________________
श्रीहमा०
१।२।२२ ॥ दैतोऽयाय् । १।२।२३ ॥ ओदौतोऽवाब । १।२।२४ ॥ व्यक्ये । १।२।२५॥ ऋतो रस्तद्धिते । १।२।२६ ॥ एदोतः पदान्तेऽस्य १९ अष्टाध्यायी लुक् । १।२।२७॥ गोर्नाम्न्यवोऽसे । १।२।२८॥ स्वरे वाऽनक्षे । १।२।२९ ॥ इन्द्रे । १।२।३० ॥ वाऽत्यसंधिः। १।२।३१ ॥ प्लुतोऽनितौ । १।२ । ३२ ॥ ३३ वा । १।२।३३ ॥ ईदेद्विवचनम् । १।२।३४ ॥ अदोमुमी । १।२ । ३५ ॥ चादिः स्वरोऽनाङ् । १।२ । ३६ ॥ ओदन्तः । १॥२॥३७॥ सौ नवेतौ । १।२।३८॥ ॐ चोन् । १।२।३९॥ अञ्वर्गात्स्वरे वोऽसन् । १।२।४० ॥ अइज्वर्णस्यान्तेऽनुनासिकोऽनीदादेः। १।२।४१ ॥ इति प्रथमस्याध्यायस्य द्वितीयः पादः ॥ २॥ तृतीयस्य पञ्चमे । १॥ ३ ॥ १ ॥ प्रत्यये च । १।३ । २॥ ततो हश्चतुर्थः । १ । ३ ॥ ३ ॥ प्रथमाद्धटि श छः । १।३॥ ४ ॥कखपफयो क-पौ । १।३।५॥ शपसे शपसं वा । १।३।६॥ चटते सद्वितीये । १।३।७॥ नोऽप्रशानोऽ नुस्तारानुनासिकौ च पूर्वस्याऽधुट्परे । १।३।८॥ पुमोऽशिव्यघोपेऽख्यागि सः।१।३।९॥ नृन. पेपु वा । १।३।१०॥ द्विः कानः कानि सः । १। ३ । ११ । स्सटि समः । १।३ । १२ ॥ लुक् । १।३ । १३ ॥ तौ मुमो व्यञ्जने स्वौ । २ । ३ ॥ १४ ॥ मनयवलपरे हे ॥ १ ॥ ३ ॥ १५ ॥ सम्राट् । १।३। १६ ॥ णोः कटावन्तौ शिटि नवा । १।३ । १७ ॥ डु. सः सोऽश्वः । १ । ३ । १८ ॥ नः शिञ्च् । १ । ३ । १९ ॥ अतोऽति रोरुः । १ । ३ । २० ॥ घोपवति । १।३।२१॥ अवर्णभोभगोऽघोलुंगसधिः । १।३ । २२ ।। व्योः । १।३ ॥ २३ ॥ स्वरे वा । १।३।२४ ॥ अस्पष्टाववर्णात्वनुनि वा ।। ३ ॥ २५ ॥ रोर्यः । १ ॥ ३ ॥ २६ ॥ हस्वान् ङणनो दे । १।३।२७ ॥ अनाङ्माओ दीर्घाद्वा छः । १।३।२८ ॥ प्लुताद्वा । १।३।२९ स्वरेभ्यः । १। ३ ॥ ३० ॥ दिई स्वरस्यानु नवा । १।३।३१॥ अदीर्घाद्विरामैकव्यञ्जने । १॥ ३ ॥ ३२ ॥ अञ्चर्गस्यान्तस्थातः । १॥ ३ ॥ ३३ ॥ ततोऽस्याः ।। ३ । ३४ ॥ शिटः प्रथमद्वितीयस्य । १ ॥ ३ ॥ ३५ ॥ ततः शिटः । २ । ३ । ३६ ॥ न रात्स्वरे । १॥ ३॥ ३७ ॥ पुत्रस्यादिन्पुत्रादिन्याकोशे । १।३॥ ३८॥ नां धुड्वर्गेऽन्त्योऽपदान्ते । १॥ ३ ॥ ३९॥ शिड्हेऽनुस्वारः । १।३।४० ॥ रो रे लुग्दीर्घश्वादिदुतः। १ । ३ । ४१ ॥ दस्तड्ढे । १ । ३ । ४२ ॥ साहिबहेरोच्चावर्णस्य ॥ १।३।४३ ।। उदः स्थास्तम्भः सः। १।३।४४ ॥ तदः से: स्वरे पादार्था । १।३।४५॥ एतदश्च व्यजनेऽनग्नसमासे । ११३ ॥४६॥ पञ्जनात्पश्चमान्तस्थायाः सरूपे वा ॥ १।३।४७ ॥ धुटो धुटि स्खे वा। १।३ । ४८॥ तृतीयस्तृतीयचतुर्थे । १।३। ४९ ॥ अबोपे प्रथमोऽशिटः ।।१।३॥ ५० ॥ विरामे वा । १ । ३ । ५१॥ न संधिः।१।३।५२॥स पदान्ते विसर्गस्तयोः।१।३।५३ ॥ ख्यागि । १।३। ५४ ॥ शिघट्यो
पात् । १।३ ॥ ५५॥ व्यत्यये लुग्वा । १।३।५६ । अरोः सुपि रः । १।३।५७॥ वाहपत्यादयः । १।३।५८॥ शिव्यायस्य द्वितीयो वा ।१।३।२९॥ तवर्गस्य श्ववर्गष्टवर्गाभ्या योगे चटवौं । १।३।६०॥ सस्य शपी। ।३।६१ ॥ न शात् । २।३ । ६२॥ पदान्तावादनामनगरीनवतेः । १ । श६३॥
॥१॥