________________
रागमे सति वृद्धिः । सक्ष्यति । द्रष्टा । द्रष्टुम् । द्रष्टव्यम् | अद्राक्षीत् । द्रक्ष्यति । सरेिस्रष्टि । सरिसृष्टः । दरिद्रष्टि । दरिद्रष्टः । ङित्यपि नेच्छयेके । घुटी सेव । सर्जेनम् । दर्शनम् । अकितीति किम् । सृष्टः । दृष्टः । सिसृक्षति । दिदृक्षते । प्रसज्याश्रयणात्पतिपेधे घुटीति नाश्रीयते । तेन सिज्लुचो घुडादित्वं मति वर्णाश्रयत्वेन स्थानिगानाभावेऽपि कित्त्वं प्रति स्थानिवद्भावात् किदाश्रयः प्रतिषेधो भवति । असृष्ट असृष्ठाः समदृष्ट । समदृष्टाः । धातोः स्वरूपग्रहणे 'तत्प्रत्यये विज्ञानात् चेह न भवति । रज्जुसृभ्याम् । देवदृग्भ्याम् ॥ ११२ ॥ स्पृशादिसृपो वा||४|४|११३ ॥ स्पृशमृशकृपतृपदृपां नृपश्च स्वरात्परो घुडादौ प्रत्यये परेऽकारोऽन्वो वा भवति अकिति । स्मष्टा । स्पर्द्धा । स्पष्टुम् । स्पर्ष्टम् । स्प्रष्टव्यम्। स्पष्टव्यम् । अस्माक्षीत् । अस्पार्क्षत् । स्मक्ष्यति । स्पर्क्ष्यति। एवं न्रष्टा । मष्टों । क्रष्टा । कर्ष्या । त्रप्ता । वर्ता । द्रता । दर्ता | सप्ता। सती । घुटी - त्येव । स्पर्शनम् । मर्शनम् । अकितीत्येव । स्पृष्टः । पिस्पृक्षति॥ ११३ ॥ इरवस्य तः पित्कृति ||४|४|११४॥ घुटीति निवृत्तमसंभवात् अकितीति च 'सोस्तो अनिषि' इति सुनाकरणात् । ह्रस्वान्तस्य धातोः पिति कृत्प्रत्यये परे तोऽन्तो भवति । *जगत् । अविचित् । सोमसुत् । पुण्यकृत् । आगत्य । विजित्य । प्रस्तुत्य । महृत्य । ह्रस्वस्येति किम् । ग्रामणीः। आलूय । पिदिति किम् | चितम् । स्तुतम् | कृतीति किम् । अजुहवुः। ग्रामणि कुलं वृत्रह कुरुमिरात्र तु' असिद्धं बहिरङ्गमन्तरङ्गे' इति न भवति । सुशुः उपशूयेत्यत्रान्तरङ्गत्वाद्विशेषविहितत्वाच्च वृद्दीर्घत्वं च भवति ॥ ११४॥ अतो न आवे ॥४|४|११८२॥ धातोर्विहिते अपने प्रत्यये परेऽकारस्य योऽन्तो भवति । पचमानः । पवमानः । कचचमुद्वहमानः । करिष्यमाणः । विद्यमानः । अत इति किम् । शयानः। भुञ्जानः । आन इति किम् । पचन् । पूर्वान्तकरणं 'मव्यस्याः' ( ४ - २ - ११३ ) इसाकारनिष्टत्यर्थम् ॥ ११५ ॥ तीनः || ४ | ४ | ११६ || आस्तेः परस्थानस्या देरी कारो निपासते । आसीनः। उदासीनः । उपासीनः | अध्यासीनः ॥ ११६ ॥ ऋतीर् ॥४|४|११७॥ ऋकारान्तस्य धातोः किति ङिति च प्रत्यये परे निर्देशात् ऋकारस्यैव स्थाने इरित्ययमादेशो भवति । तीर्णम् । दीर्णम् । आस्तीर्णम् । विशीर्णम् । ङिति, रिति । गिरति । बहुवचनं लाक्षणिकस्यापि परिग्रहार्थम् । चिकीर्षति । जिहीर्षति । वितीति किम् । तरति ॥ ११७ ॥ *ओष्ठादुर् ॥ ४ । ४ । ११८ ॥ धातोरोयाद्वर्णात्परस्य ऋकारस्य विङति प्रत्यये परे उरादेशो भवति । इरोऽपवादः । पूर्तः । पूः । पुरौ । पुरः । पोपूर्यते । पोपुरति । बुबूति । पैति । पति । दन्त्योऽप्योद्वयः । तेन वचूर्षते प्राचूर्षति । ओष्ठ्यादिति किम् | तीर्णम् । धातोरिति विशेषणादिह न भवति । समीर्णम् । कितीसे । -प्रसज्याश्रवणादिति । प्रसज्येति क्वान्त तत प्रसज्यप्रतिषेध । तर्हि प्रसज्य कथम् । सत्यम् । 'ते लुग्बा' इति लोपेऽव्ययसबन्धित्वाभावात्सेलोपाभावे भविष्यति ॥ घुटीति नाश्रीयते इति । जगमर्थ अहिति घुडादौ प्रत्यये भवतीति नाश्रीयते इति ॥ तत्प्रत्ययेति । तस्माद्धातोर्घुडादौ प्रत्यये कार्यविज्ञानम् । अत्र तु रज्जुसृडिति नाम्न ॥ ह्रस्वस्य तः ॥ - सोस्तो निपीति ह्रस्वान्तादस्मादेव सुयजोईनि यिति अकित्सभव इत्यर्थं । यहा किप पिश्वविधानात् नैयासिका किता कृता पित्वविधानमित्युत्तर प्राहु । यदि दि कितीति सबध्येत तदा पितृकरण निरर्थक स्यादिति ॥ - जगदिति । 'दिद्युत्' इति क्रियाशब्दोऽत्र सज्ञाशब्दस्तु 'गमेदिद्दे या' इति साधु ॥ - असिद्ध वहिरङ्गमिति । एकन छौबे इस्वोऽन्यन्न नलोप. ॥ ऋद्वतां ङितीर् ॥ ऋकारस्यैवेति । न स्वनेकवर्ण. सर्वस्येति ॥ ओष्ठयादुर्