________________
द्वितीयो
श्रीहेमश ॥१०॥
६ साणामत्यत्र तु प्रागेव नाम् । परड्यादेशो वा भवति । खिम्यात घातोरिवर्ण- ( २ ३ ३ । अनेकस्परस्य धातोः संवन्धिः अन्नाद्यन्तस्य तु धातुत्वा २ ॥ १६ ॥धातोरित्यनुवयम् किम् । सखी: । सल्यानलघुः ॥ ५६ ॥ यादी वस्वः । स्यादावति ।
। सास्य । परिय। अनेकदा ३. बन्धन प्राप्तत्तियः, अतिखीन् न।६॥ योऽनेकस्वरस्यः । निन्युः । सखायमिछात। दुवर्णस्थेत्येव । उल्लबछति क्यन् हि वमः सवन्धनो धातोरिवर्णावणया।
रादमा परमनियो । परमनियः । रि पिता स्यादौ प्रत्यये परे वकारादेशो भवावा असुधियः सुधीशब्दवर्जितायाः समागण्यः । खलप्यौ ।
भवति । त्रियौ । त्रियः । खियाम् । परमत्रियौ । अतिस्त्रियौ नरौ । शस्त्रीशब्दसंवन्धिनस्तनर्थकत्वान्न भवति । स्वर इत्येव । खीभिः । प्रत्यय इत्येव । स्यर्थः। कथम् अतिसिया, अतिखिणा । अतिखपे । अतिस्त्रेः २ । अतिखो । 'इदुतोऽखेरीदूत' (१।४ । २१ ) इत्पत्र खिशब्दवर्जनात्परोऽपीयादेशो वाध्यते । खीणामित्यत्र तु मागेव नाम् । एतच 'वेयुवोऽस्त्रियाः(१।४ । ३० ) इयत्रोक्तम् । पृथग्योग उत्तरार्थः ॥ ५४॥ वामशसि ।२।१।५५ ॥ खीशब्दसंवन्धिन इवर्णस्यामि शसि च परे इयादेशो वा भवति । त्रियम् । खीम् । खियः । सीः। परमखियम् । परमस्त्रीम् । परमत्रियः । परमस्त्रीः । अतिखियम् , अतित्रिम् नरम् । अतितियः, अतिवीन् नरान् । स्यन्नाद्यन्तस्य तु धातुत्वात् 'धातोरिवर्ण-(२।१।५० ) इत्यादिना नित्यमियादेशः । स्त्रीमिच्छति, सीवाचरति स्त्री ब्राह्मणः । खियम् । तान् खियः ॥ ५५ ॥ योऽनेकस्वरस्य । २।२।५६॥ धातोरित्यनुवर्तते । अनेकस्सरस्य धातोः संवन्धिनः प्रत्यासचेरिवर्णस्य स्थाने स्वरादौ प्रत्यये परे यकारादेशो भवति । चिच्यतुः । चिच्युः । निन्यतुः । निन्युः । सखायमिच्छति क्यन् किम् । सखी। सख्युः । एवं पत्युः। सख्यि । पत्यि । अनेकस्वरस्येति किम् । नियौ । नियः। परमनियो । परमनियः । रिं पित् गतौ । रियति । पियति । इवर्णस्येत्येव । लुलुवतुः। लुलुवुः ॥ ५६ ॥ स्यादौ वः ।२।११५७॥ अनेकस्वरस्य धातोः संवन्धिनः प्रत्यासत्तेवर्णस्य स्थाने स्वरादौ स्यादौ प्रत्यये परे वकारादेशो भवति । वसुमिच्छति क्यन् किए वसः । वस्वौ । वस्वः। स्यादाविति किम् । लुलुवुः ।। ५७ ॥ किवृत्तेरसुधियस्तौ ।२।१।५८॥ किवन्तेनैव या वृत्ति समासस्तस्या असुधियः सुधीशब्दवर्जितायाः संवन्धिनो धातोरिवोवर्णस्य स्थाने स्वरादौ स्यादौ प्रत्यये परे तो यकारवकारादेशौ भवतः । उन्यौ। उन्न्यः । सुल्चौ । सुल्वः। तिरोन्यौ। तिरोन्यः। तिरोल्खौ। तिरोल्वः । ग्रामण्यो । ग्रागण्यः । खलप्वौ।
Con
सियामित्यन निरनुबन्धग्रहणे इति न्यायात् 'इस्वापश्च' इत्यनेन नाम् न ॥-परमखियाविति । ग्रहणवतेति नोपतिष्ठते । 'वेयुव '-इत्यत्र असिया इति निर्देशात् । यहा स्वरादिप्रत्ययेन प्रकृतेराक्षेपात् सिया इति तस्या विशेषणयेन तदन्तसप्रत्ययात्तदन्तस्याप्युदाहरणम् । तर्हि शसीशब्दस्यापि रूपन्तत्वादियादेश प्रामोतीस्याह-अनर्थकत्वादिति ॥-एतचेति । अखिया इति निर्देशात् परादपि इयुव्यत्यादिकार्यात् प्रथममेव सौदूदाश्रितं कार्य भवति इत्यायुक्त तत्रेत्यर्थ ॥ वामशसि ॥ अत्र पष्ठीबहुवचनस्य नाविषयत्वेन स्वरादित्वाभावात् शस्माहचर्याच तुल्यायामपि सहिताया द्वितीयकवचनस्यैव ग्रहणम् । खीशब्दस्य सख्यैकार्थवाभावात् तद्धितशसोऽनुत्पत्ते सख्यकारवयोगादुत्पत्ती वा स्वरादित्वाभावात् द्वितीयाबहुवचनस्यैव शसो ग्रहणात् । अतस्तस्या:व्यभिचारात्तेन साहचर्यम् ॥-क्यन्नाद्यन्तस्येति । अथ धातुरूपस्यैव स्त्रीशब्दस्य विकल्पार्थमिद करसान्न भवति कथमुक्त 'धातोरिव!वर्ण-' इत्यादिना नित्यमियादेश इति । उच्यते । खिया इति प्राग् आरम्भात् अधातोरेप बीशब्दस्य ग्रहणम् । स एव चाऽनुवर्त्तते । न चानुवर्तमानस्यान्यथात्व भवति । यदाह श्रीशेपराज-न हि गोधा सर्पन्ती सर्पणादहिभवति इति । तलायुक्तमुक्त 'धातोरिवणावर्ण-' इत्यादिना इयादेश इति ॥-योऽनेक-॥धातोरित्यनुवर्तत इति ॥ विशेषातिदिष्ट' प्रकृत न बाधत इति न्यायात् इय्बाधकमिदम् ॥-परमनियाविति । अन्न समासस्यानेकस्वरत्व न धातो ॥ स्यादौ वः ॥ बाधनार्थमिदम् ॥-बसुमिछतीति । देवमान राजान वेत्यर्थ । इम्यवृत्तिस्तु नपुसक ॥-किन्वृत्ते--किबन्तेनैवेति । नन्वनावधारण कस्मालन्धम् । उच्यते । वृत्तिस्थस्य धातो स्यादौ काविधानातस्य च केवलस्य वृत्त्यसभवावृत्तिग्रहणादेव किपि लब्धे किग्रहणमवधारणार्धम् । अत एवावधारणस्य शब्दाश्रयत्वाद सामर्थ्यमपि