________________
creennepal
११६२॥ भ्वादे मिनो दीपों वाव्यञ्जने । २।१।६३ ॥ पदान्ते । २ । १।६४ ॥ न यि तद्धिते ।२।१।६५ ॥ कुरुन्छुः ।।। १।६६॥ मो नो म्वोथ।
२।१।६७ ॥ संसध्वंसकरसनडुहो दः।२।१।६८ ॥ ऋतिदिग्दशस्पृश्लज्दधपुष्णिहो गः।२।१।६९॥ नशो वा । २।१। ७० ॥ गुजश्चनुच्चो नो जा२।११७२॥ सो रु।२।११७२॥ सजुमः ।२।१७३|| अतः ।।११७४ारो लुप्यरि ।२।११७५॥ घुटस्तृतीयः।२।१॥ ६॥ गडदवादेचतुर्थान्तस्यैकस्वरस्यादेचतुर्थः स्थ्योश्च प्रत्यये ।२।१७७॥ धागस्तथोश्च ।।११७८॥ अधश्चतुर्थातथोध- ।।१॥ ७९ ॥ नौम्यन्तात्परोक्षायतन्याशिणो धो डः ।२।१ । ८० ॥ हान्तस्थानीभ्यां वा ॥२।१८शाहो धुट्पदान्ते ।।२।१२८२॥ भादेर्दादेः । २।१।८३ ॥ मुहद्राणुहप्णिहो वा । २।१।८४ानकाहोपतौ।२।१।८५ ॥ चजः कगम् । २। १।८६॥ यजसृजमृजराजभ्राजभस्जश्वपरित्राजः शापः।२।१।८७ ॥ संयोगस्यादौ स्कोलरू । २।।८८॥ पदस्य । २।२। ८९ ॥ रात्सः । २। ११९०॥ नान्नो नोऽनहः । २।१।९१॥ नामन्ये ।२।१।९२॥ कोरे वा । २।१।९३ ॥ मावर्णान्तोपान्त्याऽपक्षमवर्गान्मतोर्मो वः।२।१।९४ ॥ नान्नि । २ । १ । ९५ ॥ चर्मण्वत्यष्ठीवचक्रीवत्कशीवद्रुमण्वत् । २ । १ । ९६ ।। उदबानब्धौ च । २।१।९७ ॥ राजन्वान्सुराशि । २१११ ९८ ॥ नोर्यादिभ्यः। २।१।९९ ॥ मासनिशासनस्य रासादौ लुग्वा । २।१ । १०० ॥ दन्तपादनासिकाहदयाराग्यूपोदकदोर्यकृच्छकृतो दत्पन्नस्हृदसन्यूषन्नुदन्दोपन्यकन्शकन्या । । २ । १ । १०१ ॥ यस्वरे पादः पदणिक्यघुटि । २ । १ । १०२ ॥ उदच उदीच् । २।१।१०३ ॥ अच्च् शादीश्च । २।१ । १०४ ॥ कसुष्मतौ च । २।४ १।१०५ ॥ श्वन्युवन्मयोनो जीस्यायधुदस्वरे व उः।२।२।१०६ ॥ लुगातोऽनापः । २।१।१०७ ॥ अनोऽस्य । २।१। १०८ ॥ ईडौ वा । २।१। १०९ ॥ पादिहन्धृतराज्ञोऽणि । २। १ । ११० ॥ न वमन्तरायोगात् । २ । १ । १११ ॥ नो हो प्रः । २। १ । ११२ ॥ लुगस्यादेत्यपदे ॥२।१ । १२३ ॥ डित्यन्त्यखरादेः । २।१।११४ ॥ अवर्णादश्नोन्तो वाऽतुरीयोः ।२।१।११५ ॥ यशवः । २।१।११६ ॥ दिव औ. सौ।२।१ । १२७ ॥ उः पदान्तेऽन्त् । २ । १ । ११८ ॥ इति वित्तीयस्याध्यायस्य प्रश्नागः पादः ॥ ॥ किया हेतुः कारकम् । २ । २॥ १ ॥ स्वतन्त्रः कर्ता । २ । २ । २॥ कर्तुयाप्यं कर्म । २।२।३॥ वा कर्मणापणिकता णौ । २ । २॥ ४ ॥ गतिवोधाहारार्थशब्दकर्मनित्याकर्मणामनीखाद्यदिहाशब्दायक्रन्दाम् । २१२१५॥ भक्षेहिसायाम्। ।२।२।६॥ बहेः प्रवेयः।२।२।७॥ कोर्नवा । २।२।८॥ दृश्यभिवदोरात्मने । २।२।९॥ नाथः । २।२।१०॥ स्मृसर्थदयेशः । २।२। ११॥ कृगः प्रतियले । २।२।१२॥ रुजाथस्याज्यरिसंतापेर्भावे कर्तरि । २।२।१३ ॥ जासनाटकाथपिपो हिंसायाम् । २।२। १४ ॥ निप्रेभ्यो नः। २।२।१५ ॥ विनिमेयधूतपणं पणव्यवहोः। २।२।१६ ॥ उपसर्गादिवः ।२।२।१७ ॥ न ।२।२।१८॥ करणं च । २।२।१९॥ अधेः शीस्थास आधारः । २।२।२०॥ उपान्षयएड्वसः । २।२।२१॥ पाभिनिविशः।२।२।२९॥ कालावभावदेश पाकर्ग चाकर्मणाम् १२॥२॥२३॥साधकतम
NAVANAGANA