________________
भीम
अल
उक्षन् औक्षकम् । वत्स वात्सकम् । उष्ट्र औष्ट्रकम् । वृद्ध वाधकम् । अज आजकम् | उरभ्र औरभ्रकम् । मनुष्य मानुष्यकम् । राजन् राजकम् । राजन्य राजन्यकम् । राजपुत्र राजपुत्रकम् ॥ १२ ॥ केदारापण्यश्च ॥ ६॥ २॥ १३ ॥ केदारशब्दात्समूहेऽर्थे ण्योऽकञ् च प्रत्ययौ भवतः । अचित्तेकणोऽपवादः। कैदायम् । केदारकम् ॥ १३ ॥ कवचिहस्त्यचित्ताचेकण् ॥ ६।२ । १४ ॥ काचिन् हस्तिन् इत्येताभ्यामचित्तवाचिभ्यः केदाराच समूहे इकण् प्रत्ययो भवति । कबचान्येषां सन्तीति कर्वाचनः । तेषां समूहः कावधिकम् । हस्तिनां लिङ्गविशिष्टस्यापि ग्रहणात् हस्तिनीनां वा समूहः हास्तिकम् । अचित्तात् आपूर्तिकम् । शाष्कु. लिकम् । केदारात कैदारिकम् । एवं केदारस्य त्रैरूप्यं भवति । ण्याकन्भ्यां वाधा माभूदिति केदारात इकविधानम् ॥ १४ ॥ *धेनोरनञः ॥६।२ । १५॥ धेनुशब्दात्समूहे इकण् प्रत्ययो भवति न चेत् स धेनुशब्दो नवः परो भवति । धेन्नां समूहो धैनुकम् । अनत्र इति किम् । अधेन्नां समूह आधैनवम् । उत्मादित्वादन् । 'धेनोरनब" (६-१-२५) इति प्रतिषेधो लिङ्गम् समूह वदन्तस्यापि भवतीति । तेन क्षौद्रकमालवकम् बामणराजन्यकम् वानरहस्तिकम् गाँधेनुकम् ॥ १५ ॥ ब्राह्मणमाणववाडवाद्यः ॥६॥२॥१६॥ ब्राह्मणमाणववाडव इत्येतेभ्यः समृहे या प्रत्ययो भवति । ब्राह्मण्यम् । माणव्यम् । वाडव्यम् ॥ १६ ॥ गणिकाया ण्यः ॥ ६॥ २ ॥ १७ ॥ गणिकाशब्दात्सगृहे ण्यः प्रत्ययो भवनि । गाणिक्यम् । ब्राह्मणादीनां यविधानं पुंवद्भावार्थम् ।। बामणाः प्रकृता अस्यां यात्रायां 'तयोः समूहवच बहुषु' (७-३-३) इति यः मलयः । ब्राह्मण्या यात्रा यस्य स ब्राह्मण्ययात्रः। माणव्ययात्रः । वाडव्ययात्रः। ण्ये हि पुंबद्भावो न स्यात् यथा गाणिक्यायात्रः ॥ १७॥ केशादा ॥६॥ २॥ १८॥ केशशात् समूहे ण्या प्रत्ययो वा भवति । केशानां समूहः कैश्यं कैशिकम् । अचिवलक्षण इकण् ॥ १८ ॥ वाग्वादीयः ॥ ६॥२॥ १९ ॥ अश्वशब्दासमूहे ईयः प्रत्ययो वा भवति । अश्वीयम् । आश्चम् ॥ १९ ॥ पश्चर्या ड्वण् ॥ ६॥ २॥ २० ॥ पशुशब्दात्समूहे ड्वण प्रत्ययो भाति । इकणोऽपवादः । पर्शनां समूहः पार्था । जित्करणमन्त्यस्वरादिलोपार्थम् ॥ २०॥ ईनोः क्रतौ ॥ ६ । २ । २१ ॥ अहन्शब्दात्समूहे ऋतौ वाच्ये ईनः प्रययो भवति । अहां समूहोऽडीनः पातुः । तामिनि किम् । आवमन्यत् । वादिपाठाद ॥२१॥ पृष्ठाद्यः॥६।। २ ॥ २२ ॥ पृष्टशब्दात्समूहे ऋतौ वाच्ये यः प्रत्ययो भवति । पृष्ठानां समूहः पृष्ठयः क्रतुः । पृष्ठशब्दोऽहःपर्यायः । रथन्तरादिसामपर्याय इत्यन्ये । क्रतावित्येव । पार्टिकम् ॥ २२ ॥ चरणाधर्मवत् ॥ ६॥ २ ॥ २३ ॥ चरणं गाउकालोपादि नसावथा धर्मे प्रत्यया भवन्ति तथा समूहेऽपि । वत्सर्वसादृश्यार्थः । तेन यकाभ्यः प्रकृतिभ्यो यः प्रत्ययो यथा धर्षे भवति ताभ्य एव प्रकृतिभ्यः स एरा प्रत्यारत्तथैवेद भवति । यथा कानां धर्मः काठकम् कालापकम् छान्दोग्यम् -औक्थिक्यम् -कव-॥-दकण्विधानमितिाअन्यथा अचित्तद्वारा सिध्यतीत्यागाह ॥ भनो-॥-आ पैनवामेति बप्पय यसमास 'श्यामासदचनायु-साथ तदन्तादपि।अनुशतिकादीमामुभयपदवृद्धि ॥-ब्राह्मणराजन्यकमिति । ' राजन्यमनुष्ययो । इति यलोपाभाव ॥-गणि-||-पदभाशे न स्यादिति । 'वादित स्वरद्धि-' इति निषेधात्॥ पश्ची ड्वण॥ पाचास्थियाचिनः पर्युशब्दादूद्॥-चर-1 परार्थे प्रयुज्यमाना- शयदा वतिमन्तरेणापि यत्यर्थ गमयन्तीत्याह-वत्सवसाटयाथ इति॥-आथित्यमिति । उक्थमधीते केचिदूपियक्पस्यापीति अस्थिक्य वाधीते ' याज्ञिकोस्थिक '-11
CR