________________
Accesseenetween
PreeMIMotoroceaeeeeeeeeeeeeeeeee
t
हानि पृपत्पुरीतत्पर्वाणि रोम च भसच्च जगल्ललाम ॥ २४॥॥ इति नपुंसकलिङ्गं समाप्तम् ॥ पुंस्त्रीलिङ चतुर्दशके शङ्कनिरये च दुर्गतिः॥ दोर्मूले कक्ष आकरे गो भूरुहि वाणपिष्पलौ ॥१॥ नाभिः पाण्यङके प्रधिर्नेमौ कचन वलिगृहे कुटः॥ श्रोण्योषध्योः कटो भ्रमो मोहे पिण्डो वृन्दगोलयोः॥२॥भकनीनिकयोस्तारो भेऽश्लेपहस्तश्रवणाः ॥ कणः स्फुलिङे लेशे च बराटो रज्जुशस्त्रयोः ॥३॥ कुम्भः कलशे तरणिः समुद्रार्कीशुष्टिषु ॥ भागधेयो राजदेये मेरुजम्बां सुदर्शनः॥४॥ करेणुर्गजहस्तिन्योरल्पाख्यापसतद्धितः ॥ लाजवस्त्रदशौ भूम्नीहायाः प्रत्ययभेदतः॥५॥ शुण्डिकचर्ममसेवको सल्लकमल्लकवृश्चिका अपि ॥ शल्यकघुटिको पिपीलिगन्धव्यम् ॥ आलु कन्दविशेष. ॥ अथ व्यञ्जनान्ता ११॥ सयत् सग्राम ॥ ककुत् वृपस्कन्धः ॥ महत् राज्यं युद्धितत्व च ॥ अय पुस्यपि । महान् प्रकृति । अहर्दिनम् ॥ पृपत् बिन्दु ॥ पुरीतत् अन्नम् ॥ पर्व दर्शप्रतिपदो. संधिः । प्रन्धिप्रस्तावयोरपि ॥ पर्व क्लीवमाहवे च विषुवत्प्रभृतिप्वपि ॥ रोम तनूरुहम् ॥ रोमणी इति द्विवचनम् ॥ मनन्तत्येनैव सिद्धे कथं वचनम् ॥ पुस्यपि कश्चित् ॥ भसदास्य जघनमामाश्रयस्थानम् । दकारान्तोऽयम् ॥ जगत् विश्वम् ॥ ललाम ध्वजादौ रम्ये च ॥ ललामस्य तु पुन्नपुसकत्वम् ॥ इति नपुंसकलिङ्गम्॥ चतुर्दशके स्थाने वर्तमान. शङ्कशब्द. स्त्रीपुंसलिए ॥ अयमिय वा शब्द ॥ 'एक दश शत तस्मात्सहस्रमयुत तत. पर लक्षम् ॥ प्रयुत कोटिमथाव॒दमब्जं खर्च निखर्व च ॥१॥ तस्मान्महासरोज शङ्कसरितां पति ततस्त्वन्त्यम् ॥ मध्य परार्धमाहुर्यथोत्तरं वशगुण तज्ज्ञा ॥२॥' निरये वाच्ये दुर्गतिशब्द. स्त्रीपुसलिङ्ग-।। अयमिय वा दुर्गति. ॥ भुजमूलेऽभिधेये कक्षशब्द. खीपुसलिङ्गः ॥ कक्ष. कक्षा दोर्मूलम् ॥ आकरे वाच्ये गा णीपुसलिङ्ग । गाः गमा आकर ॥ भाण्डागारे तु पुनपुसकत्वमसुरालये तु स्त्रीत्व प्रतिपदपाठेनोक्तम् ॥ भूरुहि वृक्षे वाच्ये वाणपिप्पलशब्दी खीपुसकी। वाण बाणा झिण्टी। पिप्पल. पिप्पली अशरथ ॥ वखच्छेदनोपकरणे प्रतिपदपाठापुनपुंसकत्वम् ॥ जले तु तन्नामत्वानपुसकत्वम् ॥ १ ॥ प्राप्यने वाच्ये नाभिशब्द. स्त्रीपुंसलिा. ॥ अय नाभिरिय नाभि प्राण्यङ्गविशे प. ॥ नेमी चक्रधाराया वाच्याया प्रधिः ॥ अयमिय वा अधि ॥ कचनार्थविशेपे बलिशब्द सीपुंसलिङ्ग । यययोरक्येन निर्देश । अयमिय था बलि उपहार त्वम् माससकोचश्च जठरावयवश्च ॥ गृहे वाच्ये कुटशब्दः ॥ कुटः कुटी ॥ घटे हलाहे च पुक्कीव ॥ श्रोणावौपधिविशेषे च कट पुस्त्रीलिङ्ग ॥ कट कटी श्रोणि , कटः कटा औषधि ॥ मोहे अज्ञानविशेपे च भ्रम पुसी ॥ भ्रम श्रमी अज्ञानविशेपे सदेहे अमणे च ॥ वृन्दे सक्रवादीना गोले च वाच्ये पिण्ड पुत्री ॥ पिण्ड पिण्डी वृन्द गोलकश्च ॥ २ ॥ भे नक्षत्रे कनीनिकाया तारकायां च तारशब्दः स्त्रीपुसलिन ॥ तारस्तारा नक्षत्रम् कनीनिका च ॥ भे नक्षत्रविशेपे अलेपहस्तश्नवणा स्त्रीपुसलिङ्गा. ॥ अश्लेप अश्लेपा, हस्तो हस्ता, श्रवण श्रवणा नक्षत्राणि ॥ स्फुलिङ्गे लेशे च वाच्ये कण. स्त्रीपुसलिङ्ग ॥ | कण कणा स्फुलिको लेशश्च ॥ वराट वराटा रज्जुशस्त्रविशेपौ ॥ अन्यत्र तु कपर्दे श्वेतनामस्यात् पुस्त्वमेव ॥३॥ कलशे वाध्ये कुम्भ पुस्खी । कुम्भ. कुम्भी कलश ॥ अन्यन्न तु यथाप्राप्तम् ॥ गुग्गुलौ बाहुलकानपुसकत्वम् ॥ अयमिय वा तरणि समुद्र अर्क: अशु पतितगोरूपोत्थापनी यष्टिश्च ॥ अन्यत्र तु 'लिन्मिन्यनिण्यणिरुयुक्ता'-इति स्त्रीत्वमेव ॥ भागधेयो भागधेयी राजदेय कर ॥ मेरुजम्वा सुदर्शनशब्द. स्त्रीपुसलिङ्ग । सुदर्शन सुदर्शना मेरुजम्बू ॥ अन्यत्र तु विष्णुचक्रे शक्रपुरे च प्रतिपदपाठात्पुस्त्वमेव ॥ ४ ॥ गजे हस्तिन्या च वाच्ये करेणु स्त्रीपुसलिङ्ग ॥ अयमिय वा करेणु गज हस्तिनी च ॥ अलेमरस्याख्या पुस्त्री ॥ अयमलि. । इयमलि । एवमली अलिनी, भृग भृङ्गी इत्यादि । देहिनामत्वात्पुस्त्वे प्राप्ते योनिमन्नामत्वाभावाच्च स्त्रीपुसार्थ वचनम् ॥ अपत्येऽर्थे जातस्तद्धितस्तदन्त नाम पुत्रीलिङ्गम् ॥ अयमापगय. इयमौपगवी ॥ एव बैद बैदी गार्ग्य गार्गी इत्यायपि ॥ आश्रयलिङ्गत्वमपीति कश्चित् ॥ औपगव ना औपगवी खी) औपगव कुलमित्यादि । लाजशब्द. वखसबन्धिदशावाची च दशशब्द स्त्रीपुसौ तौ च बहुत्व एव प्रयोक्तव्यौ ॥ अघज्प्रत्ययभेदेनेहाद्या शब्दा स्त्रीपुंसलिगाः ॥ ईह ईहा वान्छा उद्यमश्चेष्टा च ।। ऊह. अहा तर्क । स्पर्ध. स्पर्धा सघर्ष ॥ इत्यादि ॥ ५॥ अथ कान्ता. १२ ॥ शुण्डिक शुण्डिका सुरापण. ॥ चर्मप्रसेवक चर्मप्रसेवका इति. ॥ सलक सल्छकी गजप्रियतरु निर्यासवि
ecorateerotiredited