________________
गवर्थात्कुटिले । ३।४।११॥ गत्वरः।५।२ । ७८ ॥ गन्धनावक्षे-गे।३।३।७६ ॥ गमहनजन-लुक् । ४।२।४४ ॥ गमहनविद्ल-वा । ४ । ४ । ८३ ॥ गमां को। ४।२।५८॥ गमिषद्यमश्छः । ४।२।१०६॥ गमः क्षान्ता । ३।३।५५॥ गमोऽनात्मने । ४।४।५१॥ गमो वा । ४।३।३७ । गम्भीर-वात् । ६।३। १३५ ॥ गम्ययपः कांधारे । २।२।७४ ।। गम्यस्याप्ये । २ । २।६२॥ गर्गभागीवका । ६।१।१३६ ॥ गोदेयेन् । ६।१।४२॥ गर्वोत्तरपदादीयः । ६।३।५७ ॥
गर्भादमाणिनि । ७।१।१३९ ॥ | गवावादिः ।३।१।१४४॥
गवि युक्ते । ३।२।७४ ॥
गवियुधेः स्थिरस्य । २।३ ॥२५॥ गस्थकः।५।१।६६ ॥ गहादिभ्यः । ६।३।६३ ॥ गहोर्जः।४।१॥ ४०॥ गाः परोक्षायाम् । ४॥ ४ ॥२६॥ गात्रपुरुपातस्नः । ५। ४ । ५९ ॥ गाथिविद-नः।७।४।५४॥ गान्धारिसाल्वेयाभ्याम् । ६।१।११५ ॥ गापापचो भावे । ५।३।९५ ॥ गापास्थासादा-कः। ४।३।९६॥ गायोऽनुपसर्गादृक् । ५। १ । ७४ ॥ गिरिनदी-द्वा । ७।३। ९०॥ | गिरिनद्यादीनाम् । २ । ३ । ६८॥ गिरेयोऽखाजीवे । ६।३।२१९ ।। गुणाङ्गादेष्ठेयम् । ७।३॥९॥ गुणाद-नवा । २।२।७७ ॥ गुणादिभ्यो यः । ७।२। ५३ ॥ गुणोऽरेदोत् । ३ । ३ ॥२॥ गुपौधूपवि-यः । ३।४।१॥
| गुप्तिजो-सन् । ३।४।५॥
गुरावेकश्च । २।२।१२४ ॥ गुरुनाम्यादे-णोः।३।४।४८॥ गृष्टयादेः । ६ । १।८४ ॥ गृहेऽनीधो रणधश्च । ६।३ । १७४॥ गृह्णोऽपरोक्षायां दीर्घः । ४।४।३४ ॥ गृलुपसद-गर्थे । ३ । ४ । १२ ॥ गेहे ग्रहः ।५।१।५५ ॥ गोः। ७। २। ५०॥ गोः पुरीपे । ६।२।५० ॥ गोः स्वरे यः । ६॥ १॥२७॥ गोचरसंचर-पम् । ५।३। १३१ ।। गोण्यादेश्चकण् । ७।१।१२१ ॥ गोण्या मेये । २।४।१०३॥ गोत्रक्षत्रिय-यः । ६।३ । २०८॥ गोत्रचरणा-मे । ७।१।७५ ॥ गोत्रादववत् । ६ ।२ । १३४॥
गाबादडवत् । ६।३। १५५ ॥ | गोत्राददण्ड-प्ये । ६ । ३ । १६९ ॥