________________
*******************************************
गिरिचपल चुप दासक चुपदासक धाय्या *धन्यधर्म्य पुंसिजात शूद्रक सुमनस् दुर्मनस्तव *उत्सात कितव किव शिव वि *खिप खदिर आनडुब्ब, आनडुह्यायन इति यजन्तादायनणापि सिध्यति प्राग्जितीय स्वरादौ तु 'गूनि लुप् ' ( ६-१-१३७ ) इति नित्यलुवर्यमस्योपादानम् । इत्यश्वादिः । अत्र योऽश्वादिद्धकाण्डेऽन्यत्रापि पय्यते तस सोऽपि भवति । अश्वशब्दाद्रिदादिषु पाठादग् । इहायनञ् । आश्वः । आश्वायनः । | शंखशब्दाद्विदादिष्वञ् गर्गादिषु यन् कुञ्जादिषु जायन्यः इहायनञ् । शाङ्खः । शाङ्खनः । शाखायन्यः । शांखायनः । जनशब्दान्नडादिष्वायनण् इहायनम् । तत्र *यूनि प्रत्यये विधेये विशेषः । जानायनिः जानायनो युवा । उत्सग्रीष्मयोरुत्सादिषु पाठोऽनन्तरार्थोऽनपत्यार्थथ इह तु वृद्धेऽयमेव यथा स्यादित्येवमर्थः । औत्सायनः । त्रैष्मायणः । अर्जुनशब्दस्य वादादिषु पाठोऽनन्तरार्थः । वृद्धे त्वयमेव । आर्जुनायनः । वैल्येति विलिशब्दो ज्यान्तस्ततो यूनि प्रत्ययः । वैल्यायनो युवा ॥ ४९ ॥ शपभरद्वाजादात्रेये || ३ | १ | ५० ॥ शपभरद्वाज इत्येताभ्यामात्रेयापत्ये वृद्धे आयनव् प्रत्ययो भवति । शापायनः भारद्वाजायनः आत्रेयश्चेत् । आत्रेय इति किम् । शापिः । भारद्वाजः । भारद्वाजौ । विदादौ ॥ ५० ॥ भर्गात्रैगर्ते ।। ६ । २ । ५१ ॥ भर्गशब्दात्रै गर्तेऽपत्ये वृद्धे आयन प्रत्ययो भवति । भार्गायणनैगर्तवेत् । अन्यो भागिः ॥ ५१ ॥ आत्रेयाद्भारद्वाजे ॥। ६ । २ । ५२ || आत्रेयशब्दाद्धप्रत्ययान्ताद्भारद्वाजे यून्यपत्ये आयनव् प्रत्ययो भवति । आत्रेयायणो भारद्वाजो युवा । आत्रेयोऽन्यः । ' निदापत्- ' ( ६-१-१४० ) इतीजो लुप् ॥ ५२ ॥ नडादिभ्य आयनम् || ६ | १ | ५३ ॥ | नडादिभ्यो ङसन्तेभ्यो वृद्धेऽपत्ये आयनम् प्रत्ययो भवति । नडस्यापत्यं वृद्धं नाडायनः । चारायणः । दृद्ध इत्येव । नडस्यापत्यमनन्तरं नाडि: । णकारो द्धयर्थः । नड चर चक मुज्ज इतिक इतिश उपक लमक सप्तल ( सत्तल ) सत्वल व्याज, (वाज) व्यतिक्रेत्येके । प्राण नर सायक दाश मित्र दाशमित्र द्वीपा द्वीप पिङ्गर पिङ्गल किंकर किंकल कातर कायल काश्यप काश्य नाव्य अज अमुष्य लिगु चित्र अमित्र कुमार लोह स्तम्ब स्तम्भ अग्र शिंशपा तृण शकट मिकट मिमत सुमत जन ऋच् इन्ध ऋगिन्व |मित जनंधर जलंधर युगंधर इंसक दण्डिन् हस्तिन् पञ्चाल चमसिन् सुकृत्य स्थिरक ब्राह्मण चटक अश्चल खरप वदर शोण दण्डम छाग दुर्ग अलोह आलोह कामुक (कामक) | ब्रह्मदत्त उदुम्बर सण लङ्क केकर (ककर ) नाव्य आलाह ऋग नृपगण अध्वर वालिरा दण्डप । इति नडादयः । बहुवचनमाकृतिगणार्थम् ॥ ५३ ॥ यञिञः ॥ ६ ॥ । १ । ५४ ॥ वृद्ध इति यञिञोर्विशेषणम् । वृद्धे विहितौ यौ यनिनौ तदन्ताद्यून्यपत्ये आयनम् प्रत्ययो भवति । ' वृद्धावृनि ' ( ६-१-३० ) इति वचनाद्यूनीति लभ्यते । गार्ग्यस्यापत्यं युवा गार्ग्यायणः । वात्स्यायनः । दाक्षेरपत्यं युवा दाक्षायणः । प्राक्षायणः । *औदुम्बरायणः । तैलखलायनः । वृद्धविहितस्येनो ग्रहणादिह ण दासक- । कर्मधारये चुपासक । धन उन्या धन्य । धर्मादनपेतो धर्म्यः । पुति जायते स्म पुंसिजात । यई कायात शूद्रक आतनोति ' व ' इत्यातव । कर्मधारये उत्सातव 'कितिकुटि इति कितव । किकित ज्ञाने 'प्रद्ध इति कि । यनम् 'प्र' इति । ' पम्पा – इति खिव सिप ॥ - नित्यलुवर्थमिति । अन्यथा 'वायनणायनिमोः' इति विकल्पः स्यात् ॥ - यूनि प्रत्यये विधेये विशेष इति । आयनिनो नित्वात् 'मिदापदणिनो ' इत्यनेन युन्गुत्पजस्येनो सुम्भवति न त्वायनण ॥ - आत्रे - ॥ अत्रेरपत्यं वृद्धम् ' इतोऽनिष्य ' । वृद्ध यस्यापत्यं युवा अनेनायनम् । द्वितीये वाद्वादीन् । 'निदापत्वम् ॥ यत्रि - ॥ - ओदुम्बरायण इति । उदुम्बरस्य राशोऽपत्य
' साल्वाश - इतीष् ।
************