________________
COM
साम यस्य ऋक्सामा मुग्धः । ऋग्यजुर्यस्य स ऋग्यजुः। धेनोरनड्वान् धेन्वनमान् ॥ ९७ ॥ *चवर्गदषहः समाहारे॥७।३ । ९८ ॥ चवर्गदकारपकारहकारान्ताद्वन्द्वात्समाहारेर्थे वर्तमानादत्समासान्तो भवति । वाक् च त्वक् च वाक्त्वचम्। वाक् च समुच्च • वाक्समुच्छम्। श्रीस्रजम् । द्, समिपदम् । संपद्विपदम् । प, वात्तिपम् । वागविमुपम् । हु, छत्रोपानहम् । गोगोदुइम् । समासान्तत्वेन प्रत्ययस्य इन्द्रावयवत्वात् छत्रोपानहिनीति द्वन्द्वलक्षणो मत्वर्थीय इन् भवति । चवर्गदषह इति किम् । दृपत्समिन् । यकृन्मेदः । समाहारे इति किम् । पावृदशरद्भ्याम् । अश्वानडुझ्याम् । द्वन्द्रादित्येव । पञ्च वाचः समाहृताः पञ्चवाक् ॥ ९८ ॥ द्विगोरनहोट् ॥ ७ । ३ । ९९ ॥ अन्नन्तादहनशब्दान्ताच द्विगो: समाहारे वर्तमानादद् समासान्तो भवति । पञ्च तक्षाणः समाहृताः पञ्चतक्षी । पञ्चतक्षम् । दशोक्षी । दशोक्षम् । शतराजी । शतराजम् । यहः । यहः । द्विगोरिति किम् । समाहृतास्तक्षाणः संतक्षाणः । समाहृतान्यदानि समहाः । 'सर्याशसंख्याध्ययात् । (७-३-१२८ ) इत्यद् । समाहार इत्येव । द्वाभ्यामुक्षभ्यां क्रीतः युक्षा । घ्युक्षा । द्वयोरहोर्भवः व्यह्नः । व्यसः । अन्नन्तत्वेनैव सिद्धेऽह इदमड्विधानं समाहारे 'सर्वाशसंख्याव्ययात्' (७-३-११८ ) इति परस्याप्यटो वाधनार्थम् । तस्मिन् हि सत्यहादेशः स्यात् ॥ ९९ ॥ द्वित्रेरायुषः ॥ ७ । ३ । १०० ॥ द्वित्रि इत्येताभ्यां परो य आयुप्शब्दस्तदन्तात् द्विगोः समाहारे वर्तमानादद् समासान्तो भवति । द्वयोरायुषोः समाहारो घायुपम् । व्यायुपम् । द्विवेरिति किम् । चतुरायुः । समाहारे इत्येव । न्यायुःमियः। व्यायुःप्रियः ॥ १०॥ वाञ्जलेरलकः ॥७॥३।१०१॥ द्वित्रिभ्यां परो योऽअलिशब्दस्तदन्तात् द्विगोरद् समासान्तो वा भवति न चेत्स द्विगुस्तद्धितलुगन्तो भवति । द्वयोरञ्जल्योः समाहारः यजलम् । यजलि । व्यञ्जलम् । व्यअलि । द्वाभ्यामजलिभ्यामागतं ध्यअलमयम् । बञ्जलिमयम् । यअलरूप्यम् । यञ्जालरूप्यम् । व्यजलमयम् । व्यञ्जलिमयम् । व्यञ्जलरूप्यम् । यजलिरूप्यम् । दावजली प्रियो यस्य यजलभियः द्यञ्जलिभियः । व्यजलप्रियः व्यञ्जलिमियः । अलुक इति किम् । द्वाभ्यामअलिभ्यां क्रीतः यञ्जलिघेटः । व्यञ्जलिर्घटः । द्विगोरित्येव । द्वयोरञ्जलिः यालिः । व्यञ्जलिः । द्वावजली अस्य यजलिकः । व्यञ्जलिकः। नित्योऽयं विधिरिसके ॥ १०१॥ खार्या वा ॥ ७।३ । १०२ ॥ पृथग्योगावित्रेरिति निवृत्तम्। खारीशब्दान्तात् द्विगोरलुकोट् समासान्तो वा भवति। द्विखा- | रम । पक्षे 'क्ली' (२-४-९६ ) इति इस्वते द्विखारि । केचिदत्र पुंस्त्वमपीच्छन्ति । तन्मते 'गोश्चान्ते'-(२-४-९५) इत्यादिना इस्तत्वे दिखारिः । 'लवक्षर-' इत्यादिना अल्पस्वरस्वेन भूगोशब्दयो पूर्वनिपाते प्राप्त ॥-चव-॥-वाक्समुच्छमिति । उच्छेत् विवास इत्यस्य विप् । अनुनासिके च-' इति शत्वस्यानित्यत्वात् समुरविचि वा ॥-गोगोदुहामिति । अत्र गोशब्द' किरणादिपर्यायस्तत' समाहारो भवति । अन्यथा तु गवि वर्तमानस्य स्वेरिति व्यावृत्तिविषयत्वान्न स्यासमाहरः । एव दारगवमित्यत्रापि । यद्वा गोधुफ् वत्मा गा दोग्धीति व्युत्पत्या ॥-बाज-॥-द्विगोरिति । अग्र समाहारो नानुवर्तते अपेक्षात इति वचनात् ॥ समाहारे लुक्क सभवतीति अलुक इति वचनादेवेति न वारय समाहारादपि सद्धिवलोपसभवात् यथा यजलेन फ्रीत इफणो लुपि समासान्तनिवृत्तौ यजलिघट इत्यय, अछुकत्यस्य चरितार्थत्वात् ॥-स्वार्या-॥-पुंस्त्वमपीच्छन्तीति ।
WAVINAwa