________________
%D
*वतण्ड *कपि *कत शकल कण्व वामरथ *गोकक्ष कुण्डिनी यज्ञवल्क पर्णवल *अभयजात विरोहित #वृषगण रहोगण *शाण्डिल *मुद्र *मुद्गल *मुसर मुसल *पराशर *जतकर्ण मन्द्रित अश्मरथ *शर्कराक्ष पूर्तिमाष *स्थूर स्यूरा *अरराका पिङ्ग पिङ्गल कृष्ण गोलुन्द *उलूक *तितिम्भ अभिय *भिषज *भिष्णज भण्डित भडित दल्भ चिकित देवहू इन्द्रह यज्ञह एकलू पिपल्लु *पत्यलू हलू *पप्फलू बृहदग्नि जमदग्नि सुलामिन कुटीगु उक्थ कुटल चणक चुलुक कर्कट अलापिन् सुवर्ण सुलाभिन् इति गर्गादिः ॥ ४२ ॥ मधुवनो मणकौशिके ॥६॥१॥४३॥ मधुशब्दादभुशब्दाच यथासंख्यं ब्राह्मणे कौशिक च वृद्धेऽपत्येथे यज् प्रत्ययो भवति । माधव्यो ब्राह्मणः । माधवोऽन्यः । वाभ्रव्यः कौशिकः । वाभ्रवोऽन्यः । वभ्रोगर्गादिपागधनि सिद्ध कौशिके नियमार्थं वचनम् ।
गर्गादिपाठस्तु लोहितादिकार्यार्थः तेन वाभ्रव्यायणीति नित्यं डायन् । केचित्तु अकौशिकेऽपि लोहितादिपागययमिच्छन्ति । तन्मतेनेदं यन्विधानं वभोर्लोहितादेवहिष्करPal णार्थम् । तेन कौशिक यवि सति लोहितादिकार्य न भवति । तथा च स्त्रियां डायन् वा भवति । बाभ्रवी वाभ्रव्यायणी च कौशिकी ॥४३॥ *कपिवोधादागिर
से ॥६।१।४४ ॥ कपिबोधशब्दाभ्यामाङ्गिरसेऽपत्यविशेषे वृद्धे यञ् प्रत्ययो भवति । कपेरपत्यं वृद्धमाङ्गिरसः काप्यः । एवं बौध्यः । अन्यः कापेयः । बौधिः । कपिशब्दो गर्गादिषु पठ्यते तस्येहोपादानं नियमार्थम् । आङ्गिरस एव यब् नान्यत्रेति । लोहितादिकार्यार्थश्च गणपाठः । काप्यायनी । मधुबोधयोस्तु *यजन्तयोरुभयम् । माधवी । माधव्यायनी । बौधी । बौध्यायनी ॥४४॥ *वतण्डात् ॥६।१।४५॥ वतण्डशब्दादागिरसेऽपत्यविशेषे यत्रेव भवति । वतण्डस्यापत्यं वृद्धमागिरसः वातण्ड्यः । आङ्गिरसादन्यत्र गर्गादिशिवादिपाठाद्यञ् अण् च भवतः । वातण्ड्यः । वातण्डः । गर्गादिपागदेव यत्रि सिद्धे वचनमाङ्गिरसे शिवाधण्वाधनार्थम् । *शिवादिपाठोऽप्यस्य वृद्ध एवाविधानार्थः । अन्यत्र हि ऋषित्वादेव *अण् सिद्धः॥ ४५ ॥ स्त्रियां लुप् ॥६॥१॥४६॥ वतण्डशब्दादागिरसेऽपत्यविशेषे वृद्ध 'वनेस्त च ' वतण्डः । 'अम्भिकुण्ठि '-इति कापि । 'पिरजि' इति कित्यतै कतः । प्रसे वामरथः । गोरिख कक्षो भक्ष्य. पाचौं वा अस्य गोकक्षः ॥ अवश्य
कुण्डते कुण्डिनी । यज्ञे वल्कोऽस्य यशवल्कः । प्रसे, अभय । जायते स्म । जात । चसे अभयजात । विशेषेण रोदति 'हस्या' इति विरोहित । दृपान् गणपति उ पगण- । रहो गणयति रहोगण । 'कल्यनि-इति शण्डिल । 'मुदिगरिभ्या' मुदर उत्वे मुद्गल । मुस राति मुसर । 'तृपिवपि'-इति मुसल । पराहत्या रणाति पराशर । जतुवत् 2
फर्णी यस्प जतूकर्ण । मन्द्रो गम्भीरः शब्द सोऽस्याऽस्ति ' तदस्य -इतीत । मन्द्रं करोति वा तत के मन्द्रित । अश्मवथोऽस्प अश्मरथ । शकंरावत् अक्षिणी यस्य ' सक्थ्यषणशिर्कराक्ष । पूतयो मापा यस्य प्रतिमाषः। 'स्थापिडे' स्थर । अरा अराकाराणि भक्ष्याणि राति 'भीणशठि-इति अरराका । 'स्फुलिकसि' इति पिङ्ग । पिझं लाति पिङ्गल । गां*
लनाति 'कुमुद -इति गोलन्द । गोलायामुनत्ति साति वा । उठि सौत्र. ओलति 'शम्बूक' इति उलूक । स्तभाति 'जजल' इति तितिम्भ । भिपि सौत्र के भिषः । 'भिपेर्भिपभि
पणौ च वा' भिपज । भिष्णज । पतौ साधुस्तल्लुनाति पत्यल् । टुई लनाति वृहलू । फलानि लुनाति पृपोदरादित्वात् पप्फलू ॥-कपि-||-यजन्तयोरुभयमिति । 'यशो डायन्च ॐवा ' इत्यऽनेन विकल्प इत्यर्थ ॥-वत--शिवादिपाठोऽप्यस्येति । ननु य शिवादौ जण सोऽपत्यमाने विदितो गर्गादौ तु यन् उद्धापत्ये तस्माद्विशेषविधानादेव आङ्गिरसेऽन्यत्रापि च यसिद्धी 2 किमर्थं सूतमिरयाशड्का ।-अण सिद्ध इति । अनन्तरे वाहादिलादिम् प्राप्नोति इति न वाच्यम् शिवाश्व प्रागिति वचनस्य गर्गादिगणापेक्षया तु बाहादिभ्य इति पहुवचनस्पाऽतन्त्रस्वात् ॥