________________
OMAN.
बोकारस्य दीर्घत्वं च वा निपात्यते । न्याः निघमः॥२४॥ संनिव्युपाधमः ॥ ५॥३॥२५ । एभ्य' उपसर्गेभ्यः परायमेर्भावाकारल् वा भवति । संयमः। | संयामः । नियमः । नियामः । वियमः । पियामः । उपयमः । उपयामः ॥२५॥ ने दगदपठस्वनकणः । ५। ३ । २६॥ नेरुपसर्गात्रेभ्य एभ्यो भावाक
औरल् प्रत्यया वा भवति । निनदः । निनादः । निगदः । निगादः। निपठः । निपाठः । निस्वनः । निस्वानः । निकणः। निकाणः ॥ २६॥ वैणे कणः॥५॥३ 1१२७ ॥ वीणायां भवो वैणः । वैणेऽर्थ वर्तमानादुपसर्गपूर्वाकणेर्भावाकोरल् वा भवति । मकणो बीणायाः । प्रकाणो वीणायाः । एवं निकणः निकाणः। Kा वेण इति किम् । प्रकाणः शृङ्खलस्य । कथ कणः काणो वीणायाः । 'नवा कण'-(५-३-४८ ) इत्यादिना सामान्येन विधानात् वैणेऽपि भवति ॥ २७ ॥
युवर्णवृदृवशरणगमृद्ग्रहः ॥५॥२॥२८॥ उपसर्गादेति च निवृत्तम् । इमान्तेभ्य उवर्णान्तेभ्यो वृदृवशरणगमिभ्य ऋकारान्तभ्यो ग्रहश्च धातो वाकोरल् भवति । घोऽपवादः। चयः । निश्चयः । जयः । पयः । क्रयः । यवः । रवः । नवः । स्तवः । लवः। पवः । वरः। मवरः । दरः । आदरः । वशः । रणः । गमः। अवगमः। कृ, करार, गर। न, तरः । दृ, दरः। शु, शरः । ग्रहः । कथं वारः समूहः वारोऽवसरबारः क्रियाभ्यावृत्ति । बहुलाधिकाराद् घन् । परिवार इति तु ण्यन्तादचि सिद्धम् ॥ २८ ॥ वर्षादयः क्लीवे ॥६३॥ २९ ॥ वर्षादयः शब्दा अलन्ताः क्लोचे यथादर्शनं भावाकोनिपात्यन्ते । नपुंसके क्ता ननिवृत्त्यर्थं वचनम् । वर्ष भयं धनं रनम् खलं पदं युगम् । अत्र स्थानकालविशेपयुग्मेष्वल् गत्वगुणाभावो च निपातनात् । अनपुसकक्तस्तु असरूंपविधिना भवत्येव । वृष्यतेस्म *वृष्टं मेघेन । भीतं बटुना ॥ २९ ॥ समुदोऽजः पशौ ॥५।३।३०॥ समुद्भपां परादजतेः पशुविपये धात्वर्थे वर्तमानात् भावाकोरल् भवति । समजः पशूनाम् समूह इत्यर्थः । उदजः पशूनां प्रेरणमित्यर्थः । समुद इति किम् । व्याजः पशूनाम् । पशाविति किम् । समाजः साधूनाम् । उदाजः खगानाम् ॥ ४०॥ सृग्लहः प्रजनाक्षे ॥ ५। ३।३१ ॥ सर्तिलिहिम्यां यथासख्यं प्रजनाक्षविषये धात्वर्थे वर्तमानाभ्यां भावाकोरल् भवति । गवासुपसरः । पशूनामुपसरः ।। वीनामुपसरं दृष्टा । प्रजनो गर्भग्रहणम् । तदर्थ स्त्रीपु पुंसां प्रथमं सरणमुपसर उच्यते । अक्षाणां ग्लहः, ग्रहणमित्यर्थः । ग्रहे सूत्रनिपातल्लत्वम् । ग्लहिः प्रकृत्य- | न्तरं वा । मजनाक्ष इति किम् । उपमारो भृत्यै राज्ञाम् । ग्लहः ग्लाहो वा पादस्य । कथं परिसरविषयेपुलीढमुक्तौ । अधिकरणे पुंनाम्नि घेन सिद्धम् ॥३१॥ पणेमाने ॥५॥ ३ ॥३२॥ पणेमानेऽर्थे वर्तमानाद्भायाकोरल् भवति । मूलकपणः । शाकपणः। पण्यत इति पणः, मूलकीदानां संव्यवहारार्थ पारोपितो मुाष्टरित्यर्थः । माने इति किम्। पाणः । घोऽपवादो योगः ॥ ३२ ॥ संमदप्रमदी हर्षे ॥ ५। ३ । ३३॥ संमदनमद. इत्येतो भावाकाहर्थेऽलन्तौ निपात्येते । सम्पदः कोकिलानाम् । प्रमदः कन्यानाम् । हर्ष इति किम् | संमादः। प्रमादः। संपान्मद इत्यनुक्त्वा निपातनं रूपनिग्रहार्थम् । तेनोपसर्गान्तरयोगेन भवति। प्रसंपादः। ॥-युवर्णवृ-॥-उपसर्गाद्वेति च निवृत्तम् । ' आडो रुप्लो.' इति सूत्रकरणात् ॥-वर्षाद-॥-अननिवृत्त्यर्थमिति । तत्कि वर्पणमिति न भवति । भवत्येव वृपभो वर्षणादिति भाष्यकारवचनात् ।-धृष्ट मेघेनेति । अत्र भावे । तासाप्या'- इति त. ॥-सम्मद-॥--प्रसमाद' इति । प्रकृष्ट. समद इति कृते प्रसम्मद इत्यपि
MANANAMANAS