________________
च० अ०
इति किरतेरला भविष्यति । संकार इत्यत्र किरतिरेव । बहुलाधिकारात् घञ् । स्सडिति द्विसकारनिर्देशात् समचिस्करदियादौ पो न भवति । परिष्करोतीत्यादौ तु 'असोङसिवूसहस्सटाम् ' (२-३-४९) इत्यादिवचनाद्भवति । टकार: स्सटि समः' (१-३-१२) इत्यत्र विशेषणार्थः ॥ ९२ ॥ उपाद्भुषासमवायप्रतियत्नविकारवाक्याध्यारे ॥ ४॥ ४ । ९३॥ उपात्परस्य कृगो भूपादिष्वर्थेष्पादिः सद् भवति । भूपालंकारः । तत्र, कन्यामुपस्करोति भूपयति इत्यर्थः । समवायः
समुदायः । तत्र न उपस्कृतं समुदितमित्यर्थः । पुनर्यत्न. प्रतियत्नः , "सतोऽर्थस्य संवन्धाय वृद्धये तादवस्थ्याय वा समीहा प्रतियत्नः । एधोदकस्योपस्कुरुते । काKण्डगुणस्योपस्कुरुते । तत्र प्रतियतत इत्यर्थः । प्रकृतेरन्यथाभावो विकार तत्र, उपस्कृतं भुङ्क्ते । उपस्कृतं गच्छति । विकृतमित्यर्थः। गम्यमानार्थस्य वाक्यैकदेशस्य सरूपे
णोपादानं वाक्याध्याहारः। तत्र, उपस्कृतं जल्पति । उपस्कृतमधीते । सोपस्फराणि मूत्राणि। सवाक्याध्याहाराणीत्यर्थः । एप्पिति किम् । उपकरोते ॥ ९३ ॥ *किरो लवने ॥ ४ ॥ ४१,९४ ॥ उपात्परस्य किरतेः सडादिर्भवति लवने लवनविषयश्चेत्तदों भवति । उपस्कीय मद्रका लुनन्ति । उपस्कार मद्रका लुनन्ति । १ विक्षिप्य लुनन्तीत्यर्थः । ' उपाद किरो लवने (५-४-७२) इति णम् । लवन इति किम् । उपकिरति पुष्पम् ॥ ९४ ॥ प्रतेश्च वधे ॥४। ४ । ९५ ॥ प्ररूपाच परस्य किरतेधे हिसायां विषयेऽभिधेये वा सडादिर्भवति । प्रतिस्कीर्ण ह ते वृपल भूयात् । उपस्कीर्ण ह ते वृपल भूयात् । हिंसानुबन्धी विक्षेपस्ते भूयात् इत्यर्थः । अभिधेये, उरोविदारं प्रतिचरकरे नखैः। हत इत्यर्थः। वध इति किम् । पतिकीर्ण बीजं विक्षिप्तमित्यर्थः॥२५॥ 'अपाचतुष्पात्पक्षिशुनि दृष्टान्नाश्रयार्थे ।४।४।९६॥ अपात्परस्प किरतेश्चतुष्पदि पक्षिणि शुनि च कर्तरि यथासख्य हृष्टेऽन्नायिनि आश्रयार्थिनि सति सदादिभवति । अपस्किरते वृपभो हृष्टः । हपोदिलिख्य तटं विक्षिपतीत्यर्थे । अपस्किरते कुक्कुटो भक्ष्यायीं । विलिख्यावस्कर विक्षिपतीत्यर्थः। अपस्किरते श्वाश्रयार्थी । विलिख्य भस्म विक्षिपतीत्यर्थः। अपादिति किम् । विकिरति | वृषभो हृष्टः । एष्विति किम् । अपकिरति वालो धुलिं दृष्टः । हृष्टादिष्विति किम् । अपकिरति हस्ती रजश्चापलेन ॥ ९६ ॥ वो विष्किरो वा ॥ ४।४।९॥
बौ पक्षिण्यभिधेये विष्किर इति वा स्सट् निपात्यते । विकिरतीति विष्फिरः पक्षिविशेषः । विकिरोऽपि स एव । अन्ये तु पक्षिणोऽन्यत्र विकिरशब्दस्यापि प्रयोगों नास्तीत्याहुः ॥ ९७ ॥ प्रात्तम् पतेगेवि ॥ ४ । ४ । ९८ ॥ प्रात्परस्य तुम्प इत्येतस्य धातोगवि कर्तरि स्सडादिर्भवति । प्रस्तुम्पति गौः । मस्तुम्पति वत्सो मात॥-उपाद्भपा--सतोऽथेस्येति । सतोऽसबदस्य सबन्धाय लाभाय लब्धस्य वा वृद्धये आधिक्याय वृद्धत्त्य वा तावरण्याय सा पूर्वावस्थाऽस्य तदवस्थाऽस्प तदवस्त्र पहनु तस्य भाव । अपायपारहारणाऽभिमतावस्थासरक्षणम् ॥-उपस्कृत भुक्ते इति । ससत्क धान्य भुक्त इत्यर्थ ॥-याक्वाध्याहार इति । गम्यमानार्थानि पदानि सुखार्थमुधार्यन्ते । यथा 'श' इति सूत्रे कर्मण्यसति गम्यमानमपि स्वरुपेण उपादीयते। यथा वा 'किरो लवने इति उपादिति स्वरूपेण गृह्यते ।-किरो लवने । किर इति इनिर्देश कैयादिकनिवृत्यर्थ । न तु इरादेशे सति कार्यार्थस्तेन वाक्येऽपि सद् भवति ।-अपाचतु-॥-दृष्ट इति । हपच तुष्टी । हर्पण क्ति- हृष्टिरस्यास्ति अनादित्वाद । कान्तातु इट् स्यात् । हर्पिमप्यूदित मन्यते नन्दी हपूरिस्थपि तुष्टयों वाऽनेकार्थत्वात् ॥-प्रात्तुम्पते--प्रस्तुम्पति वत्स