________________
Sil सुप्तो भवान् मासम् । मुप्तो भवता मासः। सुप्तं भवता मासम् । एवमोदनपाकं सुप्तो भवान् इसादि । पिव, पयः पीता गावः । इदं गोभिः पीतम् । इह गोभिः पीतम् । १ भुजि, अन्नं भुक्तास्ते । इदं तैर्भुक्तम् । इह तैर्भुक्तम् ॥ ११॥ अद्यर्थाचाधारे ॥६॥२॥ १२ ॥ अद्यर्थात् आहारार्थात् धातोगैसकर्मकपिवभुजेश्च यः क्तः स आधारे
वा भवति । इदमेपां जग्धम् । इदं तैर्जग्धम् । इह तैर्जग्धम् । इदमेपामभ्यवहृतम् । इदं तैरभ्यवहृतम् । इदं तेपामशितम् । इदं तैरशितम् । आरम्भे तु कर्तर्यपि भवति । इह ते अन्नं पाशिताः । इह ते मधु पलीढाः । गसर्थादिभ्यः खल्वपि । इदं तेषां यातम् । इदमहेः सप्तम् । इदमेपामासितम् । इदमेपां शयितम् । इदं गवां पीतम् । इदं तेपां सुक्तम् । पक्षे कर्तृकर्मभावेषु पूर्वाण्येवोदाहरणानि ॥ १२ ॥ क्त्वातुमम् भावे ॥५।१।१३ ॥ *वेति निवृत्तम् । क्त्वा तुम् अम् इसेते प्रत्यया भावे धात्वर्थमात्रे वेदितव्याः। कृत्वा जति । कर्तु ब्रजति । कारंकारं ब्रजति । चौरंकारमाकोशति । अतिथिवेदं भोजयति ॥ १३ ॥ भीमादयोऽपादाने ॥ ५।१।१४ ॥ भीमादयः शब्दा अपादाने साधवो भवन्ति । विभ्ययस्मादिति भीमः । एवं भीष्मः । भयानकः। वरुः । समुद्रः । सुवः । सुक् । रक्षः । संकसुकः । खन्नतिः । उणादिप्रययान्ता एते संप्रदानाच्चान्यत्रोणादयः' (५-२-१५) इति निषेधेनाप्राप्ता निपात्यन्ते ॥ १४॥ संप्रदानाचान्यत्रोणादयः॥५।१ । १५॥ संप्रदानादपादानाच्चान्यत्र कारके भावे चोणादयः प्रत्यया भवन्ति । कृत्त्वाकर्तर्येव प्राप्ताः कर्मादिष्वपि कथ्यन्ते । करोतीति कारुः । वातीति वायुः । कपितोऽसाविति कर्मणि कपिः । तन्यतेऽसाविति तनुः । ऋचन्ति तयेति ऋक् । वृत्तं तत्रेति वर्म । चरितं तत्रेति चर्म ॥ १५ ॥ असरूपोऽपवाद वोत्सर्गःप्राक् क्तेः ॥ ५।१।१६ ॥ इतः सूत्रादारभ्य स्त्रियां क्तिरित्यनः माक् योऽपवादस्तद्विपयेऽपवादेनासमानरूप *उत्सर्ग औत्सर्गिक. प्रत्ययो वा भवति । अवश्यलाव्यम् । अवश्यलवितव्यम् । अवश्यलवनीयम् । ज्ञः । ज्ञाता। ज्ञायकः । नन्दनः । नन्दकः । नन्दयिता । असरूप इति किम् । व्यणि यो न स्यात् । कार्यम् । डचिपयेऽण् न स्यात् । गोदः । अनुबन्धोऽप्रयोगी इति सारूप्यमेव । प्राक्क्तेरिति किम् । कृतिः । चितिः । रक्षितम् । रक्षणम् । धादिर्न भवति । चिकीर्पा । जिही । तिने भवति । ईपत्यानः । सुपानः । दुष्पानः । खल् न भवति । अपवादत्यादिविषये तु असरूपोऽप्युत्सर्गत्यादिन प्रवर्तते इति 'श्रुसद-(५-२-२) इत्यादिसूत्रे *वाग्रहणेन ज्ञापयिष्यते ॥ १६॥ ऋवर्णव्यञ्जनाद् ध्यण् ॥५।१।१७॥ ऋवर्णान्ताव्यञ्जनान्ताच धातोयण् प्रत्ययो भवति । कार्यम् । हार्यम् । पाक्यम् । वाक्य
।
कव्वमर्कमकत्व चोक्त तेनाकर्मकत्वात् कर्तरि भावे च सकर्मकात् कर्मणि प्रयोग इति त्रैरूप्यम् ॥-सुप्तो भवान्मासमिति । अव यावता कर्मसज्ञा तावता कर्मणि द्वितीया । यावता स्वकर्मसज्ञा तावता कर्तरि क ॥ अद्यर्थाचा-॥ नन्विद तैर्जग्धमित्यादी आधाराऽभावाकर्मणि स्वयमेव को भविष्यति कि विकल्पेनेति । न । तक्रकौण्डिन्यन्यायेनाधार एव एन्यः क. स्यात् । यथा 'गत्यर्थात् कुटिले' इत्यत्र यड् ॥-पूर्वाण्येवोदाहरणानीति । 'गत्यर्याऽकर्मक'-इति सूत्रे दर्शितानि ॥ क्त्वातुम-॥-चेति निवृत्तमिति । कारकनिवृत्ते ॥-असरूपोप-॥ अपोद्यते हेव्यते | उत्सर्गोऽनेनेति व्यञ्जनाय ॥-उत्सर्ग इति । उक्रम्पाऽपवाद सृज्यते विधीयत इति घ । नन्वत्र वाग्रहण किमयं यतोऽपवादो विशेषविधानादुत्सर्गस्तु पक्षे अस्मादचनाइविष्यति । सत्यम् । वाग्रहणाऽभावे सर्वोऽप्युत्सर्गोऽपवादे एवं प्रवर्तते तत कत्यादी अपवादविषयाभावात् तृजादिन स्यात् । ज्ञातेत्यादी त्वपवादस्य कस्य दर्शनारस्थात् ॥-औत्सर्गिक इति । उत्सर्जनमिति यदा भावे घन् तदा प्रयोजनार्थ इकण यदा तु कर्मणि घञ् तदा विनयादिभ्यः स्वार्थिक इकण ॥-अपवादत्यादिविषये त्विति । अअ सूत्रे विशेपाऽनभिधानाच्यादिरपि प्राप्नोति ॥-वाग्रहणेनेति । यद्यनेनाप