________________
रम्यापात्याप्लाव्यं नवा ॥५॥१७॥ एते करि वा निपात्यन्ते । भावकर्मणोः प्राप्तयोः पक्षे कर्तरि विधानार्थमिदम् । भूगायविरमयतिभ्यो यो यः प्रत्ययो ।
पं० अ० यश्च जनेरापूर्वाभ्यां च पतिप्लुभ्यां ध्यण् स कतरि वा निपात्यते । भवत्यसाविति भव्यः । पक्षे भव्यमनेन । गायतीति गेयो गाणकः सानाम् । गेयानि माणवकेन । सामानि । जायतेऽसाविति जन्यः । जन्यमनेन । रमयत्यसौ रम्यः । रम्यते रम्यः । आपतत्यसावापात्यः । आपात्यमनेन । आप्लवतेऽसाप्लाव्यः । आप्लाव्यमनेन ॥ ७ ॥ प्रवचनीयादयः ॥५।१।८ ॥ प्रवचनीयादयः कर्तयनीयप्रत्ययान्ता वा निपात्यन्ते । प्रवक्ति मन्ते ना प्रवचनीयो गुरुः शासनस्य । प्रवचनीयं गुरुणा शासनम् । उपतिष्ठत इति उपस्थानीय. शिष्यो गुरोः । उपस्थानीयः शिष्येण गुरुः । एव रमयतीति रमणीयो देशः । मदयात इति मदनीया योपित् । दीपयतीति दीपनीयं चूर्णम् । मोहयतीति मोहनीयं कर्म । ज्ञानमाणोतीति ज्ञानावरणीयम् । एव दर्शनावरणीयम् ॥ ८॥ लिपीड्स्थासवसजनरुहज़भजेः क्तः ॥५।१।९ ॥ एभ्यः कमत्ययो यो विहित स कर्तरि वा भाति । श्लिष्टः । आश्लिएः कान्तां | कामुकः । आश्लिष्टा कान्ता कामुकेन । आश्लिटं कामुकेन । जीङ्, अतिशयितो गुरु शिष्यः । भतिशयितो गुरुः शिष्येण । अतिशयितं शिष्येण । उपस्थितो गुरु शिष्यः । उपस्थितो गुरुः शिष्येण । उपस्थितं शिष्येण । आस् , उपासितो गुरु शिष्यः । उपासितो गुरु शिष्येण । उपामितं शिष्येण । वस् , अनू पितो गुरुं भवान् । अनूपितो गुरुभवता । अनूपितं भवता । जन् अनुजातो माणवको माणविकाम् । अनुजाता माणविका माणन केन । अनुजातं माणवकेन । विजा| ता वत्सं गौ । विजातो वत्सो गवा। विजातं गवा । रुह. आरूढो वृतं भवान् । आरूढो क्षो भाता । आवढं भवता । ज , अनुजीर्णो कृपली चैत्रः । अनुप्राप्य जीर्ण इत्यर्थः । अनुजीर्णा कृपली चैत्रेण । अनुजीर्ण चैत्रेण । भज , विभक्ता भ्रातरो रिक्यम् । विभक्तं भ्रातृभिः रिक्थम् । विभक्तं भ्रातृभिः । अकर्मका अपि हि धातव उपसर्गसंबन्धात्सकर्मका भवन्तीति शीडादिग्रहणम् । अन्यथाऽकर्मकत्वादुत्तरेणैन सिद्धम् । श्लिपभजी केवलावपि सकर्मको ॥२॥ आरम्भ।।१।१०॥ आरम्भे आदिकर्मणि भूतादित्वेन विवक्षिते वर्तमानाद्धातोर्यः क्तो विहितः स करि वा स्यात् । प्रकृतः कट भवान् । प्रकृत. कटो भवता । प्रकृतं भवता । प्रभुक्त ओदनं चैत्रः। प्रभुक्त ओदनश्चैत्रेण । प्रभुक्तं चैत्रेण॥१०॥ गत्यर्थाकर्मकपिवभुजेः॥५॥११॥ भूतादौ यः क्तो विहितः स गत्यर्थेभ्योऽकर्मकेभ्यश्च धातुभ्यः पिवभुजिभ्यां च कर्तरि वा भवति । गत्यर्थ , गतो मैत्रो ग्रामम् । गतो मैत्रेण ग्रामः । गतं मैत्रेण । यातास्ते ग्रामम् । यातस्तैग्रामः । यातं तैः । अकर्मक, आसितो भवान् । शयितो | भवान् । आसितं भवता । शयितं भवता । सकर्मका अप्यविवक्षितकर्माणोऽकर्मकाः । तेन पठितो भवान् । एवं प्रख्यातः। विदितः । अविवक्षितकर्मभ्यो नेच्छन्त्येके। तन्मते कृतो देवदत्तः हृतो देवदत्तः इत्यादि कर्तरि न भवति । कालभावाधभिश्च कर्मभिः सकर्मका अप्यकर्मका उक्ताः । तेन त्रैरूप्यं भवति । ॥-ग्लिपशीड्-॥ अनुपूर्वो जू प्रायुपसर्जने जरणे वर्त्तते जनिस्तु जननोपसर्जनायां प्राप्ताविति भेद ॥-आरम्भे-भूतादित्वेन विवक्षिते इति। आदिशब्दाहृत्तमानत्यभविष्यत्वयोरपि परिग्रह । यथा ज्ञातुमारभते प्रज्ञात । कपितु प्रारप्स्यते प्रकष्ट ॥ गत्यर्थाक ॥-कालभावाऽध्यभिश्चेति। उपलक्षणरवाद्देश इत्यपि ज्ञेय तेन सुप्तो भवान् कुरूनित्यादि द्रष्टव्यम् ॥-तेन त्रैरूप्य भवतीति। 'कालाध्य'-इत्यादिना युगपत्सकर्म