गव्या । रथ्या । वात्या । पारा तृण खल धूम अङ्गार पोटगल पटक पटreases to वन । इति पाशादिः । भिक्षादिपाठादङ्गालाभ्यामपि । आङ्गारम् | हालम् । लकारः खीत्यार्थः ॥ २५ ॥ श्वादिभ्योऽञ् ॥ ६ | २ | २६ || श्वन्प्रकारेभ्यः समूदेऽन् प्रत्ययो भवति । शुनां समूहः शौरम् | अनामाहम् । दण्डिनां दण्डम् । चक्रिणां चाक्रम्। अथैव सिद्धे 'नोऽपदस्य तद्धिते' (७-४-६१ ) इति + अन्त्यस्वरा दिलोपार्थनज्वचनम् अवदधा च यदयः योगगम्याः || २६ ॥ खलादिभ्यो लिन् || ६ । २ । २७ ॥ खलम|कारेभ्यः समूहे लिन् प्रत्ययो भवति । लकारः खीलार्थः । खलानां रामूढः खलिनी । पाशादिलायोऽपि । खल्पा । ऊकानाम् ऊकिनी । कुटुम्बानां कुटुम्बिनी । खलादयः प्रयोगगम्याः ॥ २७ ॥ ग्रामजनबन्धुराज सहायान्तल् || ६ । २ । २८ ॥ एकः समूहे तल् भवति । ग्रामाणा समूहः ग्रामता । जनता । बन्धुता । गजता | सहायता । लकारः खीत्वार्थः ॥ २८ ॥ पुरुषास्कृतविवत् । ६ । २ । २९ ॥ पुरुषशब्दात्कृते हिते व विकारे चकारात्समूहे च | एयञ् प्रत्ययो भवति | कृतादौ यथाभिधानं निभक्तयोगः । पुरुषेण कृतः पौरूषेयो ग्रन्थः । पुरुषाय हितं पौरुषेयमार्हतं शासनम् । पुरुषस्य वधः पौरुषेयो वधः। पुरुषस्य विकारः पौरुषेयो विकारः पुरुषाणां समूहः पौरुषेयम् ||१९|| विकारे||६|२|३०|| पण्यन्ताद्विकारे यथाविहितं प्रत्यया भवन्ति । द्रव्यस्यावस्थान्तरं विकारः । अश्मनो विकारः आश्मनः | आश्मः । 'वामनो विकारे' (७-४-६३) इत्यन्त्यस्वर दिलोपः भस्मनो भारमनः मृत्तिकायाः मार्त्तिकः । अर्धस्य आर्धः । हलस्य हालः । | सीरस्य सैरः । चेदीनां चैदः । वृजीनां वर्ज । त्रिगर्तानां मां राहून 'स्वेदम्' ६-३ - १५९) इत्येवाण दिसिद्धावर्घादिषु विकारे अणपवादवाधनार्थ इति इकणन्तो निपात ॥ वाच्यमिति । यव्य ऋचो यस्य । 'नन्होचो मानवचरण ' अप् समासान्त ।' नाप्रियाद।' इति पुवद्भवनिषेधः कथ न भवति । सत्यम् । प्रियादिसाहचर्या दव्यत्ययान्तमपि स्वरान्त गृह्यते । अत्र तु व्यञ्जनान्तादय् प्रियादयो हि स्वरान्ता तेगा धम्मं ॥ आथर्वणमिति । अथवण वैय्यधीते या न्यायादेरिकण 'इकण्यथर्वण 'इस्यन्त्यस्वरादिलुगभाव ॥श्वादि - || – अन्त्यस्वगदिलोपार्थमिति । अन्ययाऽणीत्यादिभि सुत्रैरारादिलोपनिषेधः स्यात् ॥ अगपवादवाधनार्थं चेति । सुनाभावे अहन्शब्दात्क्रतोरन्यत्र समूहे ऽचित्तत्यादणोपवाद इकण्स्यात् ॥ विका ॥ - प्रत्यया भवन्तीति । बहुवचनात् कलेविंकार ' कल्पनेरेयम् उपविकार उत्सादेरन् ' खीणां पुसा वा विकार प्राग्वत. स्त्रीपुसा कालेयः । औरस. स्त्रेण पाँस इत्यायपि ज्ञेयम् ॥ अणपवादयाधनार्थमिति । अयमर्थो मार्त्तिक इत्यादीनि सिध्यन्ति आई इत्यादिषु तु अर्धशब्दात् इलसीराभ्या • हलसीरादिकण चेदिवृजिभ्या राष्ट्रवाचित्वात् 'बहुविषयेभ्यः • अर्घायः 'इस्यकणि प्राप्ते तदपवादो चेदिशब्दरूप काशादिपाठाणिकेकणी वृजेस्तु ' वृजिमद्रात् -' इवि क त्रिगचत् ' यहुविषयेभ्य इत्यकञ् रहकोस्तु ऊवर्णादिकणोपवादो रङ्कोः प्राणिनि वा इति दायनणिस्येते प्रत्ययाः प्राप्नुवस्ति ते साभूनियेवमर्थम् ॥ 3 164 ·
SR No.010659
Book TitleHaimshabdanushasanam Laghunyas Sahitam
Original Sutra AuthorHemchandracharya
Author
PublisherZZZ Unknown
Publication Year
Total Pages1131
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size78 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy