________________
श्री हेमश० ॥ ३ ॥
करणम् । २ । २ । २४ ॥ कर्माभित्रेयः संप्रदानम् । २ । २ । २५ ॥ स्पृहेर्व्याप्यं वा । २ । २ । २६ ॥ क्रुधदुहेर्थ्यासूयाथैर्य प्रति कोषः । २ । २ । २७ ॥ नोपसर्गात्कृद्गुहा । २ । २ । २८ ॥ अपायेऽवधिरपादानम् । २ । २ । २९ ॥ क्रियाश्रयस्याधारोऽधिकरणम् । २ । २ । ३० ॥ नाम्नः प्रथमैक द्विवदौ । २ । २ । ३१ ॥ आमन्त्र्ये । २ । २ । ३२ ॥ गोणात्समया निकपाहाधिगन्तरान्तरेणातियेनतेनैर्द्वितीया । २ । २ । ३३ ॥ द्वित्वेऽधोऽभ्युपरिभिः । २ । २ । ३४ ॥ सर्वोभयाभिपरिणा तसा । २ । २ । ३५ ॥ लक्षणवीप्स्येत्थंभूतेष्वभिना । २ । २ । ३६ || भागिनि च प्रतिपर्यनुभिः । २ । २ । ३७ || हेतुसहार्थेऽनुना ॥ २ । २ । ३८ ॥ उत्कृष्टेऽनूपेन । २ । २ । ३९ ॥ कर्मणि । २ । २ । ४० ॥ क्रियाविशेषणाव । २ । २ । ४१ || कालाध्वनोर्व्याप्तौ । २ । २ । ४२ ॥ सिद्धौ तृतीया । २ । २ । ४३ ॥ हे तु कर्तृकरणेत्थंभूतलक्षणे । २ । २ । ४४ ॥ सहायें । २ । २ । ४५ ॥ यदेतदाख्या । २ । २ । ४६ ॥ कृतायैः । २ । २ । ४७ ॥ काले भान्नवाऽऽधारे ॥ २ । २ । ४८ ॥ प्रसितोत्सुकाववद्धैः । २ । २ । ४९ || व्याप्ये द्विद्रोणादिभ्यो बीप्सायाम् । २ । २ । ५० ॥ समो ज्ञोऽस्मृतौ वा । २ । २ । ५१ ॥ दामः संमदाने धर्म्य आत्मने च । २ । २ । ५२ ॥ चतुर्थी । २ । २ । ५३ || तादर्थ्यं । २ । २ । ५४ ॥ रुचिष्यर्थधारिभिः प्रेयविकारोत्तमर्णेषु । २ । २।५५ || माङः श्रवाऽर्थिनि । २ । २ । ५६ ॥ प्रत्यनोर्गुणाऽऽख्यातरि । २ । २ । ५७ ॥ यद्वीक्ष्ये राघीक्षी । २ । २ । ६८ ॥ उत्पातेन ज्ञाप्ये । २ । २ । ५२ ॥ श्लाघनुस्थारापा प्रयोज्ये । २ । २ । ६० ॥ तुमोऽर्थे भाववचनात् ।। २ । २ । ६१ ॥ गम्यस्याप्ये । २ । २ । ६२ ॥ गतेर्नवा नाप्ते । २ । २ । ६३ ॥ मन्यस्यानावादिभ्योऽतिकुत्सने । २ । २ । ६४ ॥ हितसुखाभ्याम् । २ । २ । ६५ ॥ तद्भद्वायुष्यक्षेमार्थार्थेनाशिषि । २ । २ । ६६ ॥ परिक्रयणे । २ । २ । ६७ ॥ शक्तार्थवपट्नमः स्वस्तिस्वाहास्वधाभिः । २ । २ । ६८ || पञ्चम्यपादाने । २ । २ । ६९ || आढावधौ । २ । २ । ७० || पर्यपाभ्यां वयें । २ । २ । ७१ ॥ यतः प्रतिनिधिप्रतिदाने प्रतिना । २ । २ । ७२ ॥ आख्यातर्युपयोगे । २ । २ । ७३ ॥ गम्ययपः कर्माधारे । २ । २ । ७४ ॥ प्रभृत्यन्यार्थदिक्शब्दव हिरारादितरै । २ । २ । ७५ ॥ ऋणाद्धेतोः । २ । २ । ७६ ॥ गुणादस्रियां नवा । २ । २ । ७७ ॥ आरादर्थैः । २ । २ । ७८ ॥ स्तोकाल्पकृच्छ्रकतिपयादसले करणे । २ । २ । ७१ ॥ अज्ञाने ज्ञः पष्ठी । २ । २ । ८० ॥ शेषे । २ । २ । ८१ ॥ रिरिष्टात्स्वादस्ताद सतसावा । २ । २ । ८२ ॥ कर्मणि कृतः । २ । २ । ८३ ॥ द्विषो वाऽनुशः । २।२ १८४ ॥ वैकत्र द्वयोः । २ । २ । ८५ ॥ कर्तरि । २ । २ । ८६ ॥ द्विहेतोररूयणकस्य वा । २ । २ । ८७ ॥ कृत्यस्य वा । २ । २ । ८८ ॥ नोभयोर्हेतोः । २ । २ । ८९ ॥ तुन्नुदन्तान्ययकस्वान।तुग्रातृङिणकच्खलर्थस्य । २ । २ । ९० ॥ क्तयोरसदाधारे । २ । २ । ९१ ॥ दा कीये । २ । २ । ९२ ॥ अकमेरुकस्य । २ । २ ।९३ ॥ एष्यदृणेनः । २ । २ । ९४ || सप्तत्यधिकरणे । २ । २ । ९५ ॥ नवा सुजः काले । २ । २ । ९६ ॥ कुशलायुक्तेनाऽऽसेवायाम् । २ । २ । ९७ ॥ स्वामीश्वराधिपतिदायादसाक्षिप्रतिभूणभूतैः । २ । २ । ९८ ॥ व्याप्ये केनः । २ । २ । ९९ ॥ तद्युक्ते हेतौ । २ । २ । १०० || अपत्यादावसाधुना । २ । २ । १०१ ॥
अष्टाध्यायी
॥ ३ ॥