________________
॥ श्रीसिबहेमचन्द्राभिधशब्दानुशासनसूनपाठः (अष्टाध्यायी). अहम् ॥ १॥ १ ॥ १ ॥ सिद्धिः स्याद्वादार । १ । १ । २॥ लोकात् । १ । १ । ३ ॥ औदन्ताः स्वराः। १ । १ ॥ ४ ॥ एकद्वित्रिमात्रा हरुवदीर्घप्लुताः।
जमी 1211EMENT: समानाः ।।१॥ एऐ ओऔ संव्यक्षरम ॥१॥२॥८॥ अंअः अनुस्वारविसगौं।१।१।। ९॥ कादिव्यञ्जनम् । १ । १।१०॥ अपञ्चमान्तस्थो धुट् । १। २ । ११ ॥ पञ्चको वर्गः । १।१।१२॥ आद्यद्वितीयशपसा अघोपाः। १ ।१।१३ ॥ अन्यो घोपवान् । १।१।१४ ॥ यरलवा अन्तस्थाः। १।१।१५।। अं क पशपसाः शिद् । १।१।१६ ॥ तुल्यस्थानास्यमयत्नः स्वः।१।१।। १७॥ स्यौजसमौशस्टाभ्यांभिस्ङेभ्यांभ्यराङसिभ्यांभ्यस्ङसोसामुडन्योरगुपां त्रयी त्रयी प्रथमादिः।१।१।१८॥ स्त्यादिविभक्तिः ।। १ । १९॥ तदन्तं पदम् । १।१॥२०॥ नाम सिदव्यजने । १।१।२१॥ नं क्ये। १।१।२२॥ न रतं मत्वर्थे । १।१।२३ ॥ मनुनभोगिरो वति । १।१। २४ ॥ वृत्त्यन्तोऽसपे । १।१ । २५ ॥ सविशेषणमाख्यातं वातयम् । १।१।२६ ॥ अधातुविभक्तिवाक्यमर्थवन्नाम । १११॥ २७ ॥शिघुट । १।१।२८॥ पुस्त्रियोः स्यमौजम् । १ । १ । २९ ॥ रबरादयोऽव्ययम् । १ । १।३०॥ चादयोऽसत्त्वे । १ । १ । ३१ ॥ अधण् तस्वाया शसः । १ । १ । ३२ ॥ विभक्तिथमन्ततसाद्याभाः।१।१।३३ ॥ बत्तस्याम् । १।१।३४ ॥ क्त्वातुमम् । १।१।३५॥ गतिः ।।१।३६ ॥ अप्रयोगीत् । १।१। ३७ ॥ अनन्तः पञ्चम्याः प्रत्ययः । १ । १ । ३८ ॥ इत्यतु संख्यावत् । १ । १ । ३९ ॥ बहुगणं भेदे । १।१॥ ४० ॥ कसमासेऽध्यर्धः । १ । १ । ४१ ॥ अर्धपूर्वपदः पूरणः। १ ।१ । ४२ ॥ इत्याचार्यश्रीहेमचन्द्रानुस्मृते सिद्धहेमचन्द्रमानि शब्दानुशासने प्रथयस्याध्यायस्य प्रथमः पादः ॥१॥ समानानां तेन दीर्घः । १ । २।१॥ बालति इस्वो वा । १।२।२॥ लत ले अलभ्यां वा । १ । २ । ३ ॥ अतो वा तौ च ॥१॥२॥४॥ ऋस्तयोः । १। २।५ ॥ अवर्णस्येवर्णादिनदोदरल् । १ ।२।६॥ ऋणे प्रद शार्णवसनकम्बलवत्सरवत्सतररयार । १ ।२।७॥ ऋते तृतीयासमासे । १ । २ । ८ ॥
हत्यारुपसर्गस्य । १।२।९॥ नानि वा । १।२।१०॥ लुत्याल वा।।२।११। ऐदौत्संध्यक्षः।१।२।१२ ॥ ऊटा । १ । २ । १३ ॥ | प्रस्यपैष्योढोढयूहे स्वरेण । १।२ । १४ ॥ स्वैर स्वयक्षौहिण्यास । १।२।१५ ॥ अनियोगे लुगे । १।२।१६ ॥ वौष्ठौती समासे। १ । २ । १७ ॥ | ओमाङि । १।२।१८॥ उपसर्गस्यानिणेधेद्रोति । १।२ । १९ ॥ वा नान्नि । १।२।२० ॥ इवर्णादेरचे स्वरे यवरलम् । १ । २ । २१॥ इस्खोऽपदे वा ।
RCMCEMAMA