________________
प०अ०ल० न भाति । उम्पराणां राजा औदुम्बरिस्तस्यापत्यमौदुम्बरः औदुम्बरायगिर्वा । 'अटद्धादोर्नवा (६-१-११०) इति पक्षे आयनिन् । गार्या अपत्यं गार्गेयः दाय इत्यत्र परत्वात् 'उयाप्यूङः' (६-१-७०) इत्येयण् भवति ॥५४॥ हरितादेरशः ॥ ६।१।५५॥ विदायन्तर्गणो हरितादिः । वृद्धे विहितो
योऽञ् तदन्तेभ्यो हरितादिभ्यो यून्यपत्ये आयनण् मत्ययो भवति । हरितस्यापत्यं युवा हारितायनः । कैन्दासायनः । इरितादेरिति किम् । वैदस्यापत्यं युवा वैदः । Fas. अत्रो लुप् । अव इति किम् । हरितस्यापत्यं वृदं हारितः ॥५५॥ क्रोप्दृशलङ्कोलक् च ॥६।११५६ ।। क्रोष्ट्र शलङ्कु इत्येताभ्यां वृद्धेऽपत्ये आयनण् प्रत्ययो - भवति तयोश्चान्तस्य लुग्भवति । क्रोष्टुरपत्यं शुद्धं कौष्ट्रायनः । शालङ्कायनः ॥ ५६ ॥ *दर्भकृष्णाग्निशमरणशरदच्छुनकादाग्रायणब्राह्मणवार्षगण्यवासिष्ठ
भार्गववात्स्ये ॥ ६ । १ । ६७ ॥ दादिभ्य आरायणादिषु यथासंख्यं वृद्धेष्वपत्येपु आयनण् प्रत्ययो भवति । दर्भादाग्रायणे, दर्भस्वापत्यमाग्रायणश्चेत् * दार्भायणः । दार्भिरन्यः । कृष्णाद्रामणे, कार्णायनो ब्राह्मणः । काणिरन्यः । अग्निशर्मणो वागण्ये, आनिशर्मायणो वार्पगण्यः । आग्निशर्मिरन्यः । रणाद्वासिष्ठे, | राणायनो वासिष्ठः । राणिरन्यः । शरद्वतो भार्गवे, शारद्वतायनो भार्गवः । शारद्वतोऽन्यः । शुनकाद्वात्स्ये, शीनकायनो वात्स्यः । शौनकोऽन्यः । शरदच्छुनको विदादी ॥७॥ जीयन्तपर्वतादा ॥ ६॥ १ ॥ ५८ ॥ जीवन्तपर्वताभ्यां वृद्धेऽपत्ये आयनण् प्रत्ययो वा भवति । जैवन्तायनः । जैवन्तिः । पार्वतायनः । पार्वतिः।
दे इत्येव । जैवन्तिः ॥ ५८ ॥ द्रोणावा ॥ ६ ॥ १ ॥ ५९॥ योगविभागाद्द्ध इति निटसम् । द्रोणशब्दादपत्यमाः आयनण् प्रत्ययो वा भवति । द्रौणायनः । द्रौणिः ॥ ५९ ॥ *शिवादेरण ॥ ६।१।६०॥ शिवादिभ्यो डसन्तेभ्योऽपत्यमात्रेऽण् प्रत्ययो भवति । अत इआदेरपवादः । शिवस्यापत्यं शैवः । प्रौष्ठः । मौठिकः । शिव पौष्ठ पौष्ठिक वण्ट *जम्ब जम्भ ककुभ *कुथार अनभिम्लान *ककुस्थ कोहड *कहूय रोध पिलधर वतण्ड तृण कर्ण क्षीरहद जलइद परिपेक शिलिन्द गोफिल गोहिल कपिलक जटिलक बधिरक मञ्जिरक वृष्णिक खजार खजाल रेख लेख आलेखन वर्तन ऋस वर्तनई विकट पिटाक तृक्षाक नभाक ऊर्णनाभ सुपिष्ट | पिष्टकणेक पर्णक मसुरकर्ण मसूरकणे खडूरक गडेरक यस्क लह्य द्रुह्य अयस्थूण भलन्द भलन्दन विरूप विरूपाक्ष भूरि संधि भूमि मुनि क्रुश्चा कोकिला इला
सपत्नी जरत्कार उत्केया काय्या सुरोहिका पीठीनासा महिनी आर्यश्वेता ऋष्टिषेण गङ्गा पाण्डु विपाश् तक्षन् । इति शिवादिः । अत्राविरूपाक्षादियोऽपवादः । | भूयोदीनामा आर्यश्वेताया एयणः, ऋष्टिपेणस्य सेनान्तस्य सेनान्तब्येोः । विदादिपाठाद्धेऽजेव भवति । तदन्ताच्च यूनि 'अत इञ् (६-१-३१) तस्य 'लिदापोदणिजोः,-(६-१-१४०) इति लुपि आर्टिषेणः पिता आर्टिषेणः पुत्रः । तथा ऋष्टिषणस्यापत्यं वृद्धं बहवः विदाद्यञ् तस्य 'यजनः'-(६-१-१२६) इत्यादिना लुपि ऋष्टिपेणाः । पाण्डुपाठः शुभ्राधेयणा गङ्गापाठस्तिकाद्यायनिवा च समावेशार्थः । तेन पाण्डो रूप्यं गजायाश्च त्रैरूप्यं सिद्धम् । पाण्डवः । पाण्डवेयः ।
1 पीठीनासा महिनी आ
माण भलन्द भलन्दन विरूप विरूपाविकट पिटाक वृक्षाक नभाक ऊ
॥८॥
तस्यापत्यं पुवा । एव द्वितीयेऽपि ॥-दर्भकृष्णा-॥ दादिभ्य पथे पाहादीम् ॥-शिवा-॥ प्रवृन्दावोष्ठो यस्य प्रौष्ठः । 'वोऽष्टौतौ'-ति वा लपि । प्रौटावस्य स्त 'अतोऽनेक 'प्रतीफे प्रीष्ठिक । जनैच् ‘तम्बस्तुम्पादयः' जम्बः । षमिपर्ति कम्मणोऽणि कुथारः । क 'अव्ययस्य फोदच' इत्यकि का कृत्सितं तिष्ठन्ति विपया अस्मिन् स्थापिम्य के ककुस्था। कंपति किपि