________________
भीमश०
पं०अ००
१ संममादः । अभिसंमादः ॥ ३३ ॥ हनोऽन्तर्घनान्तर्घणी देशे ॥५॥ ३॥ ३४ ॥ अन्तःपूर्वाद्धन्तेरल प्रत्ययो घनघणौ चादेशी निपात्येते देशेऽभि- ॥ ७ ॥
धेये भावाकोंः । अन्तईण्यतेऽस्मिन्नित्यन्तर्घनः अन्तर्पणो वा वाहीकेषु देशविशेषः । अन्तर्घातोऽन्यः । एके त्वन्तःसंहतो देशोऽन्तर्धनः । अभ्यन्तरो देश इति केचित । तस्मिन्नन्तर्षणेऽपश्यत् । घणिः प्रकृत्यन्तरमित्यन्ये ॥ ३४ ॥ प्रघणाघाणी गृहाशे ॥५॥३॥ ३५ ॥ प्रपूर्वाद्धन्तेहांशेऽभिधेयेऽल् प्रत्ययो घणघाणौ चादेशौ निपात्येते । प्रघणः प्रघाणो वा द्वारालिन्दकः । प्रघातोऽन्यः ॥ ३५ ॥ निघोद्धसंघोद्धनापधनोपन्नं निमितप्रशस्तगणात्याधानाङ्गासन्नम् ॥५॥३॥३६॥ इन्तेनिघादयः शब्दा यथासंख्यं निमितादिषु वाच्येषु कृतघत्यादयोऽलन्ता निपात्यन्ते । समन्ततो मितं तुल्यमविशेषेण वा मितं परिच्छिन्नं निमितम् । तुल्यारोहपरिणाइमित्यर्थः । निविशेषे निश्चयेन वा इन्यन्ते ज्ञायन्ते निघा वृक्षाः। निघाः शालयः। निघा बृहतिका । निघं वस्त्रम् । निघातोऽन्यः । उत्कर्षेण हन्यते ज्ञायते उद्धः प्रशस्तः। उद्धातोऽन्यः । गणः प्राणिममूहः । संहति संघः । अन्यत्र संघातः । कथं संघातो मनुष्याणाम् । संघातशब्दः समुदायमात्रे । अत्याधीयन्ते छेदनार्थं कुट्टनार्थ च काष्ठादीनि यत्र तदत्याधानम् । उद्धन्यतेऽस्मिन्निति उद्धनः । काष्ठोद्धनः । ताम्रोद्धनः । लोहोद्धनः । घनः स्कन्धः। उद्घातोऽन्यः । अङ्गं शरीरावयवः। अपहन्यतेऽनेनेत्यपधनाङ्गम् । ' वणिभिरपघनैराव्यक्तघोषान् । पाणिः पादथापघनो नापरमङ्गमित्यन्ये । अपघातोऽन्यः। उपहन्यते समीप इति ज्ञायते उपनः आसनः । गुरूपन्नः । ग्रामोपनः । उपघातोऽन्यः । * निपातनादेवोपाचाथ विशेषे वृत्तिरसरूपप्रत्ययवाधनं च विज्ञायते ॥ ३६॥ मूर्तिनिचिताभ्रे घनः॥५।३। ३७ ॥ हन्तेर्मूत्योदिष्वर्थेषु अल प्रत्ययो घनादेशश्च निपात्यते । मृतिः काठिन्यम् । अभ्रस्य घनः काठिन्यमित्यर्थः । एवं दधिधनः । लोहनः । निचितं निरन्तरं, तत्र, घनाः कंशाः । घनाः नीयः। अभ्रं मेयः, तत्र, घनः । कथं धनं दधि गुणशब्दोऽयम् तद्योगाद्ग्रणिन्यपि वर्तते ॥ ३७॥ व्ययोद्रोः करणे ॥५॥३॥ ३८॥ वि अयस् द्रु इत्येतेभ्यः पराद्धन्तेः करणऽल् प्रत्ययो घनादेशश्च निपात्यते। भावस्य कारकान्तरस्य चानुमवेशो माभूदिति करणग्रहणम् । विहन्यतेऽनेन तिमिरं विधनः । विघनेन्दुरामद्युतिः । वयः पक्षिणो हन्यन्तेऽनेनेति वा विधनः । अयोधनः । द्रुः हन्यतेऽनेनेति भद्र्धन कुठारः । कथं
दुघणः अहिणादिपाठाण्णत्वे भविष्यति । घणतेर्वाजन्तस्य रूपम् । स्त्रियां वनडेव परत्वात् । विहननी । अयोहननी । द्रुहननी ॥ ३८॥ स्तम्बाद नश्च ६ ॥५।३।३९ ॥ स्तम्बशब्दात्पराद्धन्तेरल नघनादेशी च निपात्येते करणे । स्तम्बो हन्यतेऽनेन स्तम्बघ्नो दण्डः । स्तम्बघनो यष्टिः । त्रियां परत्वादनडेव ।
॥-निघोद्ध-|-समन्ततो मितमिति । निशब्दस्य द्वावौं समन्ततोऽविशेषश्चेति ॥-निविशेष निश्चयेन घेति । समन्ततो मितमविशेषेण वा मितमिति भणितपूर्वार्थापेक्षया आभ्या यथासरून न । यत स्वतन्त्राविमी - संघातो मनुष्याणामिति । नन्वन्त्र प्राणिसमूहस्यात् निपात फट म । ससाम् । सघातशब्द प्रसाध्य पश्चात् मनुष्यशब्देन सबन्ध' । अन्ये त्वपधनशब्देन हस्तपादस्यैव ग्रहणमाहस्तनिरासायाह-यणिभिरपनर्घघराव्यक्त घोपानिति । ननु निघाविशयदाना निमिताद्यर्थविशेपे कथ वृत्ति कथमाधारादी असरूपविधिनाऽनढादयश्च न भवन्तीत्याइ-निपातनादेवेति। अन्यथा निमितात्याधानादिपु विशेषार्थप्रतीतिस्तुल्यारोहपरिणाहादिका न स्यात्॥-व्ययोद्रोः-॥-दुघन इति । इनसे घि' इति व्याध्या प्रवृत्ते 'पूर्वपदस्था'-इति न णत्वम् ॥-घणतेर्वेति। घणि. सौत्रः। इणि दारूणि घणति
॥६७