________________
श्रीहेमश० ११ ॥९० ॥ संख्याया नदीगोदावरीभ्याम् ॥७॥३॥ ११॥ संख्यावाचिनः परौ यौ नदीगोदावरीशब्दौ तदन्तादव्ययीभावसमासादत्समासान्तो भवति। ॥३९॥
पञ्च नद्यः पञ्चनदम् । सप्तनदम् । द्विगोदावरम् । त्रिगोदावरम । संख्याया इति किम् । उपनदि। अव्ययीभावादित्येव । एकनदी । इह नदीग्रहणं निखार्थम् ॥११॥
शरदादेः ॥ ७॥३१९२|| शरदायन्तादव्ययीभावसमासादत्समासान्तो भवति । शरदः समीपमुपशरदम् । मतिशरदम् । उपत्यदम्। प्रतित्पदम् । शरद् त्यद् तद् यद् कियत् हिरुक् हिमवत् उपसद् सदस् अदस् अनस् मनस् विपाश दिश दश् विश् उपान अनडुङ् चतुर दिव् । अत्रापश्चपवयन्तिपाठो नित्यार्थः। अव्ययीभावादिवेव। परमशरद ॥९॥जराया जरस् च ॥७।३।९३॥ जराशब्दान्तादव्ययीभावसमासादत्समासान्तो भवान तत्संनियोगे च जराशब्दस्य जरसादेशः॥ उपजरसम् । प्रतिजरसम् ॥१३॥
सरजसोपशुनानुगवम् ॥ ७ ॥३॥ ९४ ॥ सरजस उपशुन अनुगव इत्येतेऽव्ययीभावा अदन्ता निपात्यन्ते । सह रजसा सरजसमभ्यवहरति । साकल्येऽव्ययीन भावः । शुनः समीपे उपशुनं तिष्ठति । अत्र निपातनाद्वस्योत्वम् । गामन्वायतमनुगवम् । 'दैव्येऽनुः' (३-१-३४ ) इत्यव्यययीभावः। दैर्यादन्यत्र न भनति । गवां
पश्चादनुगु यानम् ॥९४॥ जातमहदृद्धादुक्ष्णः कर्मधारयात्॥७३।९५॥ जातमहबद्ध इत्येतेभ्यः परो य उक्षनशब्दस्तदन्तात्कर्मधारयादत्समासान्तो भवति । जातश्चासावुक्षा च जातोक्षः । महोसः । वृद्धोतः । जातादिभ्य इति किम् । परमीक्षा । उत्तमोक्षा । उक्ष्ण इति किम् । महाश्मश्रु। कर्मधारयादिति किम् । जातस्योक्षा जातोक्षा। महदुक्षा । वृद्धोक्षा ॥९५॥ स्त्रियाः पुंसो इन्दाच ॥७॥३॥९६॥ स्त्रीशब्दात्परो यः पुम्मशब्दस्तदन्तादात्कर्मधारयाचात् समासान्तो भवति । स्त्री च पुमांश्च स्त्रीपुंस स्त्रीपुंसौ स्त्रीपुंसाः। कर्मधारयात स्त्री चासौ पुमांश्च वीसः शिखण्डी। सीपुंसं विद्धि राक्षसम् । द्वन्द्वान्चेति किम् । त्रियाः पुमान् स्त्रीपुमान् ॥१६॥ माक्सामयजुषधेन्वनहुहवाङ्मनसाहोरावरात्रिंदिवनक्तंदिवाहर्दिवोर्वष्ठीवपदष्ठीनाक्षिVवदारगवम् ॥ ७।३ । ९७ ॥ ऋक्सामादयो द्वन्दा अत्सत्ययान्ता निपात्यन्ते । ऋक् च साम च ऋक्सामे । ऋक् च यजुश्च ऋग्यजुषमधीयानान् । धेनुश्च अनवांश्च धेन्वनडहौ । धेन्वनडहाः । असमाहारार्थ धेन्वनडग्रहणम् । समाहारे तूत्तरेणैव सिद्धम् । वाक् च मनश्च वाङ्मनसे । अहव रात्रिश्च अहोरात्रः । पुण्याविमावहोरात्रौ । रात्रिश्च दिवा च रात्रिंदिवम् । रात्रिंदिवानि पश्यति । निपातनापूर्वपदस्य मोऽन्तः । नक्तं च दिवा च नक्तंदिवम् । अत्रापि मोऽन्तः । अहश्च दिवा च अहर्दिवम् । पर्याययोरपि वीप्सायां इन्द्रो निपातनात् । अहरहरित्यर्थः । राविपर्यायोऽत्रान्यतर इत्येके । अहर्निशमित्यर्थः । ऊरू च अष्ठीवन्तौ च ऊर्वष्ठीवम् । निपातनादन्त्यस्वरादिलोपः । पादौ चाष्ठीवन्तौ च पदष्ठीवम् । अत्र पद्भावश्च । अक्षिणी च भूनी च अक्षिभूवम् । दाराश्च गावश्च दारगवम् । अत्र भूशब्दस्य निपातनास्वादेशोऽक्षिदारशब्दयोश्च पूर्वनिपातः । द्वन्दादित्येव । ऋक णि-इति पुवद्भावेऽष प्रत्यावृत्ति ततो वर्गान्तत्वाभावादन् न भवति । पुत्रद्भाव एव नाऽस्य फलम् ॥-शरदा-वपाशिति । पाश पाशाद्वा विमोचपति णिच् बासठ विपाशितवती 'विशिविपाशिभ्याम् '-इति वा किम् ॥-ऋक्सा -मनु चाहदिवशब्दौ तुल्यायौं तयोश्योकार्यानामनयोग इति पा 'समानाम्'-इत्येकशेषारम्भादा बडो नोपपद्यत इत्याह-पर्याययोरपोप्यादि।-पूर्वनिपात इति ।