________________
श्रीहेमश 11 वर्षविन इति किम् । अवग्रहः पदस्य । अवग्रहोऽर्थस्य ॥५०॥ पादश्मितुलासूत्रे॥५॥३॥५१॥ पूर्वाद्हे रश्मौ तुलासूत्रे चार्थे भाषाकोरल् वा भवति । प्रगृह्यत ||३|०अ०४ ॥ ६८॥
। इति मग्रहः ग्राहः अश्वादेः संयमनरज्जुस्तुलासूत्रं चोच्यते । अन्यस्तु प्रग्रहः॥५१॥ वृशो वस्त्रे॥५।३।५२ ॥ अपूर्वाद्रणोतेर्वस्वविशेषे वाच्ये भावाकोरल् वा भवति।। प्रवृण्वन्ति तमिति मवरः । प्राचारः। 'घञ्युपसर्गस्प बहुलम्' (३-२-८३) इति दीर्घः । अन्ये तु माङ्पूर्व ए। वृणोतिः स्वभावाद्वखविशेषे वर्तते । तेन पावारः प्रावर इति भवति । ख इति किम् । प्रवरो यतिः ॥५२॥ उदः श्रेः॥६।३१५३ ॥ उत्पूर्वाच्छावाकोरल् वा भवति । उच्छ्रयः । उच्छ्रायः। नियमलि प्राप्ते विकल्पः॥ ५३॥ युपूद्रोर्घञ् ॥५॥ ३॥ ५४ ॥ वेति निवृत्तम् पृथग्योगात् । उत्पूर्वेभ्य एभ्यो भावाकत्रोंर्घञ् भवति । अलोऽपवादः । उद्यावः । उत्पावः । उद्मावः ॥ ५४॥ र ग्रहः ॥५॥३॥ ५५ ॥ उत्पूर्वात् ग्रहे वाकान् भवति । अलोऽपवादः । उदाहः । उद इत्येव । ग्रहः । विग्रहः ॥ ५५ ॥ न्यवाच्छापे ॥ ५॥३॥५६॥ न्यवाभ्यां परागः शापे आक्रोशे गम्यमाने भावाकबोर्घन भवति । निग्राहो ह ते पल भूयात् । अवग्राहो ह ते जाल्म भूयात् । शाप इति किम् । निग्रहचौरस्य। अवग्रहः पदस्य ॥५६॥ माल्लिप्सायाम् ॥ ५॥३१५७॥ प्रपूर्वाग्रहेलिप्सायां गम्यमानायां भावाकोंपञ् भवति । पात्रमग्राहेण चरति पिण्डपातार्थी भिक्षुः। सुवस्य प्रग्राइण चरति दक्षिणार्थी द्विजः । लिप्सायामिति किम् । मुवस्य प्रग्रहः॥ ५७ ॥ समो मुष्टौ ॥ ५ । ३ । ५८ ॥ संपूर्वाद्रहेष्टिविषये धात्वर्थे भावाकोंर्घ भवति । मुष्टिरलिसंनिवेशो न परिमाणम् । तत्र 'माने'-(५-३-८१) इत्येव सिद्धत्वात् । संग्राहो मल्लस्य । अहो मौष्टिकस्य संग्राहः । मुष्टे यमुच्यते । मुष्टाविति किम् । संग्रहः शिष्यस्य ॥५८ ॥ युरोः ॥५॥३५९॥ संपूर्वेभ्य एभ्यो भावाको भवति । संयावः । संदावः । संद्रावः । सम इत्येव । विद्रवः। उपद्रवः ॥ ५९॥ नियश्चानुपसर्गादा ॥ ५।३। ६० ॥ अविद्यमानोपसर्गान्नयतेर्युदुद्रोश्च भावाकोंर्घञ् वा भवति । नयः। नायः। यवः। यायः । दवः। दावः । द्रवः । द्रावः । अनुपसर्गादिति किम् । प्रणयः ॥ ६० ॥ वोदः ॥ ५। ३ । ६१ ॥ उत्पूर्वान्मयते वाकोर्वा घम् भवति । उन्नायः । उन्नयः ॥ ६१॥ । अवात् ॥ ५। ३ । ६२ ॥ अवपूर्वान्नयते वाकत्रोंर्घञ् भवति । अवनायः ॥ ६२ ॥ परेछूते ॥५॥ ३ ॥ ३३ ॥ परिपूर्वान्नयतश्रुतविषये धात्वर्थे वर्तमानाद्भावाक-12 त्रीर्घञ् भवति । परिणायेन शारीन् डन्ति । समन्तान्नयनेनेत्यर्थः । द्यूत इति किम् । परिणयः कन्यायाः ॥ ३३ ॥ भुवोऽवज्ञाने वा ॥५।३ । ६४ ॥ ४ परिपूर्वाद्भवतेरवज्ञानेऽथें वर्तमानाद्भावाकोंर्घञ् वा भवति । अवज्ञानमसत्कारपूर्वकोऽवक्षेपः । परिभावः । परिभवः । अवज्ञान इति किम् । समन्ताद्भवनं परिभवः | ॥ ६४ ॥ यज्ञे ग्रहः ॥ ५। ३ । ६५ ॥ परिपूर्वाद्भहेर्यज्ञविषये प्रयोगे भावाकोंर्घन् भवति । पूर्वपरिग्राहः । उत्तरपरिग्राहः । वेदेर्यज्ञाङ्गभूताया ग्रहणविशेष
एताभ्यामभिधीयते । यज्ञ झते किम् । परिग्रहः कुटुम्बिनः ॥ ६७ ॥ संस्तोः ॥५॥३॥६६॥ संपूर्वात्स्तोते वाकार्यज्ञविपये घन् भवति । संस्तुवन्त्यत्रेति संस्ता॥ ६८॥ वछन्दोगानाम् | समेत्य स्तुवन्ति छन्दोगा यत्र देशे स देशः संस्ताव उच्यते । यज्ञे इसेव । संस्तवोऽन्यदृष्टे ॥ ६६ ॥ प्रात्खुद्रुस्तोः ॥५।३ । ६७ ॥ ११॥