________________
161
nerecorder PAKeeeeMBERCEree
भ्यामाभ्यां शीलादौ सत्यर्थे वर्तमानाभ्यां घिनण् प्रत्ययो भवति । परिक्षिप्यति परिक्षिपति वा परिक्षेपी । परिक्षेप्यम्भसाम् । परिराटी ॥६६॥ वादेश्च णका ॥५॥२॥६७ ॥ परिपूर्वाच्छीलादौ सत्यर्थे वर्तमानाद्वादयतेः क्षिपरटिभ्यां च णका प्रत्ययो भवति । परिवादयतीत्येवंशीलः परिवादकः । वदेरपि केचित । परिक्षेपकः । परिराटकः । असरूपखात् 'णकतची' (५-१-४-८) इति सिद्धे पुनर्विधानं शीलादिमत्ययेष्वशीलादिकृत्प्रत्ययोऽसरूपविधिना न भवतीति ज्ञापनार्थम् । तेनालंकारकः परिक्षिपः परिरट इत्यादिशीलाद्यर्थे न भवति । बाहुलकात् कचिद्भवत्यपि । कामक्रोधौ मनुष्याणां खादितारौ वृकाविव । अत्र णकविषये तुच् ॥ ६७ ॥ निन्दहिसक्लिशखादविनाशिव्याभाषासूयानेकस्वरात् ॥५।२।६८॥ एभ्यः शीलादौ ससर्थे वर्तमानेभ्यो णको भवति । निन्दतीत्येवंशीलो निन्दकः । हिंसकः । क्लिश्नाति क्लिश्यते वा क्लेशकः । खादकः । विनाशयति विनाशकः । व्याभापकः । असूयः कण्डादौ असूयकः । दरिद्रायकः। चकासकः । गणकः । चुलुम्पकः । अनेकस्वरत्वादेव सिद्धेऽस्यग्रहणं कण्ड्वादिनिवृत्यर्थम् । तेन कण्डूयिता मन्तूयिता । तुन्नेव । विनाशिग्रहणं तु अन्यस्य
ण्यन्तस्य निवृत्त्यर्थम् । कारयिता। अनेकस्वरानेच्छन्त्यन्ये । क्लिशेरविशेषेण ग्रहणादनादिकादिदित्वेऽपि अनो न भवति ॥ ६८॥ “उपसर्गादेविक्रुशः ६॥५। २ । ६९ ॥ उपसर्गात्परेभ्यः शीलादौ सत्यर्थे वर्तमानेभ्य एभ्यो णको भवति । आदेवत इत्येवंशील आदेवकः । परिदेवकः । देवीति
दीव्यतेदेवतेो ण्यन्तस्य ग्रहणम् । आदेवयतीति आदेवकः । परिदेवकः । आक्रोशक' । परिक्रोशकः । उपसर्गादिति किम् । देवनः । देवयिता । क्रोष्टा । देवतेय॑न्तादेवेति कश्चित् ॥ ६९ ॥ वृभिक्षिलुण्टिजल्पिअट्टाहाकः ॥ ५ । २ । ७० । एभ्यः शीलादौ सत्यर्थे वर्तमानेभ्यटाका प्रत्ययो भवति। वृणीते इत्येवंशीलो वराक । वराकी । भिक्षाकः। भिक्षाकी। लुण्टाकः । लुण्टाको । जल्पाकः । जलयाकी । कुटाक.। कुट्टाकी टकारो ङयर्थः॥७०॥ प्रात्सूजोरिन् ॥५।२ । ७२ ॥ प्रात् पराभ्यां सुवतिजुभ्या शीलाढौ सत्यर्थे वर्तमानाभ्यामिन् प्रत्ययो भवति । सू इति निरनुवन्धग्रहणात्सुवग्रहणम् न सूति- | स्यत्योः । प्रसुवतीत्येवंशील प्रसवी । प्रजवी ॥ ७१॥ जीणदाक्षिविश्रिपरिभूवमाभ्यमाव्यथः॥५।२ । ७२ ॥ एभ्यः शीलादौ सत्यर्थे वर्तमानेभ्य इन् भवति । जि जयतीत्येवंशीलो जयी । इण् , अत्ययी । उदयी । द आदरी । क्षीति शिक्षितीग्रहणम् । क्षयी। विधि, विश्रयी । परिभू, पारेभवी । वम् वा । अभ्यम् अभ्यमी। अव्यथ् न व्यथते इत्यव्यथी ॥ ७२ ॥ घस्यदो मर ॥५॥२।७३ ॥ एभ्यः शीलादौ सत्यर्थे वर्तमानेभ्यो मरक् प्रत्ययो भवति । सरतीत्येवंशील. सृमरः । घस्मरः । अबरः॥७३॥ अग्जिासिमिदो घुरः॥५॥२।७४॥ एभ्यः शीलादौ ससथ वर्तमानेभ्यो घुरः प्रत्ययो भवति । लाक्षणिकत्वात् दीव्यतेपर्यन्तस्य न ग्रहणम् ॥-निन्दहिस-||-अन्यस्य ण्यन्तस्येति । का तहि गगक । ओद पारगन कर्तव्य यत् विनाशीति जिगन्तत्सोपादान करोति तत् ज्ञापयति अन्यस्यापि णिगन्तस्य वर्जन तेन णिजन्तस्य भवत्य ॥-उपसर्गादेवृ--॥-यन्तस्य प्रहणमिति । लक्षणप्रतिपदेश्यस्य न्यायल्यानित्यत्वात् । अथवा भिन्नग्रहणात् । अन्यथा देवग्रहणमेन कुर्यात् ॥-जीडाक्षि-॥-क्षिक्षितरिते । क्षियश् इत्गस नु सानुबन्ध वात ग्रह ॥-भलिभासि--0 'व्याप्ये पुरकेलिम'-इति
Prerrearmerocreenureercereverecacincrerocreeeeer