SearchBrowseAboutContactDonate
Page Preview
Page 680
Loading...
Download File
Download File
Page Text
________________ प०अ०ल. ॥७॥ हिमश० चियां यो लुब् भवति । वतण्डस्यापत्यं वृद्धं स्त्री आशिरसी बतण्डी । जातिलक्षणो डीः। अनाङ्गिरसे तु शिवादिपागत् वातण्डी । लोहितादिपागद्वातण्ड्यायनी ॥ ४६॥ *कुमादेर्शायन्यः ॥६॥ १॥४७॥ कुजादिभ्यो उसन्तेभ्यो वृद्धेऽपत्येऽर्थे जायन्यः प्रत्ययो भवति । कुञ्जस्यापत्यं वृद्धं कौजायन्यः । कोजायन्यौ । बाधायन्यः । ब्राधायन्यौ । वृद्ध इत्येव । कुजस्यापत्यमनन्तरं कौखिः । कुज बन गण भस्मन् लोमन् लौमायन्य । तदन्तादेव केचित् । 2 औडुलोमायन्यः । शट । अयं गर्गादिष्वपि । शाक गुण्डा शुभा विपाश अयं शिवादिष्वपि । स्कन्ध स्कम्भ शगु । अयं गर्गादाववादी विदादौ च । al इति कुजादिः ॥ अकारो जित्कार्यायः ॥ ४७ ॥ स्त्रीबहुध्यायनज् ॥६।१। ४८ ॥ कुजादिभ्यो उसन्तेभ्यो बहुत्वविशिष्टे वृद्ध स्त्रियां वाबहुत्वेऽपि आयनज् प्रत्ययो भवति । कुञ्जस्यापत्यं स्त्री कौआयनी । ब्रानायनी । कुञ्जस्यापत्यानि कौञ्जायनाः । वाधायनाः । जकरो जित्कार्यार्थः ॥४८॥ अन्वादेः ॥६॥१॥ ४९ ॥ अन्धादिभ्यो वृद्धेऽपत्ये आयनञ् प्रत्ययो भवति । अश्वस्यापत्यं वृद्धमाश्चायनः । शांखायनः । वृद्ध इत्येव । आश्विः । गोत्र इत्येव । अन्धो नाम कश्चित् तस्यापत्यं वृद्धमाधिः । *अन्च अशंख *जन *उत्स ग्रीष्म *अर्जुन अवैल्य अश्मन् विद *कुट पुट *फट अरोहिण *खर्जुल अखजूर खजूल अपितर भदिल भटिल भडिल भण्डिल *भटक भडित भण्डित श्याइत राम *उदक्षान्ध ग्रीव रामोद रामोदक्ष *अन्धग्रीव Posकाश *काण गोल आह गोलाइ अर्क अस्खन अर्कस्वन शुन वन *पत पद चक्र *कुल ग्रीवा श्रविष्ठा पावित पवित्रा (पावित्र) पविन्दा गो मिन् श्याम धूम धूम्र बल वाग्मिन् विधानर विश्वतर वत सनख *सन खड जड अगद जण्ड *अहं (अर्थ) “वील विशम्प विशाल गिरि चपल ।-कुला-॥ यदा कुञ्जस्पापत्य टच कौमागन्य तस्याप्यपत्यानि पुवान अत इग् 'गिदापात्'-इति तस्प छपि एकत्ववितरूपनिमित्ताभावात् ज्यायन्यनिवृत्तौ पहुलसनावात् 'वीबहुषायनन्' इत्यनेनायनम् भवति * तदा कौआया। इति रूपम् । यदा तु अस्पापत्पानि शानि कौशायनास्ते रामपत्यं गुवा इणो 'निमाति'-पति छाप आयननिमित्तारााभावात् नतिटत्तौ गायन्यनिमित्तैकत्वभावात् मायन्ये सति फौजा25 यन्य इत्येव रूपम् ॥-अश्या-॥ गण । 'छादियादि'-ति अश्वः । 'शमिगाी-इति शङ्खः । अचि जन । 'इजिपि'-इति किति से उत्स । यसते 'रुमधीष्म'-इति ग्रीष्म । 'यम्यजि' इत्यने अर्जुन- । विलेपत्य 'दुनादि-इति चैल्य । 'विन्देर्नश्च' इति विद । 'नाम्पान्य'-इति के कुट पुट फुट । 'पिपिग'-दति रोक्षिण । राजमार्गने च 'कुमुख'-इति खर्जुल । 'मीमसि'टिइति सर्जर । रले राजुल । पिञ्जयति “मीमसि ' इति पिजूर । भन्दते सुखी भवति 'स्थण्डित '-इति भदिल । भदति 'कल्यनि-ति भटिल ॥ भण्डते 'भण्डनेक च वा' भडिल भण्डिल | भटस्य तुल्यो भटफः । भण्डति 'पुतपित्त ' इति भडित । भण्डन भण- संजातोऽस्प भषिउत । प्रादते 'पुतपित' इति प्रादुत । उन्दै स्थादेगाव के उद । जे क्रिप् तान् अन्धयाते क्षान्ध । 'प्रह- इति ग्रीवः । रामामुगति रामगदा यस्य वा रामोदः । अक्षो रामाणानुदश रामोददा । अन्धान गृणाति अन्यग्रीव । अचि काश । घणि काग । ग्रहास्य फिति गोल । फरणे के आव' । फर्मधारये गोलाह' । सुष्णु अनिति स्वनः । अहीणा स्तावकाना सा अर्कस्यन । के शुन । अचि वन पत पद् । 'कृगो द्वे च ' चक । के कुल । श्रवण श्रव । ततो मतु । पाना मध्ये श्रावती श्रविष्ठा । पूर 'राष्ट्रक्षा'-पावित । 'परापणा करणे' पविण । पावे व दाते पचिन्दा । 'गो' हाते मिन्प्रत्यये गोमिन । अन्ये सुगमा । सह गरौर्वर्त्तते सनख । सनत्यचि सन । साउण णियोऽनित्यत्वेऽधि सडः । जल पात्यै दलयाक्ये आच जड । आच गद । अर्हः । वोक्ष । विशाम्यति । 'भाषा'-इति विशम्प । *
SR No.010659
Book TitleHaimshabdanushasanam Laghunyas Sahitam
Original Sutra AuthorHemchandracharya
Author
PublisherZZZ Unknown
Publication Year
Total Pages1131
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size78 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy