________________
1
रम् । प्रस्तुम्पको वत्सः । गीति किम् । मतुम्पति वनस्पतिः । अन्ये तु प्रात्परस्य 'तुम्पतिशब्दस्प गवि अभिधेये सडादिर्भवति । प्रस्तुम्पतिगः । मनुम्पतिरन्यः । तुरपतिधातोस्तु सद् न भवतीति मन्यन्ते । एके तु माचुम्पतेः "कपीत्यारम्भन्ते । कपि हिंसायां कन्पर्याये वा कपि समासान्त इति च व्याचक्षते । प्रस्तुम्पति वत्सो गातरम् हिनस्तीत्यर्थः । भगवस्तुम्पोऽस्मात्मस्तुम्पको देशः ॥ २८ ॥ उदितः स्वराचोन्तः ॥ ४ । ४ । ९९ ॥ उदितो धातोः स्वरात्परो नोऽन्तोऽवयवो भवति । नन्दति । निन्दति । नन्दितः । निन्दितः । कुण्डिता । हुण्डिता । अयं चोपदेशावस्थायामेव भवत्यनैमित्तिकत्वात् । तेन कुण्डा हुण्डेत्यादौ 'केटो गुरोर्व्यञ्जनात् ( ६-२-१६) इत्यमत्ययः सिद्धो भवति ॥ ९९ ॥ मुचादितफहफगुफशुभाम्भः शे ॥ ४ । ४ । १०० ॥ एषां स्वरान्नोऽन्तो भवति शे परे । मुञ्चति । मुञ्चते । सिश्चति । सिञ्चते । विन्दति । विन्दते । लुम्पति । लुम्पते । लिम्पति । लिम्पते । कृन्तति । विन्दति । पिशति । तृफ, तुम्फति । दृफ, हम्फति । गुफ गुम्फति । शुभ, शुम्भति । उभु, उम्मति । तृफादयः सनकारा अनकाराय तुदादिषु पञ्चन्ते । तत्र तुम्फादीनां शे नस्य लुक् इति तृफादीनां नविधानम् । विधानसामर्थ्यात्वस्य लोपो न भवतीति तृफाते तुम्फतीत्यादि द्वैरूप्यं सिद्धम् । एषामिति किम् । तुदति । श इति किम् । मोक्ता । मोक्तुम् । मुचती, पिच, बिदती उपलंती । लिपींत । कृतैत् । खिर्दत् । पिशत् । वृत् इति मुचादिः ॥ १०० ॥ जभः स्वरे ॥ ४ । ४ । १०१ ॥ जम्भतेः स्वरादौ प्रत्यये परे नोऽन्तो भवति । | जम्भयति । जग्भकः । साधुजर भी । जम्जम्भम् । जम्भो वर्तते । रवर इति किम् । जभ्यम् | "जंजब्धि ॥ १०१ ॥ रध इदि तु परोक्षायामेव ॥ ४ । ४ । ९०२ ॥ रध्यतेः वरात्परः स्वरादौ प्रत्यये परेऽन्ता नो भवति इटि तु इडादौ तु प्रत्यये परोक्षायामेव । रन्धयति । रन्धकः । साधुरन्धी । रन्धरन्धम् । रन्धो वर्तते । एटि तु परोक्षायाम् । ररन्धिव । ररन्धिम | रेधिवान् । अन्त्र नस्य लुक् । परोक्षायामेवेति किम् । रधिता । रधिव्यति । एवकारो विपरीत नियमनिरासार्थः । तेनेह नियमो न भवति । ररन्ध । ररन्धतुः । ररन्धुः । स्वर इत्येव । रद्वा ॥ १०२ ॥ रभोऽपरोक्षाशवि ॥ ४ । ४ । १०३ ॥ रभतेः स्वरात्परः परोक्षाशब्वर्जिते खरादौ प्रत्यये परे नोऽन्तो भवति । आरम्भयति । आरम्भकः । साध्वारम्भी । आरम्भगारम्भम् । आरम्भो वर्तते । अपरोक्षाश्वीति किम् । आरेमे । आरभते । स्वर इत्येव । आधा ॥ १०३ ॥ लभः ॥ ४ । ४ । १०४ ॥ लभतेः स्वरात्परः परोक्षाशव्वर्जिते स्वरादौ प्रत्यये परे नोऽन्तो भवति । लम्भयति । लम्भकः । साधुग्भी । अपरोक्षाशवत्येव । लेभे । लभते । लमेः परस्मैपदस्याप्यभिधानात् लभन्ती स्रीति केचित् । स्वर इत्येव । लब्धा । योगविभाग उत्तरार्थः ॥ १०४ ॥ आओ यि ॥ ४ । ४ । १०५ || आज परस्य लभतेः स्वरात्परो यि यकारादौ प्रत्यये नोऽन्तो भवति । आलम्भ्या गौ: । आलम्भ्या वडवा । आउ इति
1
इति । वत्सोऽपि गोरेज विदोपस्थ सामान्यान्यकव्या ॥-तुम्पतिशब्द रयेति ॥ तुम्पवेस्तियन्तरमे वाऽनुकरणं मन्यते स्वर्थ । 'किम्तिम्- तितिप्रत्ययान्तं या सतः प्रकृष्टा स्तुपतिहिंसा यस्यासो | प्रस्तुम्पक्षियोः ॥ - कपीत्यारम्भन्ते इति । कपे. सौधात् कम्पेर्वा कम्पन 'सम्पद' इति किप् कम्प्योः एति गलुक् ॥ जः स्वरे ॥ - जम्भयतोखे । भजभ मेधुने जसु जभेदू जुभु गाविना । जम्भन्धं जम्भमानं या अनुके जिम् ॥-अंजन्धीति । ईति जगभीति न तु नागमः । आगमशासनमनित्यमिति न्यायात् ॥ रध इटि तु ॥ विपरीतनियमनिरासार्थ
1