________________
२०म०
Removewa
किम् । लभ्यः । यीति किम् । आलब्धा ॥ १०५ ।। उपात्स्तुतौ ॥ ४।४। १०६ ॥ उपात्परस्य लभतेः स्वरात्परो यकारादौ प्रत्यये परे स्तुतौ । प्रशंसायां गम्यमानायां नोऽन्तो भवति । उपलम्भ्या विद्या भवता । उपलम्भ्यं शीलम् । स्तुताविति किम् । उपलभ्या वार्ता । उपलभ्यमस्माइपलात् किञ्चित् ॥१०६॥ निख्णमोवों ॥ ४ । ४ । १०७ ॥ जो ख्णमि च प्रत्यये परे लभतेः स्वरात्परो नोऽन्तो वा भवति । अलाभि । अलम्भि । लाभलाभम् । लम्भलम्भम् ॥१०७॥ 'उपसात् खल्धोश्च ॥ ४।४।१०८ ॥ उपसर्गात्परस्य लभेः स्वरात्परः खल्घजोख्णिमोश्च परयोनौऽन्तो भवति । खल् ईपत्मलम्भम् । इषदुपलम्भम् ।। दुष्मलम्भम् । सुप्रलम्भम् । घन, मलम्भः । उपलम्भः । विलम्भः । जि, मालम्भि । रुणम् . प्रलम्भंप्रलम्भम् । उपसर्गादिति किम् । इपल्लभः । लाभो वर्तते । जिख्णमोर्नियार्थमुपसर्गादेव खलूघजोरिति निययार्थ वचनम् ॥ १०८ ॥ सुदुभ्यः ॥ ४। ४ । १०९ ॥ सुदुइत्येताभ्या व्यस्ताभ्यां समस्ताभ्यां चोपसर्गात्पराभ्या परस्य लभतेः स्वरात्परः खल्पजोः परयोर्नोऽन्तो भवति । खल् , अतिमुलम्भम् । अतिदुर्लम्भम् । घञ् , अतिमुलम्भः । 'अतिदुर्लम्भः । उपसगादित्येव । सुलभम् । दुर्लभम् । सुदुर्लभम् । सुलाभ' । दुलाभः । सुदुभिः । अतिसुलभमतिदुर्लभमिसते पूजातिक्रमयोरनुपसर्गत्वात् । उपसर्गादेव मुदुर्घ्य इति नियमार्य है। वचनम् । बहुवचनं व्यस्तसमस्तपरिग्रहार्थम् दुस्संग्रहार्थ च ॥ १०९ ॥ नशो धुटि ॥ ४ । ४ । ११० ॥ नश्यतेः स्वरात्परो धुडादौ प्रत्यये परे हैं नोऽन्तो भवति । नंष्टा । नष्टुम् । नक्ष्यति । निनक्षति । धुटीति किम् । नश्यति । नशिता ॥ ११॥ मस्जेः सः ॥ ४ । ४ । १११॥ मस्जतः स्वरात्परस्प सकारस्य स्थान धुडादा प्रत्यय नाऽन्ता भवति । मक्ता । मड्क्तम् । मझ्यति । मिमक्षति । ममपथ । अमाहा । आदेशकरणं नलोपाधैम् । मनः । मनवान् । मक्त्वा । तसि, मामक्तः । पुटीति किम् । मन्जनम् ॥ १११ ॥ * सृजिद्दशोकिति ।। ४ । ४। ११२॥ सृजिशोः स्वरात्परो धुडादौ प्रत्यये अकारोऽन्तो भवति 'अकिति' किति तु न भवति । स्रष्टा । घटम् । स्रष्टव्यम् । असाक्षीत् । परत्वादकाइति । नियमस्तु पूर्वसूत्रात्स्वराधिकारे यदव इट्ग्रहण करोति तस्मादेव सिद्ध इति ॥-उपसर्गात्खल-1 उपसर्गनियमस्तु न भवति 'शप उपशम्भने' इति ज्ञापनात् ।।-सुदुभ्यः ॥-समस्ताभ्यां चेति । अन्न समस्तग्रहणेन विपर्यस्तावपि गृखते । यत सामस्य हि योरपि एकस्मिन् प्रयोगे योजन तच कमन्धुऊनाभ्या भवाते । तेन दु सुलाभ इति व्यावृत्युदाहरणमुपशम् । या तु साक्षात् । विपर्यस्तग्रहस्तन सुखार्थ गोयलीवईन्यायवत् ॥-अतिसुदुर्लभ इति। अतिशयेन सुष्टु दु खेन लभ्यते । दुखत्यातिशयाऽतिशप ॥-नियमार्थामेति । गैव सिदेऽस्पारम्भादित्यर्थ । विपरीतनियमस्तु न। 'शप उपलम्भने' इत्यस्पेव ज्ञापकत्वात् ॥-मस्जेः सः॥-नलोपामिति । न वाच्य मका इत्यादिपु स्वरात्परे विधीयमाने नागमे सयोगमभ्यस्थत्वात्सकारस्य लोपो न प्राप्त । यतोऽीको न्स्सयो गोऽपरश्च स्त्र ततश्च द्वितीयसयोगादी सख लुक् । मम इत्यादी तु सलुकि कृते 'नो व्यजनस्य' इति उपान्त्यलोपे करी ये सलुरु असन् भवति इति नलोपाथमादेशकागमभागि । पाणिनो नु साबरो नो विहित सयोगश्च त्रयाणामपीट इति सयोगादी सतुर । यधेव मक्ते यादो सयोगद्वयविवक्षा एप ताई इन्दिरोपिरतीत्या दस दिल न प्रामोति । तत्रापि सबोगद्यविक्षापा दस्पादिस्यात् । न । 'न बदनम्' इत्यत्रावधारणत्वात् एव व्याख्या कार्या आदिरेव बदन न द्विरुच्यते । अन तु नकारापेक्षया दकारोऽन्तेऽपि । यद्वा द्वितीयस्थाऽवयवस्य सयोगपूर्वावयवानन्तरस्य ग्रहणात् ॥-अः सृजि-॥
FaceT