________________
श्रीहेमश नादुशनस्पुरुदंसोऽनेहसश्च सेडाः ।।४। ८४ ॥ नि दीर्यः ।।। ८५ ॥ स्महतोः।१।४।८६ ॥ इन्हन्धुपार्यम्णः शिस्योः । १।४। ८७ ॥ अपः
४।१।४।८८ ॥ नि वा । १।४।८९ ॥ अभ्वादेरत्वराः गौ।।।।।९० ॥ शस्तुनस्तृपुंसि । ११४।९१ ॥ टादौ स्वरे वा । १।४।९२ ॥ लियाम् १।१।४। ९३ ॥ ॥ इति प्रथमस्याध्यायस्य चतुर्थः पादः ॥ ४ ॥
॥अथ द्वितीयोऽध्यायः ॥२॥ त्रिचतुरस्तिस्चतसृ स्यादौ । २।१।१॥ अत्तो र स्वरेऽनि । २।१।३ ॥ जराया जास्वा ।२।१॥३॥ अपोऽझे ।।२॥ ४॥ आ रायो व्यञ्जने ।२।१॥ ५॥ युष्मदस्मदोः । २।९।६॥ टाउयोति यः ॥२॥१॥७॥ शेपे लुम् ।।२।११८॥ गोर्वा ।२।२।९॥ मन्तस्य युवावौ द्वयो ।२।२।२०॥ त्वमौ प्रत्ययोत्तरपदे चैकस्मिन् ।२।२।१९ ॥ त्वमहं शिना प्राक् चाकः ।२।२।१२॥ यूगं वय जसा । २।२।२३ ॥ तुभ्यं मा उया ॥२॥ १।१४ ॥ तव मम उसा ।२।२।२५ ॥ अमौ मः।२।२।१६ ॥ शसो नः। २।। १० ।। अभ्यम् भ्यसः ।२ । १। १८ ॥ उसेवाद् । २।१। १९ ॥ आम
आकम् । २ । १।२० ॥ पदाग्विभवत्यैकवापये बरूसी बहुत्ने । २ ।। २१॥ दिने चाग्नौ । १ । १॥२२॥ अॅडसा ते मे । २ ॥ १॥ २३ ॥ अमा त्वा मा। ६१२।१।२४ ॥ असदिवामन्त्र्यं पूर्वम् । २ । १।२५ ॥ जम् विशेष्यं वापथ्ये ।।१।२६ ॥ नान्यत् । २११॥ २७ ॥ पादायोः। २ । १ । २८ ॥
चाहत्वैवयोगे ।२।१।२९ ॥ दृश्य/चिन्तायाम् । २।२।३० ॥ नित्यमन्गादे । २।१।३१ ॥ सपूर्वात्मथमान्ताद्वा ।२।१ । ३२ ॥ त्यदामेनदेतदो द्वितीयाटौस्यवृत्त्यन्ते । २ । २ ॥ ३३ ॥ इदमः।२।१॥ ३४ ॥ अन्यजने । २॥१॥ ३५ ॥ अनन् । २।१।३६ ॥ टीस्यनः १२॥ १॥ ३७॥ अयमियं पुंसियोः सौ । २।२३८ ॥ दो मः स्यादौ ।२।१।३९ ॥ पिगः फस्तसादौ ।।२।२। ४० ॥ आ द्वेः । २।११ ४१ ॥ तः सौ सः। २ । १॥ ४२ ॥ अदसो दः
सेरतु डौः । २ । १ ॥ ४३ ॥ असुको वाऽकि । २ ॥ १॥ ५४॥ योऽवर्णस्य । २ ॥ १ ॥ ४५ ॥ वाद्रौ । २ । १ । ४६ ॥ मादुवर्णोऽनु । २ । १ । ४७॥ प्रागिनात् । ।२।१।४८ ॥ बहुप्वेरीः । २ ॥ १॥ ४२ ॥ धातोरिगणोंवर्णरेयेयुय् परे प्रत्यये । २।१॥ ५० ॥ इणः । २।२।५१ ॥ संयोगात् । २ । १ । ५२ ॥
धुश्नोः । २ । १ ॥ ५३ ॥ सियाः । २।१।५४ ॥ वामशसि । २।११५५॥ योऽनेकस्वरस्य । २११॥५६॥ स्यादौ पः।२।१।५७॥ किव्हत्तेरसुधिय११ स्तौ । २ । १।५८ ॥ दृन्पुनर्वर्णाकारैर्मुः।२।१।५९॥ णपमसत्परे स्यादिविधौ च । २।१।६० ॥तादेशोऽपि ।२।१।३१ ॥ पढोः कः सि । २।
Ravrvari