________________
Vews
पि तवर्गस्य । १।३ । ६४ ॥ लि लौ । १।३ । ६५॥ ॥ इति प्रथमस्याध्यायस्य तृतीयः पादः ॥ ३ ॥ अत आः रयादौ जस्भ्यांये । १ । ४ । १॥ भिस ऐस ॥ १॥ ४२ ॥ इदमदसोऽक्येव । १।४।३॥ एदहस्भोसि । १।४।४॥ टाङसोरिनरयौ।१।४।५॥ डेढस्योर्यातौ ।। ४।६॥ सर्वादेः स्मैस्मातौ । १।४।७॥ स्मिन् । १।४।८॥ जस इ. ।१।४।९॥ नेमार्धप्रथमचरमतयायाल्पकतिषयस्य वा ।१।४।१०॥ वैदे वा 1१।४।११॥न सर्वादिः।१।४।१२ ॥ तृतीयान्तात्पूर्वावर योगे । १।४।१३ ॥ तीयं डिस्कार्ये वा। १।४ । १४ ।। अवर्णस्यामः साम् ।।४।१५॥ नवभ्यः पूर्वेभ्य इस्मारिमन्वा ।१।४।१६।। आपो ङितां थैयास्यास्याम् ॥१।४।१७॥ सर्वांदेडेस्पूर्वाः।१।४।१८ ॥ टौस्येत् ।११४ ॥ १९॥ औता।।४।२०॥ इदुतोऽखेरीत । १।४।२१॥ जस्येदोत् । १।४।२२॥। डित्यदिति । १। ४ । २३॥ टः पुंसि ना। १।४।२४॥ डिडौंः । १।४। २५ ॥ केवलसखिपतेरीः।१।४।२६॥ न नाडिदेत । १।४ । २७ ॥ स्त्रिया डितां वा दैदासदासदाम् । १।४।२८ ॥ स्त्रीदूतः । १४ । २९ ॥ वेयुवोऽस्त्रियाः ।१।४।३० ॥ आमो नाम्वा । १।४ । ३१॥ इस्वापश्च । १।४ । ३२ ॥ संख्याना र्णाम् । १।४।३३ ॥ खयः। १।४।३४ ॥ एदोभ्यां ङसिङसो रः । १।४ । ३५ ॥ खितिखीतीय उर् । १ । ४ । ३६ ॥ ऋतो डुर् । १ । ४ । ३७ ॥ तृस्वसृनप्तनेष्टुत्वष्टक्षत्तृहोलपोतृप्रशाखो घुट्यार् । २ ४॥३८॥ अौं च । १ । ४ । ३९ ॥ मातुर्मातः पुत्रेऽहे सिनामन्त्रये । १।४। ४० ॥ हस्वस्य गुणः । १ । ४ । ४१॥ एदापः। १।४।४२॥ नित्यदिद्विस्वराम्बार्थस्य हस्वः।१।४। ४३ ।। अदेतः स्यमोलुक् । १।४ । ४४ ॥ दीर्घडयाव्यज्जनात्सेः।१।४।४५॥ समानादमोऽतः।१।४। ४६ ॥ दीर्घो नाम्यतिसचतसृषः । १।४।४७ ॥ नुर्वा । १।४। ४८ ॥ शसोऽता सञ्च नः पुंसि । १।४। ४९ ॥ संख्यासायवेरहस्याहन डौ वा।। ४ । ५० ॥ निय आम ।१।४।५१॥ वाऽष्टन आः स्यादौ । १।४। ५२ ॥ अष्ट औजैसशसोः । १।४।५३ ॥ डतिष्णः संख्याया लुप् । १।४। ५४ ॥ नपुंसकस्य शिः ।।१।४।५५॥ औरी। १।४।५६॥ अतः स्यमोऽम् । १।४।५७ ॥ पञ्चतोऽन्यादेरनेकतरस्य दः।१।४।५८॥ अनतो लुप् । १।४।५९॥ जरसो वा । १।४।६०॥ नामिनो लुग्वा । १।४।६१ ॥ वाऽन्यतः पुमाष्टादौ स्वरे । १।४।६२ ॥ दध्यस्थिसक्थ्यक्ष्णोऽन्तस्यान् । १। ४। ६३ ॥ अनामस्वरे नोऽन्तः । १। ४ । ६४ ॥ स्वराच्छौ । १ । ४।६५ ॥ धुटां प्राक् । १ । ४ । ६६ ॥ लो वा । १।४।६७ ॥ घुटि । १।४ । ६८ ॥ अचः ।।१।४।६९ ॥ ऋदुदितः। १।४७०॥ युञोऽसमासे । १।४।७२ ॥ अनदुहः सौ । २।४ । ७२॥ पुंसोः पुमन्स् । १।४ । ७३ ॥ ओत औः
।१।४।७४ ॥ आ अम्शसोऽता । १ । ४ । ७५॥ पथिन्माधिन्नुभुक्षः सौ । १ । ४।७६ ॥ एः। १।४।७७ ॥ थो न्य् । १।४।७८ ॥ इन् ङीस्वरे लुक् ।। १ । ४ । ७९ ॥ वोशनसो नशामन्व्ये सौ । १। ४ । ८० ॥ उतोऽनडुच्चतुरो वः । १। ४ । ८१॥ वाः शेपे । १ । ४ । ८२ ॥ सख्युरितोऽशावैत ।१।४।८३ ॥