________________
पीप
०अ०४०
anwawaamannamransarraim
गल्यने । दागनेऽस्मा इनि दाशः । वालव्योपान्योऽयम् । आनरन्त्यस्मादित्याहारः। असंज्ञायामपि । दायो दतः। लामो लब्धः। कृतः कटो हुतो भार इत्यादी बहुलाधिकारान भाति । गिति पर्युदासेन कोरकाश्रयणात्संवन्धे न भवति । देवदत्तस्य पच्यते । भावाकरिति किम् । पचः । भावो भवत्यर्थः साग्यरूपः फियासामान्य धारार्थः स धातुनवोच्यते तत्रैव च त्यादयः कातुममस्तव्यानीयादयश्च भवन्ति । यस्तु भायो धात्वर्थधर्मः सिद्धता नाम लिङ्गसंख्यायोगी स द्रव्यपदावादन्यः । तनायं घनादविधिः । तेन तद्योगे लिङ्गवचनभेदः सिद्धो भवति । पाकः पाको पाकाः । पचनं पचने पचनानि । पक्तिः पक्ती पक्तय इति ॥ १८॥ इडोऽपादाने तु टिदा ॥५॥३॥ १९॥ इको धातो वाकर्षन् भवति अपादाने तु कारके वा टिदवति । अध्ययनमध्यायः । अधीयत इति अध्यायः । उपेत्याधीयतेऽस्मादित्युपाध्यायः । टिद्विधानसामर्थ्यात् स्त्रियां भक्तिर्वाध्यते । उपाध्यायी । उपाध्याया ॥ १९॥
यो यायुवर्णनिवते ॥ ५॥ ३ ॥२०॥ गृ इत्यस्माद्भावाकार्वाय्वादिष्वर्थेषु पञ् भवति । शीयते औषधादिभिरिति शारो वायुः । मालिन्येन शीर्यत इति शारो वर्णः । निवृतं निवरणं मावरणमित्यर्थः । निशीर्यते शीतायुपद्रवो येन तत् नीशारो निवृतम् । गौरिवाकृतनीशारः पायेण शिशिरे कृश निवृता द्यूतोपकरणमिति कथित् नियमेन वृता इत्यन्वर्थात् । शारैरिव क्रीडितम् । एष्विति किम् । शरः ॥ २० ॥ निरभेः पूल्वः ॥ ५। ३ । २१ पू इति पूग्पूछोः सामान्येन ग्रहणम् । निरभिपूर्वाभ्यां यथासंख्यं पूलुभ्यां परो भावाकोंर्घन् भवति । निष्पूयते निष्पावः । अभिलावः ॥ २१ ॥ रोरुपसर्गात् ॥ ५ । ३ ॥२२॥ उपसर्ग
पूर्वाद्री वार्घिन भवति । संरवणं संरावः । उपरायः । विरावः । उपसर्गादिति किम् । वः । सांराविणमित्यत्र जिन् वाधकः । कथं रावः । बहुलाधिकारात् ३. भूश्यदोऽल्॥५।३।२३॥ भूश्रिअद् इत्येतेभ्य उपसर्गपूर्वेभ्यो भानाकोरल् प्रत्ययो भवाते । प्रभवः। विभवः। संभवः । प्रश्रयः। प्रतिश्रयः। संश्रयः। प्रघसः। विघसः।
संघसः । उपसर्गादित्येव । भावः। श्रायः । घासः । भूयोरुपमर्गादेवेति नियमार्थ वचनम् । कथं प्रभावः विभावः अनुभावः । बहुलाधिकारात् । प्रकृष्टो भाव इत्यादिनादिसमासो वा । लकारो 'मिग्मीगोऽखलिचील'-(४-२-८ ) इत्यत्र विशेषणार्थः ॥ २३ ॥ न्यादो नवा ॥५॥३॥२४॥ निपूर्वाददेरलि घस्लभाह-असशायामपीति ॥-कारकाश्रयणादिति । भावग्रहणाच । यदि हि भावग्रहणमपनीयाऽकत्रीति कृत्वा प्रसज्यनज न्यारव्यायते तदापि भाववत्सयन्धेऽपि घन् स्पादिति सबन्धे घनिवृष्यर्थ भावग्रहणम् ॥-कियासामान्यमिति । मियाणा साधारण रूपमित्यर्थ । तथाहि सासु क्रियासु सत्यमिति भवत्यर्थ साधारण एव ॥ स च धात्यर्थः । अत एवं धानुनैपोच्यते स न प्रत्यये । य पुनः सिदता नाम स धात्वर्थस्य धर्म एव न धात्यर्थः । अत एव प्रत्ययेरेवोच्यते स न धातुना । तदुक्तम्-'आख्यातसाध्येरयोऽसावन्तभूतोऽभिधीयते । नामशब्दा प्रवर्तन्ते सहरम्स इय क्रमम् ॥1॥-तत्राध्य धनादिविधिरिति ॥ ' क्रियाया सिद्धतावस्था साध्यावस्था च कीर्तिता । सिद्धता व्यमिच्छन्ति तत्रैवेच्छन्ति घविधिम् ॥-इङोपादाने-॥-क्तिबाध्यत इ. ति । टिश्यस्य हि स्त्रियां दी प्रत्यय फल तो यदि सिया फिभविष्यति तदा किंटिद्विधानेन ।-श्रो वाय-नीशार इति । बाहलकात् परमप्यऽनट घ वा बाधते घज् प्रत्यय - रोल्पस-11-सांगविणमिति । समतादाव अभिव्याप्तो' इति गिन् तत. स्वार्थे । निल गाजनोऽण ) नोपदस्य- ' इत्यस्यस्वरादेलर न 'अनपरये ' इति निषेधात्
।। ६६त