________________
सुस्तुभ्यां च प्रतिषेधे माप्ते वचनम् ॥ ८६ ॥ “यमिरमिनम्यातः सोऽन्तश्च ॥ ४।४।८७ ॥ यमिरमिनमिभ्य आदन्तेभ्पञ्च धातुभ्यः परस्य परस्मैपदविपयस्प सिच आदिरिड् भवति एपां च *सोऽन्तो भवति । अयंसीत् । अयंसिप्टाम् । अयंसिपुः । व्यरंसीत् । व्यरंसिप्टाम् । व्यरंसिपुः । अनंसीत् । अनसिप्टाम् । अनंसिपुः । एभ्यो दिस्यो सिच इइविध वृद्धिमतिपेधः प्रयोजनम् । आदन्त, अयासीत् । अयासिप्टाम् । अयासिपुः । अग्लासीत् । अग्लामिप्टाम् । अग्लासिपुः ।। अदरिद्रासीत् । अदरिद्रासिष्टाम् । अदरिद्रासिपुः । *आलोपपक्षे, अदरिद्रीत् । अदरिद्रिप्टाम् । अदरिद्रिपुः । परस्मा इत्येव । आयस्त । उपायंस्त । अरस्त । अनंस्त दण्डः स्वयमेव । अमास्त धान्यं चत्रः ॥ ८७ ॥ इंशीडः सेध्वस्वध्वमोः ॥ ४ । ४।८८ ॥ आभ्यां परयोवर्तमानासेवयोः पञ्चमीस्वयमोश्चादिरिड् । भवति । ईश्, इशिपे । ईशिष्चे । इशिव । इशिध्वम् । ईड् , इंडिपे । इंडिये । इंडिप । ईडिनम् । समुदायद्वयापेक्ष द्विवचनम् । तेन स्वसहचरितस्य बमो ग्रहणात् यस्तनीध्याम न भवति । इंशीटोः ऐड्वम् । परोक्षासव्ययारामा भाव्यमिति वर्तमानासेवयाग्रहणम् । वचनभेदो यथासख्यनिवृत्त्यर्थः ॥ ८८ ॥ रत्पञ्चकाच्छिदयः।।४।४।८९॥ दिसापि-अनिश्चसिजक्षिलक्षणात्पश्चात्परस्य व्यञ्जनादेः शित आदिरिद् भवति । रोदिति । रुदितः । स्वपिति । स्वपितः। माणिति । माणितः । बसिति । वसितः। जक्षिति । जक्षितः । पञ्चकादिति किम् । जागति । शिदिति किम् । स्वप्ता । व्यजनादेरित्येव । रुदन्ति । अयिति किम् । रुद्यात् । स्वप्पात् ॥ ८९ ॥ दिस्योरीट् ॥ ४॥ ४ ॥ १० ॥ रुत्पश्चात्परयोदियोः शितोरादिरीद् भवति । अरोदीत् । अरोदीः । असपीत् । अस्वपीः । माणीत् । पाणीः । अश्वसीत् । अवसीः । अजक्षीत् । अनक्षीः । दिस्पोरिति किम् । रोदिति । दिसाहचयोत्सिदोस्तन्या एव । तेन रोदिपि ॥१०॥ अश्वाट् ॥ ४।४ । ९॥ | अत्ते रुत्पञ्चकात्परयोदिस्योः शितोरादिरद् भवति । आदत् । आदः । अरोदत् । अरोदः । अस्वपत् । अस्वप । प्राणत् । प्राणः । अश्वसत् । अवसः। अजक्षत् । अजक्षः । दिस्योरिसेव । अत्ति । असि । रादिति । रादिपि ॥ ९१ ।। *संपरेः कृगः स्सद् ॥ ४॥ ४ ॥९२॥ संपरिभ्यां परस्य कृग आदिः सद् भवति ।
*संस्करोति कन्याम् , भूपयतीत्यर्थः । संस्कृत वचनम् । संस्कारो वासना । तत्र नः संस्कृत समुदितमिसर्थः । परिफरोति कन्पाम् । परिष्कृतम् । परिष्कार । १ तत्र न परिष्कृतम् । भृपासमवाययोरेवेच्छन्त्येकं । तन्मतेऽन्यत्र परिकृतम् । पूर्व धातुरुपसर्गेण संवध्यते पश्चात्साधनेनेति द्विवंचनादडागमाच पूर्व स्सडेव भवति ।।
संचस्तार । परिचस्कार । समस्करोत् । पर्यस्करोत् । समस्कापीद । पर्यस्कापोत् । समचिस्करत् । पचिस्तरत् । कर्य संकृतिः । गर्गादिपागत् । संकरः परिकर रति प्रयोग. स्यात् ॥-यमिरमि-॥-सान्ती भवतीति । अन्तमहापट या अन्यस्पेति न प्रवति । पिचान्तमदानापेऽस्प प्रत्ययस्य स्थानतोऽदरिद्रासीदित्यादी 'स्वायथित '-इत्यनेन सकारस्पादायपीट् स्यात् ॥ दिस्यो. परयो सिचादाविविधानरप फिरमियार-वृतिप्रतिषेध इति । 'यजनानामऽनिटि ' इति प्राप्ताया इत्पर्य ॥-आलोपपक्षे पति । 'दरिद्रोऽवतन्या या' एपनंगाऽयतनाविपयेऽपात्यर्थ ॥-दशीद.-॥-दमिति । पीलोदस्तिनीध्यमि ' यज्ञराज ' इति पत्ये 'तवर्गस्य '-एति टस्ये 'तृतीयस्तृतीय -एति | पस्य दावे ' स्वरादेस्तामु' इति गृहि ॥-सपरे. रागः-॥-संस्करातीति । कस्यादिरिति प्याख्यानामनुस्वारस्यापि पनपे 'धुटो धुटि -इति प्रयत्तते इति न्यास