________________
१४ स्तम्बहननी यष्टिः । केचित्तु कात्यये निपातनं कृत्वा सियामपि स्तम्बघ्नेति इच्छन्ति । अन्ये तु स्तम्बपूर्वस्यापि हन्तेः 'सातिहेति'-(५-३-९४ ) इति निपात
नात स्तम्बहेतिरितीच्छन्ति । करण इत्येव । स्तम्बहननं स्तम्बधातः । कथं स्खम्बनीपीका । करणस्यापि कर्तृत्वविवक्षया 'अचित्ते टक्-(५-२-८३ ) इत्य
नेन कि सिद्धम ॥ ३९ ॥ परेपः॥५॥३॥४०॥ परिपूर्वाद्धन्तेरल घादेशच करणे निपात्यते । परिहण्यतेऽनेनेति परिघोऽर्गला। लत्वे पलियः॥ ४०॥ १४ः समायाहयौ द्यूतनाम्नोः॥५।३ । ४१ ॥ करण इति निवृत्तम् । छूते नाम्नि चाभिधेये यथासंख्यं समाङ्पूर्वादापूर्वीच द्वयतेरल् हयादेशश्च
| निपात्यते । समादयः प्राणिद्युतम् । आढयो नाम ॥४१॥ न्यभ्युपाश्चोत् ॥५॥३॥ ४२ ॥ नि-अभिउपविभ्यः परात हयतेभीवाकोरल तत्संनि६१ योगे च वाशब्द उकारो भवति । अभेदनिर्देशः सर्वादेशार्थः । निहवः । अभिहवः । उपहवः । विहवः । न्यभ्युपवेरिति किम् । महायः । ह इत्येव । निवायः। हो | हब इत्यनिपावनं किम् । युङ्लुपि निपातनं माभूत् । तेन विजोहय इति सिद्धम् अन्यथा विहव इति स्यात् । जुहोतिनैव सिद्धे हयते रूपान्तरनिवृत्त्यर्थ वचनम् ॥ ४२ ॥ आङो युद्धे ॥५।३। ४३ ॥ आडूपूर्वाद् हयतेयुद्धेऽर्थे भावाक!रल् भवति वाशब्दश्चोकारः । आहूयन्ते योद्धारोऽस्मिन्नित्याहवो युद्धम् । युद्ध इति किम् । आहायः । आह्वानम् ॥ ४३ ॥ आहायो निपानम् ॥ ५।३।४४॥ निपिवन्त्यस्मिन्निपानम् । पशुशकुनीनां पानार्थ कृतो जलाधारः। आङ्पूर्वात् हयते वाकत्रोरेल् आहावादेशश्च निपात्यते निपानं चेदभिधेयं भवति । आहूयन्ते पशवः पानायास्मिन्नित्याहावः पशूनाम् । आहावः शकुनीनाम् । निपानमित्यर्थः । निपानमिति किम् । आहायः । आहानम् ॥ ४४ ॥ भावेऽनुपसर्गात् ॥५॥३॥४५॥ अविद्यमानोपसर्गात हयतेर्भावेऽल् वाशब्दबोकारो भवति । अकर्तरीत्यस्यानुप्रवेशो माभूदिति भावग्रहणम् । हानं हवः । भाव इति किम् । कर्मणि हायः । अनुपसगादिति किम् । आह्वायः॥ ४५ ॥ हनो वा वध् च ॥ ५।३।४६ ॥ अनुपसर्गाद्धन्तेभावेऽल वा भवति तत्संनियोगे चास्य वधादेशः । हननं वधः । घातः । अनुपसर्गादित्येव । संघातः॥४६॥ व्यधजपमन्यः॥ ५।३ । ४६ ॥ एभ्योऽनुपसर्गेभ्यो भावाकोरल् भवति । बहुवचनाद्भाव इति निवृत्तम् । व्यधः । जपः । मदः । अनुपसर्गादित्येव । आव्याधः । उपजापः । उन्मादः ॥४७॥ नवा कणयमहसस्वनः॥५॥३॥४८॥ अनुपसर्गेभ्य एभ्यो भावाकोरल् वा भवति । कणः काणः । यन: यामः । हसः हासः । स्वनः स्वानः । अनुपसर्गादित्येव । प्रकाणः । प्रयामः । महासः । विष्वाणः । अप्राप्तविभाषेयम् ॥४८॥ आङो रुप्लोः॥५।३। ४९॥ आङः पराभ्यां रुतुभ्यां भावाकोरल् वा भवति । आरवः आरावः । आप्लवः आप्लावः। आङ इति किम् । विरावः । विप्लवः । रौतेजि प्लवतेरलि नित्यं प्राप्ते विकल्पः ॥ ४९ ॥ वर्षविघ्नेऽवाद् ग्रहः ॥५॥३॥ ५० ॥ अवपूर्वात् ग्रहपविघ्ने वाच्ये भावाकोरल् वा भवति। अवग्रहः । अवग्राहः। वृष्टेः प्रतिबन्ध इत्यर्थः । लिहायच् ॥-न्यभ्युपवे-॥-विजोहव इति । भृश विह्वयति । यड्लुम् ' हिरवे इ. ' इति वृत् । विजोहवनम् । अनेनाल् ॥-अन्यथा विहव इति । | प्रकृतिग्रहणे इति न्यायात् यड्लुवन्तस्याप्यनेनाऽलि हो हव इति कृतद्वित्वस्यापि निपाते विहव इति स्यादित्यर्थः ॥-हनो वा-॥-वध इति । गड्लुबन्तस्यापि वधो धात इत्येव भवति
आङ्पूर्वोत्
य
ति किम् । आवायः माहाने हवः । भाव शत
merosereeeeee