________________
घी ॥४॥
सीत्वमप्यन्ये । तन्मते पूविद्रसत्ये 'इतोऽक्त्यर्थात् ' (२-४-३२ ) इति च्यां च द्विखारी । एवं पञ्चवारम् पञ्चसारी । द्विखारमयम् । द्विखारीमयम् । १ स०अ०४० पञ्चखाररूप्यम् । पञ्चखारीरूप्यम् । द्विखारमियः । द्विखारीमियः । पञ्चखारधनः । पञ्चखारीधनः । द्विगोरित्येव । उपखारि । अघिखारि । अलुक इत्यस्य प्रत्युदाहरणं नास्ति विशेपाभावात् । यतस्तद्धितगडभावेऽपि 'यादेः-(२-४-९४) इसादिना डीलुकि पुनपुंसकयोः *द्विखारः द्विखारम्, त्रियां तु 'परिमाणातद्धितलुकि'-(२-३-२३) इत्यादिना डीप्रत्यये द्विखारीति भवति । एतच्च भैरूप्यमट्यपि भवति । इदन्तात् डन्यां खारीत्येके । तदा तु अस्त्येव विशेषः ॥ १०२॥ वार्धाच ॥ ७ । ३ । १०३ ॥ अर्धशब्दात्परो यः खारीशब्दस्तदन्ताच समासादलुकोऽट् समासान्तो वा भवति । 'समेंऽशेऽर्ध नवा' (३-१-५४) इयर्धशब्दे यः प्रतिपदं समास उक्त स्तत्रायं विधिः । अर्ध खार्याः अर्धसारम् अर्धखारी । विधानसामोदडन्तस्य न स्त्रियां वृत्तिः । चकारो दिगोरनुकपणार्थः । तेनोचरत्र द्वयमप्यनुवर्तते ॥ १०३ ॥ नावः । ७।३।१०४॥ अर्धशब्दात्परो यो नौशब्दस्तदन्तात्समासात् द्विगोश्च नौशब्दान्तादलुकोट् समासान्तो भवति । अर्ध नावः (अर्धनावम् अर्धनावी । दिगोः, विनावम् । पश्चनावम् । द्विनावमयम् । पञ्चनावमयम् । द्विनावरूप्यम् । पञ्चनावरूप्यम् । द्विनावप्रियः । द्विनावधनः । अलुक इत्येव । द्वाभ्यां नौभ्यां क्रीतः द्विनौः। पश्चनौः। द्विगोरित्येव । द्वयोनौंः द्विनौः। अर्धादित्येव । राजनौः । परमनौः । टकारो उन्यर्थः । अर्धनावम् अर्धनावीति हि खीनपुंसकयोद्देश्यते ॥ १०४ ॥ गोस्तत्पुरुषात् ॥ ७ । ३ । १०५ ॥ गोशब्दान्तात्तत्पुरुषादलुकोट् समासान्तो भवति । राज्ञो गौ राजगवः । राजगवी । पुंगवः । सीगवी । अतिगवः । अतिगवी। पञ्चगवम् । दशगवम् । पञ्चगवमयम् । पञ्चगवरूप्यम् । पञ्चगवयनः । दशगवधनः। दशगवप्रियः । तत्पुरुषादिति किम् । चिनगुः । अलुक इत्येव । पञ्चभिगोभिः क्रीतः पञ्चगुः ॥ १०५ ॥ राजन्सखेः ॥ ७।३।१०६ ॥ अलुक इति निवृत्तम् पृथग्योगात् । राजन् सखि इत्येतदन्तात्तत्पुरुषाद समासान्तो भवति । देवानां राजा देवराजः । महांथासौ राजा च महाराजः । अतिक्रान्तो राजानमतिराजः । अतिराजी । पञ्चानां राज्ञां समाहारः पञ्चराजी । दशराजी । पञ्चभी राजभिः क्रीतः पञ्चराजः । पञ्चराजी । पञ्चराजप्रियः । सखि, राजसखः । महासखः । अतिसखः । आतेगखी । पञ्चसखम् । दशसखम् । पञ्चसखः । पञ्चसखी । पञ्चसखप्रियः । राजनिति नान्तस्थिते तु अन्यस्तु सो नपुसक इति जीवस्यमेव-1-विखार इति । भवेदमादापण प्रीते त्यर्थे । सारीकाकणीभ्य कच्' प्राप्नोति तस्य च विधानसामर्थ्यात् लुप् न भवति । दिगोरपत्ये-' इत्यणो लुप् ॥-विखारीति । ये सायों मानगस्या स्यात् । 'माग । इति मात्रट् । द्विगोः समाये च ' इति लुप परिमाणात्-' इति ११ छी ॥--इदन्तात् ड्यामिति । स्यमते तु पारनितिनिपातने टानुपन्धात टिद्वारेण डी. ॥- अस्त्येव विशेष इति । यतस्तद्धितलुकि इदन्ता प्रकृतिस्पतिष्ठते ॥-वार्धा॥-प्रतिपदमिति । लक्षणप्रतिपदोफयोरिति न्यायार ॥ तत्राय विधिरिति । न बहुव्रीयादो ॥-यमपीति । इह तु न प्रेयाजनम् ॥-नाव ।-अर्धनावमित्यादि । अर्धपूर्वपदो नाप इति सौफीवत्वे भवत ।-राजन्--नान्तनिर्देशादिति ॥ गामग्रहण इति न्यायाटि सति । जातिश्च णि '-इवि पुपद्भावे मदराजीति प्रामोतीरयाश